From StotraSamhita
< Bhagavatam | Skandha 02
SaSThO'dhyAyaH
brahmOvAca
vAcAM vahnErmukhaM kSEtraM chandasAM sapta dhAtavaH| havyakavyAmRtAnnAnAM jihvA sarvarasasya ca||1|| |
sarvAsUnAM ca vAyOzca tannAsE paramAyaNE| azvinOrOSadhInAM ca ghrANO mOdapramOdayOH||2|| |
rUpANAM tEjasAM cakSurdivaH sUryasya cAkSiNI karNau dizAM ca tIrthAnAM zrOtramAkAzazabdayOH tadgAtraM vastusArANAM saubhagasya ca bhAjanam||3|| |
tvagasya sparzavAyOzca sarvamEdhasya caiva hi| rOmANyudbhijjajAtInAM yairvA yajJastu sambhRtaH||4|| |
kEzazmazrunakhAnyasya zilAlOhAbhravidyutAm| bAhavO lOkapAlAnAM prAyazaH kSEmakarmaNAm||5|| |
vikramO bhUrbhuvaH svazca kSEmasya zaraNasya ca| sarvakAmavarasyApi harEzcaraNa Aspadam||6|| |
apAM vIryasya sargasya parjanyasya prajApatEH| puMsaH zizna upasthastu prajAtyAnandanirvRtEH||7|| |
pAyuryamasya mitrasya parimOkSasya nArada| hiMsAyA nirRtErmRtyOrnirayasya gudaM smRtaH||8|| |
parAbhUtEradharmasya tamasazcApi pazcimaH| nADyO nadanadInAM ca gOtrANAmasthisaMhatiH||9|| |
avyaktarasasindhUnAM bhUtAnAM nidhanasya ca| udaraM viditaM puMsO hRdayaM manasaH padam||10|| |
dharmasya mama tubhyaM ca kumArANAM bhavasya ca| vijJAnasya ca sattvasya parasyAtmA parAyaNam||11|| |
ahaM bhavAnbhavazcaiva ta imE munayO'grajAH| surAsuranarA nAgAH khagA mRgasarIsRpAH||12|| |
gandharvApsarasO yakSA rakSObhUtagaNOragAH| pazavaH pitaraH siddhA vidyAdhrAzcAraNA drumAH||13|| |
anyE ca vividhA jIvAjalasthalanabhaukasaH| graharkSakEtavastArAstaDitaH stanayitnavaH||14|| |
sarvaM puruSa EvEdaM bhUtaM bhavyaM bhavacca yat| tEnEdamAvRtaM vizvaM vitastimadhitiSThati||15|| |
svadhiSNyaM pratapanprANO bahizca pratapatyasau| EvaM virAjaM pratapaMstapatyantarbahiH pumAn||16|| |
sO'mRtasyAbhayasyEzO martyamannaM yadatyagAt| mahimaiSa tatO brahmanpuruSasya duratyayaH||17|| |
pAdESu sarvabhUtAni puMsaH sthitipadO viduH| amRtaM kSEmamabhayaM trimUrdhnO'dhAyi mUrdhasu||18|| |
pAdAstrayO bahizcAsannaprajAnAM ya AzramAH| antastrilOkyAstvaparO gRhamEdhO'bRhadvrataH||19|| |
sRtI vicakramE vizvamsAzanAnazanE ubhE| yadavidyA ca vidyA ca puruSastUbhayAzrayaH||20|| |
yasmAdaNDaM virADjajJE bhUtEndriyaguNAtmakaH| taddravyamatyagAdvizvaM gObhiH sUrya ivAtapan||21|| |
yadAsya nAbhyAnnalinAdahamAsaM mahAtmanaH| nAvidaM yajJasambhArAnpuruSAvayavAnRtE||22|| |
tESu yajJasya pazavaH savanaspatayaH kuzAH| idaM ca dEvayajanaM kAlazcOruguNAnvitaH||23|| |
vastUnyOSadhayaH snEhA rasalOhamRdO jalam| RcO yajUMSi sAmAni cAturhOtraM ca sattama||24|| |
nAmadhEyAni mantrAzca dakSiNAzca vratAni ca| dEvatAnukramaH kalpaH saGkalpastantramEva ca||25|| |
gatayO matayazcaiva prAyazcittaM samarpaNam| puruSAvayavairEtE sambhArAH sambhRtA mayA||26|| |
iti sambhRtasambhAraH puruSAvayavairaham| tamEva puruSaM yajJaM tEnaivAyajamIzvaram||27|| |
tatastE bhrAtara imE prajAnAM patayO nava| ayajanvyaktamavyaktaM puruSaM susamAhitAH||28|| |
tatazca manavaH kAlE IjirE RSayO'parE| pitarO vibudhA daityA manuSyAH kratubhirvibhum||29|| |
nArAyaNE bhagavati tadidaM vizvamAhitam| gRhItamAyOruguNaH sargAdAvaguNaH svataH||30|| |
sRjAmi tanniyuktO'haM harO harati tadvazaH| vizvaM puruSarUpENa paripAti trizaktidhRk||31|| |
iti tE'bhihitaM tAta yathEdamanupRcchasi| nAnyadbhagavataH kiJcidbhAvyaM sadasadAtmakam||32|| |
na bhAratI mE'Gga mRSOpalakSyatE na vai kvacinmE manasO mRSA gatiH| na mE hRSIkANi patantyasatpathE yanmE hRdautkaNThyavatA dhRtO hariH||33|| |
sO'haM samAmnAyamayastapOmayaH prajApatInAmabhivanditaH patiH| AsthAya yOgaM nipuNaM samAhitastaM nAdhyagacchaM yata AtmasambhavaH||34|| |
natO'smyahaM taccaraNaM samIyuSAM bhavacchidaM svastyayanaM sumaGgalam| yO hyAtmamAyAvibhavaM sma paryagAdyathA nabhaH svAntamathAparE kutaH||35|| |
nAhaM na yUyaM yadRtAM gatiM vidurna vAmadEvaH kimutAparE surAH| tanmAyayA mOhitabuddhayastvidaM vinirmitaM cAtmasamaM vicakSmahE||36|| |
yasyAvatArakarmANi gAyanti hyasmadAdayaH| na yaM vidanti tattvEna tasmai bhagavatE namaH||37|| |
sa ESa AdyaH puruSaH kalpE kalpE sRjatyajaH| AtmAtmanyAtmanAtmAnaM sa saMyacchati pAti ca||38|| |
vizuddhaM kEvalaM jJAnaM pratyaksamyagavasthitam| satyaM pUrNamanAdyantaM nirguNaM nityamadvayam||39|| |
RSE vidanti munayaH prazAntAtmEndriyAzayAH| yadA tadEvAsattarkaistirOdhIyEta viplutam||40|| |
AdyO'vatAraH puruSaH parasya kAlaH svabhAvaH sadasanmanazca| dravyaM vikArO guNa indriyANi virATsvarATsthAsnu cariSNu bhUmnaH||41|| |
ahaM bhavO yajJa imE prajEzA dakSAdayO yE bhavadAdayazca| svarlOkapAlAH khagalOkapAlA nRlOkapAlAstalalOkapAlAH||42|| |
gandharvavidyAdharacAraNEzA yE yakSarakSOraganAganAthAH yE vA RSINAmRSabhAH pitNAM daityEndrasiddhEzvaradAnavEndrAH anyE ca yE prEtapizAcabhUta kUSmANDayAdOmRgapakSyadhIzAH||43|| |
yatkiJca lOkE bhagavanmahasvadOjaHsahasvadbalavatkSamAvat| zrIhrIvibhUtyAtmavadadbhutArNaM tattvaM paraM rUpavadasvarUpam||44|| |
prAdhAnyatO yAnRSa Amananti lIlAvatArAnpuruSasya bhUmnaH ApIyatAM karNakaSAyazOSAnanukramiSyE ta imAnsupEzAn||45|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dwitIyaskandhE SaSThO'dhyAyaH||