From StotraSamhita
rAmadvAdazanAmastOtram
prathamaM zrIdharaM vidyAddvitIyaM raghunAyakam| tRtIyaM rAmacandraM ca caturthaM rAvaNAntakam||1|| |
paJcamaM lOkapUjyaM ca SaSThamaM jAnakIpatim| saptamaM vAsudEvaM ca zrIrAmaM cASTamaM tathA||2|| |
navamaM jaladazyAmaM dazamaM lakSmaNAgrajam| EkAdazaM ca gOvindaM dvAdazaM sEtubandhanam||3|| |
dvAdazaitAni nAmAni yaH paThEchraddhayAnvitaH| ardharAtrE tu dvAdazyAM kuSThadAridryanAzanam||4|| |
araNyE caiva saGgrAmE agnau bhayanivAraNam| brahmahatyA surApAnaM gOhatyA''di nivAraNam||5|| |
saptavAraM paThEnnityaM sarvAriSTanivAraNam| grahaNE ca jalE sthitvA nadItIrE vizESataH| azvamEdhazataM puNyaM brahmalOkaM gamiSyati|| |
||iti zrI skAndapurANE uttarakhaNDE zrI umAmahEzvarasaMvAdE zrI rAmadvAdazanAmastOtraM sampUrNam||