From StotraSamhita

Jump to: navigation, search


durgAcandrakalAstutiH

vEdhOharIzvarastutyAM vihartrIM vindhyabhUdharE|
haraprANEzvarIM vandE hantrIM vibudhavidviSAm||1||
abhyarthanEna sarasIruhasambhavasya
tyaktvOditA bhagavadakSipidhAnalIlAm|
vizvEzvarI vipadapAkaraNE purastAt
mAtA mamAstu madhukaiTabhayOrnihantrI||2||
prAGnirjarESu nihitairnijazaktilEza
EkIbhavadbhiruditA'khilalOkaguptyai|
sampannazastranikarA ca tadAyudhasthaiH
mAtA mamAstu mahiSAntakarI purastAt||3||
prAlEyazailatanayAtanukAntisampata
kOzOditA kuvalayacchavicArudEhA|
nArAyaNI namadabhIpsitakalpavallI
suprItimAvahatu zumbhanizumbhahantrI||4||
vizvEzvarIti mahiSAntakarIti yasya
nArAyaNItyapi ca nAmabhiraGkitAni|
sUktAni paGkajabhuvA ca surarSibhizca
dRSTAni pAvakamukhaizca zivAM bhajE tAm||5||
utpattidaityahananastavanAtmakAni
saMrakSakANyakhilabhUtahitAya yasyAH|
sUktAnyazESanigamAntavidaH paThanta
tAM vizvamAtaramajasramabhiSTavImi||6||
yE vaipracittapunarutthitazumbhamukhya
durbhikSaghOrasamayEna ca kAritAsu|
AviSkRtAstrijagadArtiSu rUpabhEdAH
tairambikA samabhirakSatu mAM vipadbhyaH||7||
sUktaM yadIyamaravindabhavAdidRSTam
Avartya dEvyanupadaM surathaH samAdhiH|
dvAvapyavApaturabhISTamananyalabhyaM
tAmAdidEvataruNIM praNamAmi mUrdhnA||8||
mAhiSmatItanubhavaM ca ruruM cantum
AviSkRtairnijarasAdavatArabhEdaiH|
aSTAdazAhatanavAhatakOTisaMkhyaiH
ambA sadA samabhirakSatu mAM vipadbhyaH||9||
EtaccaritramakhilaM likhitaM hi yayAH
sampUjitaM sadana Eva nivEzitaM vA|
durgaM ca tArayati dustaramapyazESaM
zrEyaH prayacchati ca sarvamumAM bhajE tAm||10||
yatpUjanastutinamaskRtibhirbhavanta
prItAH pitAmaharamEzaharAstrayO'pi|
tESAmapi svakaguNairdadatI vapUMSi
tAmIzvarasya taruNIM zaraNaM prapadyE||11||
kAntAramadhyadRDhalagnatayA'vasannAH
magnAzca vAridhijalE ripubhizca ruddhAH|
yasyAH prapadya caraNau vipadastaranti
sA mE sadA'stu hRdi sarvajagatsavitrI||12||
bandhE vadhE mahati mRtyubhayE prasak
vittakSayE ca vividhE ya mahOpatApE|
yatpAdapUjanamiha pratikAramAhuH
sA mE samastajananI zaraNaM bhavAnI||13||
bANAsuraprahitapannagabandhamOk
tadbAhudarpadalanAduSayA ca yOgaH|
prAdyumninA drutamalabhyata yatprasAdA
sA mE zivA sakalamapyazubhaM kSiNOtu||14||
pApaH pulastyatanayaH punarutthitO m
adyApi hartumayamAgata ityudItam|
yatsEvanEna bhayamindirayA'vadhUtaM
tAmAdidEvataruNIM zaraNaM gatO'smi||15||
yad dhyAnajaM sukhamavApyamanantapuNya
sAkSAttamacyutaparigrahamAzvavApuH|
gOpAGganAH kila yadarcanapuNyamAtrA
sA mE sadA bhagavatI bhavatu prasannA||16||
rAtriM prapadya iti mantravidaH prapann
udbOdhya mRtyavadhimanyaphalaiH pralObhya|
buddhvA ca tadvimukhatAM pratanaM nayantI
AkAzamAdijananIM jagatAM bhajE tAm||17||
dEzakAlESu duSTESu durgAcandrakalAstutiH|
sandhyayOranusandhEyA sarvApadvinivRttayE||18||


||iti zrIdurgAcandrakalAstutiH sampUrNA||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox