From StotraSamhita

Jump to: navigation, search


gAyatrI rAmayANam

tapaH svAdhyAyanirataM tapasvI vAgvidAM varam|
nAradaM paripapraccha vAlmIkirmunipuGgavam||1||
sa hatvA rAkSasAnsarvAn yajJaghnAn raghunandanaH|
RSibhiH pUjitaH samyak yathEndrO vijayI purA||2||
vizvAmitrastu dharmAtmA zrutvA janakabhASitam|
vatsa rAma dhanuH pazya iti rAghavamabravIt||3||
tuSTAvAsya tadA vaMzaM pravizya ca vizAmpatEH|
zayanIyaM narEndrasya tadAsAdya vyatiSThata||4||
vanavAsaM hi saGkhyAya vAsAMsyAbharaNAni ca|
bhartAramanugacchantyai sItAyai zvazurO dadau||5||
rAjA satyaM ca dharmaM ca rAjA kulavatAM kulam|
rAjA mAtA pitA caiva rAjA hitakarO nRNAm||6||
nirIkSya sa muhUrtaM tu dadarza bharatO gurum|
uTajE rAmamAsInaM jaTAmaNDaladhAriNam||7||
yadi buddhiH kRtA draSTum agastyaM taM mahAmunim|
adyaiva gamanE buddhiM rOcayasva mahAyazAH||8||
bharatasyAryaputrasya zvazrUNAM mama ca prabhO|
mRgarUpamidaM vyaktaM vismayaM janayiSyati||9||
gaccha zIghramitO rAma sugrIvaM taM mahAbalam|
vayasyaM taM kuru kSipramitO gatvA'dya rAghava||10||
dEzakAlau pratIkSasva kSamamANaH priyApriyE|
sukhaduHkhasahaH kAlE sugrIvavazagO bhava||11||
vandyAstE tu tapaH siddhAstapasA vItakalmaSAH|
praSTavyAzcApi sItAyAH pravRttiM vinayAnvitaiH||12||
sa nirjitya purIM zrESThAM laGkAM tAM kAmarUpiNIm|
vikramENa mahAtEjA hanUmAnmArutAtmajaH||13||
dhanyA dEvAH sagandharvAH siddhAzca paramarSayaH|
mama pazyanti yE nAthaM rAmaM rAjIvalOcanam||14||
maGgalAbhimukhI tasya sA tadAsInmahAkapEH|
upatasthE vizAlAkSI prayatA havyavAhanam||15||
hitaM mahArthaM mRdu hEtusaMhitam
vyatItakAlAyatisampratikSamam|
nizamya tadvAkyamupasthitajvaraH
prasaGgavAnuttaramEtadabravIt||16||
dharmAtmA rakSasAM zrESThaH samprAptO'yaM vibhISaNaH|
laGkaizvaryaM dhruvaM zrImAnayaM prApnOtyakaNTakam||17||
yO vajrapAtAzanisannipAtAn
na cukSubhE nApi cacAla rAjA|
sa rAmabANAbhihatO bhRzArtaH
cacAla cApaM ca mumOca vIraH||18||
yasya vikramamAsAdya rAkSasA nidhanaM gatAH|
taM manyE rAghavaM vIraM nArAyaNamanAmayam||19||
na tE dadarzirE rAmaM dahantamarivAhinIm|
mOhitAH paramAstrENa gAndharvENa mahAtmanA ||20||
praNamya dEvatAbhyazca brAhmaNEbhyazca maithilI |
baddhAJjalipuTA cEdamuvAcAgnisamIpataH||21||
calanAtparvatEndrasya gaNA dEvAzca kampitAH|
cacAla pArvatI cApi tadA''zliSTA mahEzvaram||22||
dArAH putrAH puraM rASTraM bhOgAcchAdanabhOjanam|
sarvamEvAvibhaktaM nau bhaviSyati harIzvara||23||
yAmEva rAtriM zatrughnaH parNazAlAM samAvizat|
tAmEva rAtriM sItA'pi prasUtA dArakadvayam||24||
idaM rAmAyaNaM kRtsnaM gayatrIbIjasaMyutam|
trisandhyaM yaH paThEnnityaM sarvapApaiH pramucyatE||25||


||iti zrI gAyatrI rAmAyaNaM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox