From StotraSamhita

Jump to: navigation, search

dEvI catuHSaSTyupacAra pUjA stOtram

||OM atha zrI dEvIcatuHSaSTyupacArapUjAstOtram ||

uSasi mAgadhamaGgalagAyanaiH
jhaTiti jAgRhi jAgRhi jAgRhi|
atikRpArdrakaTAkSanirIkSaNaiH
jagadidaM jagadamba sukhIkuru || 1 ||
kanakamayavitardizObhamAnaM
dizi dizi pUrNasuvarNakumbhayuktam|
maNimayamaNTapamadhyamEhi mAtaH
mayi kRpayAzu samarcanaM grahItum || 2 ||
kanakakalazazObhamAnazIrSaM
jaladharalambi samullasatpatAkam|
bhagavati tava saMnivAsahEtOH
maNimayamandiramEtadarpayAmi || 3 ||
tapanIyamayI sutUlikA
kamanIyA mRdulOttaracchadA|
navaratnavibhUSitA mayA
zibikEyaM jagadamba tE arpitA || 4 ||
kanakamayavitardisthApitE tUlikADhayE
vividhakusumakIrNE kOTibAlArkavarNE|
bhagavati ramaNIyE ratnasiMhAsanE asmin
upaviza padayugmaM hEmapIThE nidhAya || 5 ||
maNimauktikanirmitaM mahAntaM
kanakastambhacatuSTayEna yuktam|
kamanIyatamaM bhavAni tubhyaM
navamullOcamahaM samarpayAmi || 6 ||
dUrvayA sarasijAnvitaviSNu\-
kAntayA ca sahitaM kusumADhyam|
padmayugmasadRzE padayugmE
pAdyamEtadurarIkuru mAtaH ||7||
gandhapuSpayavasarSapadUrvA\-
saMyutaM tilakuzAkSatamizram|
hEmapAtranihitaM saha ratnaiH
adhyarmEtadurarIkuru mAtaH || 8 ||
jalajadyutinA karENa jAtI\-
phalatakkOlalavaGgagandhayuktaiH|
amRtairamRtaurivAtizItaiH
bhagavatyAcamanaM vidhIyatAm || 9 ||
nihitaM kanakasya saMpuTE
pihitaM ratnapidhAnakEna yat|
tadidaM jagadamba tE arpitaM
madhuparkaM janani pragRhyatAm || 10 ||
Etaccampakatailamamba vividhaiH puSpaiH muhurvAsitaM
nyastaM ratnamayE suvarNacaSakE bhRGgaiH bhramadbhiH vRtam|
sAnandaM surasundarIbhirabhitO hastaiH dhRtaM tE mayA
kEzESu bhramarabhramESu sakalESvaGgESu cAlipyatE || 11 ||
mAtaH kuGkumapaGkanirmitamidaM dEhE tavOdvartanaM
bhaktyAhaM kalayAmi hEmarajasA saMmizritaM kEsaraiH|
kEzAnAmalakaiH vizOdhya vizadAnkastUrikOdaJcitaiH
snAnaM tE navaratnakumbhasahitaiH saMvAsitOSNOdakaiH || 12 ||
dudhidugdhaghRtaiH samAkSikaiH
sitayA zarkarayA samanvitaiH|
snapayAmi tavAhamAdarAt
janani tvAM punaruSNavAribhiH || 13 ||
ElOzIrasuvAsitaiH sakusumairgaGgAdi tIrthOdakaiH
mANikyAmalamauktikAmRtarasaiH svacchaiH suvarNOdakaiH|
mantrAnvaidikatAntrikAnparipaThansAnandamatyAdarAt
snAnaM tE parikalpayAmi janani snEhAttvamaGgIkuru || 14 ||
bAlArkadyuti dADimIyakusumapraspardhi sarvOttamaM
mAtastvaM paridhEhi divyavasanaM bhaktyA mayA kalpitam|
muktAbhiH grathitaM sukaJcukamidaM svIkRtya pItaprabhaM
taptasvarNasamAnavarNamatulaM prAvarNamaGgIkuru || 15 ||
navaratnamayE mayArpitE
kamanIyE tapanIyapAdukE|
savilAsamidaM padadvayaM
kRpayA dEvi tayOrnidhIyatAm || 16 ||
bahubhiragarudhUpaiH sAdaraM dhUpayitvA
bhagavati tava kEzAnkaGkatairmArjayitvA|
surabhibhiraravindaizcampakaizcArcayitvA
jhaTiti kanakasUtrairjUTayanvESTayAmi || 17 ||
sauvIrAJjanamidamamba cakSuSOstE
vinyastaM kanakazalAkayA mayA yat|
tannyUnaM malinamapi tvadakSisaGgAt
brahmEndrAdyabhilaSaNIyatAmiyAya || 18 ||
maJjIrE padayOrnidhAya rucirAM vinyasya kAJcIM kaTau
muktAhAramurOjayOranupamAM nakSatramAlAM galE|
kEyUrANi bhujESu ratnavalayazrENIM karESu kramA\-
ttATaGkE tava karNayOrvinidadhE zIrSE ca cUDAmaNim || 19 ||
dhammillE tava dEvi hEmakusumAnyAdhAya phAlasthalE
muktArAjivirAjamAnatilakaM nAsApuTE mauktikam|
mAtarmauktikajAlikAM ca kucayOH sarvAGgulISUrmikAH
kaTakhAM kAJcanakiGkiNIrvinidadhE ratnAvataMsaM zrutau || 20 ||
mAtaH phAlatalE tavAtivimalE kAzmIrakastUrikA\-
karpUrAgarubhiH karOmi tilakaM dEhE aGgarAgaM tataH|
vakSOjAdiSu yakSakardamarasaM siktvA ca puSpadravaM
pAdau candanalEpanAdibhirahaM saMpUjayAmi kramAt || 21 ||
ratnAkSataistvAM paripUjayAmi
muktAphalairvA rucirairaviddhaiH|
akhaNDitairdEvi yavAdibhirvA
kAzmIrapaGkAGkitataNDulairvA || 22 ||
janani campakatalaimidaM purO
mRgamadOpayutaM paTavAsakam|
surabhigandhamidaM ca catuHsamaM
sapadi sarvamidaM parigRhyatAm || 23 ||
sImantE tE bhagavati mayA sAdaraM nyastamEtat
sindUraM mE hRdayakamalE harSavarSaM tanOti|
bAlAdityadyutiriva sadA lOhitA yasya kAntI\-
rantardhvAntaM harati sakalaM cEtasA cintayaiva || 24 ||
mandArakundakaravIralavaGgapuSpaiH
tvAM dEvi santataM ahaM paripUjayAmi|
jAtIjapAvakulacampakakEtakAdi\-
nAnAvidhAni kusumAni ca tE arpayAmi || 25 ||
mAlatIvakulahEmapuSpikA\-
kAJcanArakaravIrakaitakaiH|
karNikAragirikarNikAdibhiH
pUjayAmi jagadamba tE vapuH || 26 ||
pArijAtazatapatrapATalaiH
mallikAvakulacampakAdibhiH|
ambujaiH sukusumaizca sAdaraM
pUjayAmi jagadamba tE vapuH || 27 ||
lAkSAsaMmilitaiH sitAbhrasahitaiH zrIvAsasaMmizritaiH
karpUrAkalitaiH zirairmadhuyutairgOsarpiSA lODitaiH|
zrIkhaNDAgarugugguluprabhRtibhirnAnAvidhairvasttubhiH
dhUpaM tE parikalpayAmi janani snEhAttvamaGgIkuru || 28 ||
ratnAlaMkRtahEmapAtranihitairgOsarpiSA lODitaiH
dIpairdIrghatarAndhakArabhidurairbAlArkakOTiprabhaiH|
AtAmrajvaladujjvalapravilasadratnapradIpaistathA
mAtastvAmahamAdarAdanudinaM nIrAjayAmyuccakaiH || 29 ||
mAtastvAM dadhidugdhapAyasamahAzAlyannasaMtAnikAH
sUpApUpasitAghRtaiH savaTakaiH sakSaudrarambhAphalaiH|
ElAjIrakahiGgunAgaranizAkustumbharIsaMskRtaiH
zAkaiH sAkamahaM sudhAdhikarasaiH saMtarpayAmyarcayan || 30 ||
sApUpasUpadadhidugdhasitAghRtAni
susvAdubhaktaparamAnnapuraHsarANi|
zAkOllasanmaricijIrakabAhnikAni
bhakSyANi bhuGkSva jagadamba mayArpitAni || 31 ||
kSIramEtadidaMmuttamOttamaM
prAjyamAjyamidamujjvalaM madhu|
mAtarEtadamRtOpamaM payaH
saMbhramENa paripIyatAM muhuH || 32 ||
uSNOdakaiH pANiyugaM mukhaM ca
prakSAlya mAtaH kaladhautapAtrE|
karpUramizrENa sakuGkumEna
hastau samudvartaya candanEna || 33 ||
atizItamuzIravAsitaM
tapanIyE kalazE nivEzitam|
paTapUtamidaM jitAmRtaM
zuci gaGgAjalamamba pIyatAm || 34 ||
jambavAmrarambhAphalasaMyutAni
drAkSAphalakSaudrasamanvitAni|
sanArikElAni sadADimAni
phalAni tE dEvi samarpayAmi || 35 ||
kUzmANDakOzAtakisaMyutAni
jambIranAraGgasamanvitAni|
sabIjapUrANi sabAdarANi
phalAni tE dEvi samarpayAmi || 36 ||
karpUrENa yutairlavaGgasahitaistakkOlacUrNAnvitaiH
susvAdukramukaiH sagaurakhadiraiH susnigdhajAtIphalaiH|
mAtaH kaitakapatrapANDurucibhistAmbUlavallIdalaiH
sAnandaM mukhamaNDanArthamatulaM tAmbUlamaGgIkuru || 37 ||
ElAlavaGgAdisamanvitAni
takkOlakarpUravimizritAni|
tAmbUlavallIdalasaMyutAni
pUgAni tE dEvi samarpayAmi || 38 ||
tAmbUlanirjitasutaptasuvarNavarNaM
svarNAktapUgaphalamauktikacUrNayuktam|
sauvarNapAtranihitaM khadirEna sArdhaM
tAmbUlamamba vadanAmburuhE gRhANa || 39 ||
mahati kanakapAtrE sthApayitvA vizAlAn
DamarusadRzarUpAnbaddhagOdhUmadIpAn|
bahughRtamatha tESu nyasya dIpAnprakRSTA\-
nbhuvanajanani kurvE nityamArArtikaM tE || 40 ||
savinayamatha datvA jAnuyugmaM dharaNyAM
sapadi zirasi dhRtvA pAtramArArtikasya|
mukhakamalasamIpE tE amba sArthaM trivAraM
bhramayati mayi bhUyAttE kRpArdraH kaTAkSaH || 41 ||
atha bahumaNimizrairmauktikaistvAM vikIrya
tribhuvanakamanIyaiH pUjayitvA ca vastraiH|
militavividhamuktAM divyamANikyayuktAM
janani kanakavRSTiM dakSiNAM tE arpayAmi || 42 ||
mAtaH kAJcanadaNDamaNDitamidaM pUrNEndubimbaprabhaM
nAnAratnavizObhihEmakalazaM lOkatrayAhlAdakam|
bhAsvanmauktikajAlikAparivRtaM prItyAtmahastE dhRtaM
chatraM tE parikalpayAmi zirasi tvaSTrA svayaM nirmitam || 43 ||
zaradindumarIcigaurabarNai\-
rmaNimuktAvilasatsuvarNadaNDaiH|
jagadamba vicitracAmaraistvA\-
mahamAnandabharENa bIjayAmi || 44 ||
mArtANDamaNDalanibhO jagadamba yO ayaM
bhaktyA mayA maNimayO mukurO arpitastE|
pUrNEndubimbaruciraM vadanaM svakIya\-
masminvilOkaya vilOlavilOcanE tvam || 45 ||
indrAdayO natinatairmakuTapradIpai\-
rnIrAjayanti satataM tava pAdapITham|
tasmAdahaM tava samastazarIramEta\-
nnIrAjayAmi jagadamba sahasradIpaiH || 46 ||
priyagatiratituGgO ratnapalyANayuktaH
kanakamayavibhUSaH snigdhagambhIraghOSaH|
bhagavati kalitO ayaM vAhanArthaM mayA tE
turagazatasamEtO vAyuvEgasturaMgaH || 47 ||
madhukaravRtakumbhanyastasindUrarENuH
kanakakalitaghaNTAkiGkaNIzObhikaNThaH|
zravaNayugalacaJcaccAmarO mEghatulyO
janani tava mudE syAnmattamAtaGga ESaH || 48 ||
drutataraturagairvirAjamAnaM
maNimayacakracatuSTayEna yuktam|
kanakamayamamuM vitAnavantaM
bhagavati tE hi rathaM samarpayAmi || 49 ||
hayagajarathapattizObhamAnaM
dizi dizi dundubhimEghanAdayuktam|
atibahu caturaGgasainyamEta\-
dbhagavati bhaktibharENa tE arpayAmi || 50 ||
parighIkRtasaptasAgaraM
bahusaMpatsahitaM mayAmba tE vipulam|
prabalaM dharaNItalAbhidhaM
dRDhadurgaM nikhilaM samarpayAmi || 51 ||
zatapatrayutaiH svabhAvazItaiH
atisaurabhyayutaiH parAgapItaiH|
bhramarImukharIkRtairanantaiH
vyajanaistvAM jagadamba vIjayAmi || 52 ||
bhramaralulitalOlakuntalAlI\-
vigalitamAlyavikIrNaraGgabhUmiH|
iyamatirucirA naTI naTantI
tava hRdayE mudamAtanOtu mAtaH || 53 ||
mukhanayanavilAsalOlavENI\-
vilasitanirjitalOlabhRGgamAlAH|
yuvajanasukhakAricArulIlA
bhagavati tE puratO naTanti bAlAH || 54 ||
bhramadalikulatulyAlOladhammillabhArAH
smitamukhakamalOdyaddivyalAvaNyapUrAH|
anupamitasuvESA vArayOSA naTanti
parabhRtakalakaNThyO dEvi dainyaM dhunOtu || 55 ||
DamaruDiNDimajarjharajhallarI\-
mRduravadragaDaddragaDAdayaH|
jhaTiti jhAGkRtajhAGkRtajhAGkRtaiH
bahudayaM hRdayaM sukhayantu tE || 56 ||
vipaJcISu saptasvarAnvAdayantya\-
stava dvAri gAyanti gandharvakanyAH|
kSaNaM sAvadhAnEna cittEna mAtaH
samAkarNaya tvaM mayA prArthitAsi || 57 ||
abhinayakamanIyairnartanairnartakInAM
kSanamapi ramayitvA cEta EtattvadIyam|
svayamahamaticitairnRttavAditragItaiH
bhagavati bhavadIyaM mAnasaM raJjayAmi || 58 ||
tava dEvi guNAnuvarNanE
caturA nO caturAnanAdayaH|
tadihaikamukhESu jantuSu
stavanaM kastava kartumIzvaraH || 59 ||
padE padE yatparipUjakEbhyaH sadyO azvamEdhAdiphalaM dadAti|
tatsarvapApakSaya hEtubhUtaM pradakSiNaM tE paritaH karOmi || 60 ||
raktOtpalAraktalatAprabhAbhyAM dhvajOrdhvarEkhAkulizAGkitAbhyAm|
azESabRndArakavanditAbhyAM namO bhavAnIpadapaGkajAbhyAm || 61 ||
caraNanalinayugmaM paGkajaiH pUjayitvA
kanakakamalamAlAM kanThadEzE arpayitvA|
zirasi vinihitO ayaM ratnapuSpAJjalistE
hRdayakamalamadhyE dEvi harSaM tanOtu || 62 ||
atha maNimayaJcakAbhirAmE
kanakamayavitAnarAjamAnE|
prasaradagarudhUpadhUpitE asmi\-
nbhagavati bhavanE astu tE nivAsaH || 63 ||
EtasminmaNikhacitE suvarNapIThE
trailOkyAbhayavaradau nidhAya hastau|
vistIrNE mRdulatarOttaracchadE asmi\-
nparyaGkE kanakamayE niSIda mAtaH || 64 ||
tava dEvi sarOjacihnayOH padayOrnirjitapadmarAgayOH|
atiraktatarairalaktakaiH punaruktAM racayAmi raktatAm || 65 ||
atha mAtaruzIravAsitaM nijatAmbUlarasEna raJjitam|
tapanIyamayE hi paTTakE mukhagaNDUcajalaM vidhIyatAm || 66 ||
kSaNamatha jagadamba maJcakE asmi\-
nmRdutalatUlikayA virAjamAnE|
atirahasi mudA zivEna sArdhaM
sukhazayanaM kuru tatra mAM smarantI || 67 ||
muktAkundEndugaurAM maNimayakuTAM ratnatATaGkayuktA\-
makSasrakpuSpahastAmabhayavarakarAM candracUDAM trinEtrAm|
nAnAlaMkArayuktAM suramakuTamaNidyOtitasvarNapIThAM
sAnandAM suprasannAM tribhuvanajananIM cEtasA cintayAmi || 68 ||
ESA bhaktyA tava viracitA yA mayA dEvi pUjA
svIkRtyainAM sapadi sakalAnmE aparAdhAnkSamasva|
nyUnaM yattattava karuNayA pUrNatAmEtu sadyaH
sAnandaM mE hRdayakamalE tE astu nityaM nivAsaH || 69 ||
pUjAmimAM yaH paThati prabhAtE
madhyAhnakAlE yadi vA pradOSE|
dhramArthakAmAnpuruSO abhyupaiti
dEhAvasAnE zivabhAvamEti || 70 ||
pUjAmimAM paThEnnityaM pUjAM kartumanIzvaraH|
pUjAphalamavApnOti vAJchitArthaM ca vindati || 71 ||
pratyahaM bhaktisaMyuktO yaH pUjanamidaM paThEt|
vAgvAdinyAH prasAdEna vatsarAtsa kavirbhavEt || 72 ||
||iti zrImatparamahaMsaparivrAjakAcAryasya zrIgOvindabhagavatpUjyapAdaziSyasya zrImacchaGkarabhagavataH kRtau dEvIcatuHSaSTyupacArapUjAstOtraM sampUrNam||
Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox