From StotraSamhita
zrIkaNThatanaya zrIza zrIkara zrIdalArcita| zrIvinAyaka sarvEza zriyaM vAsaya mE kulE||1|| |
gajAnana gaNAdhIza dvijarAja-vibhUSita| bhajE tvAM saccidAnanda brahmaNAM brahmaNaspatE||2|| |
NaSaSThavAcyanAzAya rOgATavikuThAriNE| ghRNApAlitalOkAya vanAnAM patayE namaH||3|| |
dhiyaM prayacchatE tubhyam IpsitArthapradAyinE| dIptabhUSaNabhUSAya dizAM ca patayE namaH||4|| |
paJcabrahmasvarUpAya paJcapAtakahAriNE| paJcatattvAtmanE tubhyaM pazUnAM patayE namaH||5|| |
taTitkOTi-pratIkAza-tanavE vizvasAkSiNE| tapasvi-dhyAyinE tubhyaM sEnAnibhyazca vO namaH||6|| |
yE bhajantyakSaraM tvAM tE prApnuvantyakSarAtmatAm| naikarUpAya mahatE muSNatAM patayE namaH||7|| |
nagajAvaraputrAya surarAjArcitAya ca| saguNAya namastubhyaM sumRDIkAya mIDhuSE||8|| |
mahApAtakasaGghAta mahAraNabhayApaha| tvadIya kRpayA dEva sarvAnava yajAmahE||9|| |
navArNaratnanigamapAdasampuTitAM stutim| bhaktyA paThanti yE tESAM tuSTO bhava gaNAdhipa|| |
||iti zrI mahAgaNapati navArNavEdapAdastavaH sampUrNaH||