From StotraSamhita
gAyatrIstOtram
nArada uvAca
bhaktAnukampin sarvajJa hRdayaM pApanAzanam| gAyatryAH kathitaM tasmAdgAyatryAH stOtramIraya||1|| |
AdizaktE jaganmAtarbhaktAnugrahakAriNi| sarvatra vyApikE'nantE zrIsandhyE tE namO'stu tE||2|| |
tvamEva sandhyA gAyatrI sAvitrI ca sarasvatI| brahmANI vaiSNavI raudrI raktazvEtA sitEtarA||3|| |
prAtarbAlA ca madhyAhnE yauvanasthA bhavEtpunaH| vRddhA sAyaM bhagavatI cintyatE munibhiH sadA||4|| |
haMsasthA garuDArUDhA tathA vRSabhavAhinI| RgvEdAdhyAyinI bhUmau dRzyatE yA tapasvibhiH||5|| |
yajurvEdaM paThantI ca hyantarikSE virAjatE| yA sAmagA'pi sarvESu bhrAmyamANA tathA bhuvi||6|| |
rudralOkaM gatA tvaM hi viSNulOkanivAsinI| tvamEva brahmaNO lOkE'martyAnugrahakAriNI||7|| |
saptarSiprItijananI mAyA bahuvarapradA| zivayOH karanEtrOtthA hyazrusvEdasamudbhavA||8|| |
AnandajananI durgA dazadhA paripaThyatE| varENyA varadA caiva variSThA varavarNinI||9|| |
gariSThA ca varAhI ca varArOhA ca saptamI| nIlagaGgA tathA sandhyA sarvadA bhOgamOkSadA||10|| |
bhAgIrathI martyalOkE pAtAlE bhOgavatyapi| trilOkavAhinI dEvI sthAnatrayanivAsinI||11|| |
bhUrlOkasthA tvamEvAsi dharitrI zOkadhAriNI| bhuvO lOkE vAyuzaktiH svarlOkE tEjasAM nidhiH||12|| |
maharlOkE mahAsiddhirjanalOkE'janEtyapi| tapasvinI tapOlOkE satyalOkE tu satyavAk||13|| |
kamalA viSNulOkE ca gAyatrI brahmalOkagA| rudralOkE sthitA gaurI harArdhAGganivAsinI||14|| |
ahamO mahatazcaiva prakRtistvaM hi gIyasE| sAmyAvasthAtmikA tvaM hi zabalabrahmarUpiNI||15|| |
tataH parA parAzaktiH paramA tvaM hi gIyasE| icchAzaktiH kriyAzaktirjJAnazaktistrizaktidA||16|| |
gaGgA ca yamunA caiva vipAzA ca sarasvatI| sarayU rEvikA sindhurnarmadairAvatI tathA||17|| |
gOdAvarI zatadruzca kAvErI dEvalOkagA| kauzikI candrabhAgA ca vitastA ca sarasvatI||18|| |
gaNDakI tApinI tOyA gOmatI vEtravatyapi| iDA ca piGgalA caiva suSumNA ca tRtIyakA||19|| |
gAndhArI hastajihvA ca pUSA'pUSA tathaiva ca| alambuSA kuhUzcaiva zaGkhinI prANavAhinI||20|| |
nADI ca tvaM zarIrasthA gIyasE prAktanairbudhaiH| hRtpadmasthA prANazaktiH kaNThasthA svapnanAyikA||21|| |
tAlusthA tvaM sadAdhArA bindusthA bindumAlinI| mUlE tu kuNDalIzaktirvyApinI kEzamUlagA||22|| |
zikhAmadhyAsanA tvaM hi zikhAgrE tu manOnmanI| kimanyadbahunOktEna yatkiJcijjagatItrayE||23|| |
tatsarvaM tvaM mahAdEvi zriyE sandhyE namO'stu tE| itIdaM kIrtitaM stOtraM sandhyAyAM bahupuNyadam||24|| |
mahApApaprazamanaM mahAsiddhividAyakam| ya idaM kIrtayEt stOtraM sandhyAkAlE samAhitaH||25|| |
aputraH prApnuyAt putraM dhanArthI dhanamApnuyAt| sarvatIrthatapOdAnayajJayOgaphalaM labhEt||26|| |
bhOgAn bhuktvA ciraM kAlamantE mOkSamavApnuyAt| tapasvibhiH kRtaM stOtraM snAnakAlE tu yaH paThEt||27|| |
yatra kutra jalE magnaH sandhyAmajjanajaM phalam| labhatE nAtra sandEhaH satyaM satyaM tu nArada||28|| |
zRNuyAdyO'pi tadbhaktyA sa tu pApAt pramucyatE| pIyUSasadRzaM vAkyaM sandhyOktaM nAradEritam||29|| |
||iti zrI gAyatrI stOtraM sampUrNam||