From StotraSamhita
kAmAkSI mAhAtmyam
svAmipuSkariNItIrthaM pUrvasindhuH pinAkinI| zilAhradazcaturmadhyaM yAvat tuNDIramaNDalam||1|| |
madhyE tuNDIrabhUvRttaM kampA-vEgavatI-dvayOH| tayOrmadhyaM kAmakOSThaM kAmAkSI tatra vartatE||2|| |
sa Eva vigrahO dEvyA mUlabhUtO'drirADbhuvaH| nAnyO'sti vigrahO dEvyAH kAJcyAM tanmUlavigrahaH||3|| |
jagatkAmakalAkAraM nAbhisthAnaM bhuvaH param| padapadmasya kAmAkSyAH mahApIThamupAsmahE||4|| |
kAmakOTiH smRtaH sO'yaM kAraNAdEva cinnabhaH|
yatra kAmakRtO dharmO jantunA yEna kEna vA|
sakRdvA'pi sudharmANAM phalaM phalati kOTizaH||5||
yO japEt kAmakOSThE'smin mantramiSTArthadaivatam| kOTivarNaphalEnaiva muktilOkaM sa gacchati||6|| |
yO vasEt kAmakOSThE'smin kSaNArdhaM vA tadardhakam| mucyatE sarvapApEbhyaH sAkSAddEvI narAkRtiH||7|| |
gAyatrImaNDapAdhAraM bhUnAbhisthAnamuttamam| puruSArthapradaM zambhOrbilAbhraM taM namAmyaham||8|| |
yaH kuryAt kAmakOSThasya bilAbhrasya pradakSiNam| padasaGkhyAkramENaiva gOgarbhajananaM labhEt||9|| |
vizvakAraNanEtrADhyAM zrImattripurasundarIm| bandhakAsurasaMhantrIM kAmAkSIM tAmahaM bhajE||10|| |
parAjanmadinE kAJcyAM mahAbhyantaramArgataH|
yO'rcayEt tatra kAmAkSIM kOTipUjAphalaM labhEt|
tatphalOtpannakaivalyaM sakRt kAmAkSisEvayA||11||
tristhAnanilayaM dEvaM trividhAkAramacyutam| pratiliGgAgrasaMyuktaM bhUtabandhaM tamAzrayE||12|| |
ya idaM prAtarutthAya snAnakAlE paThEnnaraH| dvAdazazlOkamAtrENa zlOkOktaphalamApnuyAt|| |
||iti zrI kAmAkSI-vilAsE trayOviMzE adhyAyE zrI kAmAkSI mAhAtmyaM sampUrNam||