From StotraSamhita

Jump to: navigation, search

mahiSAsuramardini stOtram

ayi girinandini nanditamEdini vizvavinOdini nandinutE
girivara-vindhya-zirOdhinivAsini viSNuvilAsini jiSNunutE|
bhagavati hE zitikaNThakuTumbini bhUrikuTumbini bhUrikRtE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||1||
suravaravarSiNi durdharadharSiNi durmukhamarSiNi harSaratE
tribhuvanapOSiNi zaGkaratOSiNi kilbiSamOSiNi ghOSaratE|
danuja-nirOSiNi ditisuta-rOSiNi durmada-zOSiNi sindhusutE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||2||
ayi jagadamba-madamba-kadamba-vanapriya-vAsini hAsaratE
zikhari zirOmaNi tuGga-himAlaya-zRGga-nijAlaya-madhyagatE|
madhu-madhurE madhu-kaiTabha-gaJjini kaiTabha-bhaJjini rAsaratE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||3||
ayi zatakhaNDa-vikhaNDita-ruNDa-vituNDita-zuNDa-gajAdhipatE
ripu-gaja-gaNDa-vidAraNa-caNDa-parAkrama-zuNDa-mRgAdhipatE|
nija-bhuja-daNDa-nipAtita-khaNDa-vipAtita-muNDa-bhaTAdhipatE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||4||
ayi raNa-durmada-zatru-vadhOdita-durdhara-nirjara-zaktibhRtE
catura-vicAra-dhurINa-mahAziva-dUtakRta-pramathAdhipatE|
durita-durIha-durAzaya-durmati-dAnavadUta-kRtAntamatE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||5||
ayi zaraNAgata-vairi-vadhUvara-vIra-varAbhaya-dAyakarE
tribhuvana-mastaka-zUla-virOdhi zirOdhi kRtAmala-zUlakarE|
dumidumi-tAmara-dundubhinAda-mahO-mukharIkRta-tigmakarE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||6||
ayi nija-huGkRti mAtra-nirAkRta-dhUmravilOcana-dhUmrazatE
samara-vizOSita-zONita-bIja-samudbhava-zONita-bIjalatE|
ziva-ziva-zumbha-nizumbha-mahAhava-tarpita-bhUta-pizAcaratE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||7||
dhanuranu-saGga-raNakSaNasaGga-parisphura-daGga-naTatkaTakE
kanaka-pizaGga-pRSatka-niSaGga-rasadbhaTa-zRGga-hatAvaTukE|
kRta-caturaGga-balakSiti-raGga-ghaTadbahuraGga-raTadbaTukE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||8||
jaya jaya japya-jayEjaya-zabda-parastuti-tatpara-vizvanutE
bhaNa-bhaNa-bhiJjimi-bhiGkRta-nUpura-siJjita-mOhita-bhUtapatE|
naTita-naTArdha-naTInaTa-nAyaka-nATita-nATya-sugAnaratE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||9||
ayi sumanaH sumanaH sumanaH sumanaH sumanOhara-kAntiyutE
zrita-rajanI-rajanI-rajanI-rajanI-rajanIkara-vaktravRtE|
sunayana-vibhramara-bhramara-bhramara-bhramara-bhramarAdhipatE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||10||
sahita-mahAhava-mallama-tallika-mallita-rallaka-mallaratE
viracita-vallika-pallika-mallika-bhillika-bhillika-vargavRtE|
sitakRta-phullasamulla-sitAruNa-tallaja-pallava-sallalitE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||11||
avirala-gaNDa-galanmada-mEdura-matta-mataGgaja-rAjapatE
tribhuvana-bhUSaNa-bhUta-kalAnidhi rUpa-payOnidhi rAjasutE|
ayi suda-tIjana-lAlasamAnasa-mOhana-manmatha-rAjasutE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||12||
kamala-dalAmala-kOmala-kAnti kalAkalitAmala-bhAlalatE
sakala-vilAsa-kalAnilayakrama-kEli-calatkala-haMsakulE|
alikula-saGkula-kuvalaya-maNDala-maulimiladbhakulAli-kulE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||13||
karamuralI-rava-vIjita-kUjita-lajjita-kOkila-maJjumatE
milita-pulinda-manOhara-guJjita-raJjitazaila-nikuJjagatE|
nijaguNabhUta-mahAzabarIgaNa-sadguNa-sambhRta-kElitalE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||14||
kaTitaTa-pIta-dukUla-vicitra-mayUkha-tiraskRta-candrarucE
praNata-surAsura-maulimaNisphura-daMzula-sannakha-candrarucE|
jita-kanakAcala-maulipadOrjita-nirbhara-kuJjara-kumbhakucE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||15||
vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanutE
kRtasuratAraka-saGgaratAraka-saGgaratAraka-sUnusutE|
suratha-samAdhi samAnasamAdhi samAdhisamAdhi sujAtaratE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||16||
padakamalaM karuNAnilayE varivasyati yO'nudinaM sa zivE
ayi kamalE kamalAnilayE kamalAnilayaH sa kathaM na bhavEt|
tava padamEva parampadamityanuzIlayatO mama kiM na zivE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||17||
kanakalasatkala-sindhujalairanusiJcinutE guNa-raGgabhuvam
bhajati sa kiM na zacIkuca-kumbha-taTI-parirambha-sukhAnubhavam|
tava caraNaM zaraNaM karavANi natAmaravANi nivAsi zivam
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||18||
tava vimalEndukulaM vadanEndumalaM sakalaM nanu kUlayatE
kimu puruhUta-purIndumukhI-sumukhIbhirasau vimukhI kriyatE|
mama tu mataM zivanAmadhanE bhavatI kRpayA kimuta kriyatE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||19||
ayi mayi dInadayAlutayA kRpayaiva tvayA bhavitavyamumE
ayi jagatO jananI kRpayA'si yathA'si tathA'numitAsiratE|
yaducitamatra bhavatyurari kurutAdurutApamapAkurutE
jaya jaya hE mahiSAsuramardini ramyakapardini zailasutE||20||


||iti zrImacchaGkarAcAryaviracitaM zrImahiSAsuramardini-stOtraM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox