From StotraSamhita

Jump to: navigation, search

ahalyAkRta-rAmastOtram


ahalyOvAca

ahO kRtArthA'smi jagannivAsa tE
pAdAbjasaMlagnarajaH kaNAdaham|
spRzAmi yatpadmajazaGkarAdibhiH
vimRgyatE randhitamAnasaiH sadA||1||
ahO vicitraM tava rAma cESTitam
manuSyabhAvEna vimOhitaM jagat|
calasyajasraM caraNAdivarjitaH
sampUrNa AnandamayO'timAyikaH||2||
yatpAdapaGkajaparAgapavitragAtrA
bhAgIrathI bhavaviriJcimukhAn punAti|
sAkSAtsa Eva mama dRgviSayO yadA''stE
kiM varNyatE mama purAkRtabhAgadhEyam||3||
martyAvatArE manujAkRtim hariM
rAmAbhidhEyaM ramaNIyadEhinam|
dhanurdharaM padmavizAlalOcanam
bhajAmi nityaM na parAn bhajiSyE||4||
yatpAdapaGkajarajaH zrutibhirvimRgyam
yannAbhipaGkajabhavaH kamalAsanazca|
yannAmasArarasikO bhagavAnpurAriH
taM rAmacandramanizaM hRdi bhAvayAmi||5||
yasyAvatAracaritAni viriJcilOkE
gAyanti nAradamukhA bhavapadmajAdyAH|
AnandajAzrupariSiktakucAgrasImA
vAgIzvarI ca tamahaM zaraNaM prapadyE||6||
sO'yaM parAtmA puruSaH purANaH
EkaH svayaM jyOtirananta AdyaH|
mAyAtanuM lOkavimOhanIyAm
dhattE parAnugraha ESa rAmaH||7||
ayaM hi vizvOdbhavasaMyamAnAm
EkaH svamAyAguNabimbitO yaH|
viriJciviSNvIzvaranAmabhEdAn
dhattE svatantraH paripUrNa AtmA||8||
namO'stu tE rAma tavAGghripaGkajam
zriyA dhRtaM vakSasi lAlitaM priyAt|
AkrAntamEkEna jagattrayaM purA
dhyEyaM munIndrairabhimAnavarjitaiH||9||
jagatAmAdibhUtastvaM jagattvaM jagadAzrayaH|
sarvabhUtESvasaMyukta EkO bhAti bhavAn paraH||10||
OGkAravAcyastvaM rAma vAcAmaviSayaH pumAn|
vAcyavAcakabhEdEna bhavAnEva jaganmayaH||11||
kAryakAraNakartRtvaphalasAdhanabhEdataH|
EkO vibhAsi rAma tvaM mAyayA bahurUpayA||12||
tvanmAyAmOhitadhiyastvAM na jAnanti tattvataH|
mAnuSaM tvA'bhimanyantE mAyinaM paramEzvaram||13||
AkAzavattvaM sarvatra bahirantargatO'malaH|
asaGgO hyacalO nityaH zuddhO buddhaH sadavyayaH||14||
yOSinmUDhA'hamajJA tE tattvaM jAnE kathaM vibhO|
tasmAttE zatazO rAma namaskuryAmananyadhIH||15||
dEva mE yatrakutrApi sthitAyA api sarvadA|
tvatpAdakamalE saktA bhaktirEva sadA'stu mE||16||
namastE puruSAdhyakSa namastE bhaktavatsala|
namastE'stu hRSIkEza nArAyaNa namO'stu tE||17||
bhavabhayaharamEkaM bhAnukOTiprakAzam
karadhRtazaracApaM kAlamEghAvabhAsam|
kanakaruciravastraM ratnavatkuNDalADhyam
kamalavizadanEtraM sAnujaM rAmamIDE||18||
stutvaivaM puruSaM sAkSAdrAghavaM purataH sthitam|
parikramya praNamyA''zu sAnujJAtA yayau patim||19||
ahalyayA kRtaM stOtraM yaH paThEdbhaktisaMyutaH|
sa mucyatE'khilaiH pApaiH paraM brahmAdhigacchati||20||
putrAdyarthE paThEdbhaktyA rAmaM hRdi nidhAya ca|
saMvatsarENa labhatE vandhyA api suputrakam||21||
sarvAn kAmAnavApnOti rAmacandraprasAdataH||22||
brahmaghnO gurutalpagO'pi puruSaH stEyI surApO'pi vA
mAtRbhrAtRvihiMsakO'pi satataM bhOgaikabaddhAturaH|
nityaM stOtramidaM japan raghupatiM bhak‍tyA hRdisthaM smaran
dhyAyan muktimupaiti kiM punarasau svAcArayuktO naraH||23||


||iti zrImadadhyAtmarAmAyaNE ahalyAviracitaM zrIrAmacandrastOtraM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox