From StotraSamhita
gAyatrI rAmayANam
tapaH svAdhyAyanirataM tapasvI vAgvidAM varam| nAradaM paripapraccha vAlmIkirmunipuGgavam||1|| |
sa hatvA rAkSasAnsarvAn yajJaghnAn raghunandanaH| RSibhiH pUjitaH samyak yathEndrO vijayI purA||2|| |
vizvAmitrastu dharmAtmA zrutvA janakabhASitam| vatsa rAma dhanuH pazya iti rAghavamabravIt||3|| |
tuSTAvAsya tadA vaMzaM pravizya ca vizAmpatEH| zayanIyaM narEndrasya tadAsAdya vyatiSThata||4|| |
vanavAsaM hi saGkhyAya vAsAMsyAbharaNAni ca| bhartAramanugacchantyai sItAyai zvazurO dadau||5|| |
rAjA satyaM ca dharmaM ca rAjA kulavatAM kulam| rAjA mAtA pitA caiva rAjA hitakarO nRNAm||6|| |
nirIkSya sa muhUrtaM tu dadarza bharatO gurum| uTajE rAmamAsInaM jaTAmaNDaladhAriNam||7|| |
yadi buddhiH kRtA draSTum agastyaM taM mahAmunim| adyaiva gamanE buddhiM rOcayasva mahAyazAH||8|| |
bharatasyAryaputrasya zvazrUNAM mama ca prabhO| mRgarUpamidaM vyaktaM vismayaM janayiSyati||9|| |
gaccha zIghramitO rAma sugrIvaM taM mahAbalam| vayasyaM taM kuru kSipramitO gatvA'dya rAghava||10|| |
dEzakAlau pratIkSasva kSamamANaH priyApriyE| sukhaduHkhasahaH kAlE sugrIvavazagO bhava||11|| |
vandyAstE tu tapaH siddhAstapasA vItakalmaSAH| praSTavyAzcApi sItAyAH pravRttiM vinayAnvitaiH||12|| |
sa nirjitya purIM zrESThAM laGkAM tAM kAmarUpiNIm| vikramENa mahAtEjA hanUmAnmArutAtmajaH||13|| |
dhanyA dEvAH sagandharvAH siddhAzca paramarSayaH| mama pazyanti yE nAthaM rAmaM rAjIvalOcanam||14|| |
maGgalAbhimukhI tasya sA tadAsInmahAkapEH| upatasthE vizAlAkSI prayatA havyavAhanam||15|| |
hitaM mahArthaM mRdu hEtusaMhitam vyatItakAlAyatisampratikSamam| nizamya tadvAkyamupasthitajvaraH prasaGgavAnuttaramEtadabravIt||16|| |
dharmAtmA rakSasAM zrESThaH samprAptO'yaM vibhISaNaH| laGkaizvaryaM dhruvaM zrImAnayaM prApnOtyakaNTakam||17|| |
yO vajrapAtAzanisannipAtAn na cukSubhE nApi cacAla rAjA| sa rAmabANAbhihatO bhRzArtaH cacAla cApaM ca mumOca vIraH||18|| |
yasya vikramamAsAdya rAkSasA nidhanaM gatAH| taM manyE rAghavaM vIraM nArAyaNamanAmayam||19|| |
na tE dadarzirE rAmaM dahantamarivAhinIm| mOhitAH paramAstrENa gAndharvENa mahAtmanA ||20|| |
praNamya dEvatAbhyazca brAhmaNEbhyazca maithilI | baddhAJjalipuTA cEdamuvAcAgnisamIpataH||21|| |
calanAtparvatEndrasya gaNA dEvAzca kampitAH| cacAla pArvatI cApi tadA''zliSTA mahEzvaram||22|| |
dArAH putrAH puraM rASTraM bhOgAcchAdanabhOjanam| sarvamEvAvibhaktaM nau bhaviSyati harIzvara||23|| |
yAmEva rAtriM zatrughnaH parNazAlAM samAvizat| tAmEva rAtriM sItA'pi prasUtA dArakadvayam||24|| |
idaM rAmAyaNaM kRtsnaM gayatrIbIjasaMyutam| trisandhyaM yaH paThEnnityaM sarvapApaiH pramucyatE||25|| |
||iti zrI gAyatrI rAmAyaNaM sampUrNam||