From StotraSamhita

Jump to: navigation, search


kAmAkSI suprabhAtam

jagadavana vidhau tvaM jAgarUkA bhavAni
tava tu janani nidrAmAtmavatkalpayitvA|
pratidivasamahaM tvAM bOdhayAmi prabhAtE
tvayi kRtamaparAdhaM sarvamEtaM kSamasva||
yadi prabhAtaM tava suprabhAtam
tadA prabhAtaM mama suprabhAtam|
tasmAt prabhAtE tava suprabhAtam
vakSyAmi mAtaH kuru suprabhAtam||


||guru dhyAnam||

yasyAGghripadma-makarandaniSEvaNAt tvam
jihvAM gatA'si varadE mama mandabaddhaH|
yasyAmba nityamanaghE hRdayE vibhAsi
taM candrazEkharaguruM praNamAmi nityam||
jayE jayEndrO guruNA grahItO
maThAdhipatyE zazizEkharENa|
yathA guruH sarvaguNOpapannO
jayatyasau maGgalamAtanOtu||
zubhaM dizatu nO dEvI kAmAkSI sarvamaGgalA
zubhaM dizatu nO dEvI kAmakOTI-maThEzaH|
zubhaM dizatu tacchiSya-sadgururnO jayEndrO
sarvaMmaGgalamEvAstu maGgalAni bhavantu naH||


||suprabhAtam||

kAmAkSi dEvyamba tava''rdradRSTyA
mUkaH svayaM mUkakaviryathA'sIt|
tathA kuru tvaM paramEzajAyE
tvatpAdamUlE praNataM dayArdrE||1||
uttiSThOttiSTha varadE uttiSTha jagadIzvari|
uttiSTha jagadAdhArE trailOkyaM maGgaLaM kuru||2||
zRNOSi kaccid-dhvanirutthitO'yam
mRdaGgabhErIpaTahAnakAnAm|
vEdadhvaniM zikSitabhUsurANAm
zRNOSi bhadrE kuru suprabhAtam||3||
zRNOSi bhadrE nanu zaGkhaghOSam
vaitAlikAnAM madhuraM ca gAnam|
zRNOSi mAtaH pikakukkuTAnAm
dhvaniM prabhAtE kuru suprabhAtam||4||
mAtarnirIkSya vadanaM bhagavAn zazAGkO -
lajjAnvitaH svayamahO nilayaM praviSTaH|
draSTuM tvadIya vadanaM bhagavAn dinEzO -
hyAyAti dEvi sadanaM kuru suprabhAtam||5||
+
pazyAmba kEcid-dhRtapUrNakumbhAH
kEcid-dayArdrE dhRtapuSpamAlAH|
kAcit zubhAGgyO nanuvAdyahastAH
tiSThanti tESAM kuru suprabhAtam||6||
bhErImRdaGgapaNavAnakavAdyahastAH
stOtuM mahEzadayitE stutipAThakAstvAm|
tiSThanti dEvi samayaM tava kAGkSamANAH
hyuttiSTha divyazayanAt kuru suprabhAtam||7||
mAtarnirIkSya vadanaM bhagavAn tvadIyam
naivOtthitaH zazidhiyA zayitastavAGkE|
sambOdhayAzu girijE vimalaM prabhAtam
jAtaM mahEzadayitE kuru suprabhAtam||8||
antazcarantyAstava bhUSaNAnAm
jhaljhaldhvaniM nUpurakaGkaNAnAm|
zrutvA prabhAtE tava darzanArthI
dvAri sthitO'haM kuru suprabhAtam||9||
vANI pustakamambikE girisutE padmAni padmAsanA
rambhA tvambaraDambaraM girisutA gaGgA ca gaGgAjalam|
kAlI tAlayugaM mRdaGgayugalaM bRndA ca nandA tathA
nIlA nirmaladarpaNa-dhRtavatI tAsAM prabhAtaM zubham||10||
utthAya dEvi zayanAdbhagavAn purAriH
snAtuM prayAti girijE suralOkanadyAm|
naikO hi gantumanaghE ramatE dayArdrE
hyuttiSTha dEvi zayanAt kuru suprabhAtam||11||
pazyAmba kEcitphalapuSpahastAH
kEcit purANAni paThanti mAtaH|
paThanti vEdAn bahavastava''rE
tESAM janAnAM kuru suprabhAtam||12||
lAvaNyazEvadhimavEkSya ciraM tvadIyam
kandarpadarpadalanO'pi vazaM gatastE|
kAmAri-cumbitaka-pOlayugaM tvadIyam
draSTuM sthitA vayamayE kuru suprabhAtam||13||
gAGgEyatOyamamavAhya munIzvarAstvAm
gaGgAjalaiH snapayituM bahavO ghaTAMzca|
dhRtvA ziraHsu bhavatImabhikAGkSamANAH
dvAri sthitA hi varadE kuru suprabhAtam||14||
mandAra-kunda-kusumairapi jAtipuSpaiH
mAlAkRtA viracitAni manOharANi|
mAlyAni divyapadayOrapi dAtumamba
tiSThanti dEvi munayaH kuru suprabhAtam||15||
kAJcI-kalApa-parirambhanitambabimbam
kAzmIra-candana-vilEpita-kaNThadEzam|
kAmEza-cumbita-kapOlamudAranAsAm
draSTuM sthit vayamayE kuru suprabhAtam||16||
mandasmitaM vimalacAruvizAlanEtram
kaNThasthalaM kamalakOmalagarbhagauram|
cakrAGkitaM ca yugalaM padayOrmRgAkSi
draSTuM sthitA vayamayE kuru suprabhAtam||17||
mandasmitaM tripuranAzakaraM purArEH
kAmEzvarapraNayakOpaharaM smitaM tE|
mandasmitaM vipulahAsamavEkSituM tE
mAtaH sthitA vayamayE kuru suprabhAtam||18||
mAtA zizUnAM parirakSaNArtham
na caiva nidrAvazamEti lOkE|
mAtA trayANAM jagatAM gatistvam
sadA vinidrA kuru suprabhAtam||19||
mAtarmurArikamalAsanavanditAGghryAH
hRdyAni divyamadhurANi manOharANi|
zrOtuM tavAmba vacanAni zubhapradAni
dvAri sthitA vayamayE kuru suprabhAtam||20||
digambarO brahmakapAlapANiH
vikIrNakEzaH phaNivESTitAGgaH|
tathA'pi mAtastava dEvisaGgAt
mahEzvarO'bhUt kuru suprabhAtam||21||
ayi tu janani dattastanyapAnEna dEvi
draviDazizurabhUdvai jJAnasampannamUrtiH|
draviDatanayabhuktakSIrazESaM bhavAni
vitarasi yadi mAtaH suprabhAtaM bhavEnmE||22||
janani tava kumAraH stanyapAnaprabhAvAt
zizurapi tava bhartuH karNamUlE bhavAni|
praNavapadavizESaM bOdhayAmAsa dEvi
yadi mayi ca kRpA tE suprabhAtaM bhavEnmE||23||
tvaM vizvanAthasya vizAlanEtrA
hAlAsyanAthasya nu mInanEtrA|
EkAmranAthasya nu kAmanEtrA
kAmEzajAyE kuru suprabhAtam||24||
zrIcandrazEkharagururbhagavAn zaraNyE
tvatpAdabhaktibharitaH phalapuSpapANiH|
EkAmranAthadayitE tava darzanArthI
tiSThatyayaM yativarO mama suprabhAtam||25||
EkAmranAthadayitE nanu kAmapIThE
sampUjitA'si varadE guruzaGkarENa|
zrIzaGkarAdiguruvarya-samarcitAGghrim
draSTuM sthitA vayamayE kuru suprabhAtam||26||
duritazamanadakSau mRtyusantAsadakSau
caraNamupagatAnAM muktidau jJAnadau tau|
abhayavaradahastau draSTumamba sthitO'ham
tripuradalanajAyE suprabhAtaM mama''ryE||27||
mAtastvadIyacaraNaM haripadmajAdyaiH
vandyaM rathAGga-sarasIruha-zaGkhacihnam|
draSTuM ca yOgijanamAnasarAjahaMsam
dvAri sthitO'smi varadE kuru suprabhAtam||28||
pazyantu kEcidvadanaM tvadIyam
stuvantu kalyANaguNAMstavAnyE|
namantu pAdAbjayugaM tvadIyAH
dvAri sthitAnAM kuru suprabhAtam||29||
kEcit sumErOH zikharE'tituGgE
kEcinmaNidvIpavarE vizAlE|
pazyantu kEcit tvamRtAbdhimadhyE
pazyAmyahaM tvAmiha suprabhAtam||30||
zambhOrvAmAGkasaMsthAM zazinibhavadanAM nIlapadmAyatAkSIm
zyAmAGgAM cAruhAsAM nibiDatarakucAM pakvabimbAdharOSThIm|
kAmAkSIM kAmadAtrIM kuTilakacabharAM bhUSaNairbhUSitAGgIm
pazyAmaH suprabhAtE praNatajanimatAmadya naH suprabhAtam||31||
kAmapradAkalpatarurvibhAsi
nAnyA gatirmE nanu cAtakO'ham|
varSasyamOghaH kanakAmbudhArAH
kAzcittu dhArA mayi kalpayAzu||32||
+
trilOcanapriyAM vandE vandE tripurasundarIm|
trilOkanAyikAM vandE suprabhAtaM mamAmbikE||33||
kAmAkSi dEvyamba tava''rdradRSTyA
kRtaM mayEdaM khalu suprabhAtam|
sadyaH phalaM mE sukhamamba labdham
tathA ca mE duHkhadazA gatA hi||34||
yE vA prabhAtE puratastava''ryE
paThanti bhaktyA nanu suprabhAtam|
zRNvanti yE vA tvayi baddhacittAH
tESAM prabhAtaM kuru suprabhAtam||35||


||iti lakSmIkAnta-zarmA-viracitaM zrIkAmAkSIsuprabhAtaM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox