From StotraSamhita

Jump to: navigation, search

dhyAnam

zuklAmbaradharaM viSNuM zazivarNaM caturbhujam|
prasannavadanaM dhyAyEt sarvavighnOpazAntayE||
vAgIzAdyAH sumanasaH sarvArthAnAmupakramE|
yaM natvA kRtakRtyAH syustaM namAmi gajAnanam||

||sarasvatI prArthanA||

dOrbhiryuktA caturbhiH sphaTikamaNinibhairakSamAlAM dadhAnA
hastEnaikEna padmaM sitamapi ca zukaM pustakaM cAparENa|
bhAsA kundEnduzaGkhasphaTikamaNinibhA bhAsamAnA'samAnA
sA mE vAgdEvatEyaM nivasatu vadanE sarvadA suprasannA||


||zrIvAlmIki namaskriyA||

kUjantaM rAma rAmEti madhuraM madhurAkSaram|
Aruhya kavitAzAkhAM vandE vAlmIkikOkilam||1||
vAlmIkErmunisiMhasya kavitAvanacAriNaH|
zRNvan rAmakathAnAdaM kO na yAti parAM gatim||2||
yaH piban satataM rAmacaritAmRtasAgaram|
atRptastaM muniM vandE prAcEtasamakalmaSam||3||

||zrI hanumannamaskriyA||

gOSpadIkRta-vArAziM mazakIkRta-rAkSasam|
rAmAyaNa-mahAmAlA-ratnaM vandE'nilAtmajam||1||
aJjanAnandanaM vIraM jAnakIzOkanAzanam|
kapIzamakSahantAraM vandE laGkAbhayaGkaram||2||
ullaGghya sindhOH salilaM salIlaM yaH zOkavahniM janakAtmajAyAH|
AdAya tEnaiva dadAha laGkAM namAmi taM prAJjalirAJjanEyam||3||
AJjaneyamatipATalAnanaM kAJcanAdri-kamanIya-vigraham|
pArijAta-tarumUla-vAsinaM bhAvayAmi pavamAna-nandanam||4||
yatra yatra raghunAthakIrtanaM tatra tatra kRtamastakAJjalim|
bASpavAriparipUrNalOcanaM mArutiM namata rAkSasAntakam||5||
manOjavaM mArutatulyavEgaM jitEndriyaM buddhimatAM variSTham|
vAtAtmajaM vAnarayUthamukhyaM zrIrAmadUtaM zirasA namAmi||6||

||zrIrAmAyaNaprArthanA||

yaH karNAJjalisampuTairaharahaH samyak pibatyAdarAt
vAlmIkErvadanAravindagalitaM rAmAyaNAkhyaM madhu|
janma-vyAdhi-jarA-vipatti-maraNairatyanta-sOpadravam
saMsAraM sa vihAya gacchati pumAn viSNOH padaM zAzvatam||1||
tadupagata-samAsa-sandhiyOgaM samamadhurOpanatArtha-vAkyabaddham|
raghuvaracaritaM munipraNItaM dazazirasazca vadhaM nizAmayadhvam||2||
vAlmIki-girisambhUtA rAmasAgaragAminI|
punAtu bhuvanaM puNyA rAmAyaNamahAnadI||3||
zlOkasArajalAkIrNaM sargakallOlasaGkulam|
kANDagrAhamahAmInaM vandE rAmAyaNArNavam||4||
vEdavEdyE parE puMsi jAtE dazarathAtmajE|
vEdaH prAcEtasAdAsIt sAkSAdrAmAyaNAtmanA||5||

||zrIrAmadhyAnam||

vaidEhIsahitaM suradrumatalE haimE mahAmaNDapE
madhyE puSpakamAsanE maNimayE vIrAsanE susthitam|
agrE vAcayati prabhaJjanasutE tattvaM munibhyaH param
vyAkhyAntaM bharatAdibhiH parivRtaM rAmaM bhajE zyAmalam||1||
vAmE bhUmisutA purazca hanumAn pazcAt sumitrAsutaH
zatrughnO bharatazca pArzvadalayOrvAyvAdikONESu ca|
sugrIvazca vibhISaNazca yuvarAT tArAsutO jAmbavAn
madhyE nIlasarOjakOmalaruciM rAmaM bhajE zyAmalam||2||
namO'stu rAmAya salakSmaNAya dEvyai ca tasyai janakAtmajAyai|
namO'stu rudrEndrayamAnilEbhyO namO'stu candrArkamarudgaNEbhyaH||3||

prathamaH sargaH

tapaH svAdhyAyanirataM tapasvI vAgvidAM varam|
nAradaM paripapraccha vAlmIkirmunipuGgavam||1||
kO nvasmin sAmprataM lOkE guNavAn kazca vIryavAn|
dharmajJazca kRtajJazca satyavAkyO dRDhavrataH||2||
cAritrENa ca kO yuktaH sarvabhUtESu kO hitaH|
vidvAn kaH kaH samarthazca kazcaikapriyadarzanaH||3||
AtmavAn kO jitakrOdhO matimAn kO'nasUyakaH|
kasya bibhyati dEvAzca jAtarOSasya saMyugE||4||
EtadicchAmyahaM zrOtuM paraM kautUhalaM hi mE|
maharSE tvaM samarthO'si jJAtumEvaMvidhaM naram||5||
zrutvA caitattrilOkajJO vAlmIkErnAradO vacaH|
zrUyatAmiti ca''mantrya prahRSTO vAkyamabravIt||6||
bahavO durlabhAzcaiva yE tvayA kIrtitA guNAH|
munE vakSyAmyahaM buddhvA tairyuktaH zrUyatAM naraH||7||
ikSvAkuvaMzaprabhavO rAmO nAma janaiH zrutaH|
niyatAtmA mahAvIryO dyutimAn dhRtimAn vazI||8||
buddhimAn nItimAn vAgmI zrImAn zatrunibarhaNaH|
vipulAMsO mahAbAhuH kambugrIvO mahAhanuH||9||
mahOraskO mahESvAsO gUDhajatrurarindamaH|
AjAnubAhuH suzirAH sulalATaH suvikramaH||10||
samaH samavibhaktAGgaH snigdhavarNaH pratApavAn|
pInavakSA vizAlAkSO lakSmIvAn zubhalakSaNaH||11||
dharmajJaH satyasandhazca prajAnAM ca hitE rataH|
yazasvI jJAnasampannaH zucirvazyaH samAdhimAn||12||
prajApatisamaH zrImAn dhAtA ripuniSUdanaH|
rakSitA jIvalOkasya dharmasya parirakSitA||13||
rakSitA svasya dharmasya svajanasya ca rakSitA|
vEdavEdAGgatattvajJO dhanurvEdE ca niSThitaH||14||
sarvazAstrArthatattvajJO smRtimAn pratibhAnavAn|
sarvalOkapriyaH sAdhuradInAtmA vicakSaNaH||15||
sarvadA'bhigataH sadbhiH samudra iva sindhubhiH|
AryaH sarvasamazcaiva sadaikapriyadarzanaH||16||
sa ca sarvaguNOpEtaH kausalyAnandavardhanaH|
samudra iva gAmbhIryE dhairyENa himavAniva||17||
viSNunA sadRzO vIryE sOmavat priyadarzanaH|
kAlAgnisadRzaH krOdhE kSamayA pRthivIsamaH||18||
dhanadEna samastyAgE satyE dharma ivAparaH|
tamEvaM guNasampannaM rAmaM satyaparAkramam||19||
jyESThaM zrESThaguNairyuktaM priyaM dazarathaH sutam|
prakRtInAM hitairyuktaM prakRtipriyakAmyayA||20||
yauvarAjyEna saMyOktum aicchat prItyA mahIpatiH|
tasyAbhiSEkasambhArAn dRSTvA bhAryA'tha kaikEyI||21||
pUrvaM dattavarA dEvI varamEnamayAcata|
vivAsanaM ca rAmasya bharatasyAbhiSEcanam||22||
sa satyavacanAdrAjA dharmapAzEna saMyataH|
vivAsayAmAsa sutaM rAmaM dazarathaH priyam||23||
sa jagAma vanaM vIraH pratijJAmanupAlayan|
piturvacananirdEzAt kaikEyyAH priyakAraNAt||24||
taM vrajantaM priyO bhrAtA lakSmaNO'nujagAma ha|
snEhAdvinayasampannaH sumitrAnandavardhanaH||25||
bhrAtaraM dayitO bhrAtuH saubhrAtramanudarzayan|
rAmasya dayitA bhAryA nityaM prANasamAhitA||26||
janakasya kulE jAtA dEvamAyEva nirmitA|
sarvalakSaNasampannA nArINAmuttamA vadhUH||27||
sItA'pyanugatA rAmaM zazinaM rOhiNI yathA|
paurairanugatO dUraM pitrA dazarathEna ca||28||
zRGgavErapurE sUtaM gaGgAkUlE vyasarjayat|
guhamAsAdya dharmAtmA niSAdAdhipatiM priyam||29||
guhEna sahitO rAmO lakSmaNEna ca sItayA|
tE vanEna vanaM gatvA nadIstIrtvA bahUdakAH||30||
citrakUTamanuprApya bharadvAjasya zAsanAt|
ramyamAvasathaM kRtvA ramamANA vanE trayaH||31||
dEvagandharvasaGkAzAstatra tE nyavasan sukham|
citrakUTaM gatE rAmE putrazOkAturastathA||32||
rAjA dazarathaH svargaM jagAma vilapan sutam|
mRtE tu tasmin bharatO vasiSThapramukhairdvijaiH||33||
niyujyamAnO rAjyAya naicchadrAjyaM mahAbalaH|
sa jagAma vanaM vIrO rAmapAdaprasAdakaH||34||
gatvA tu sa mahAtmAnaM rAmaM satyaparAkramam|
ayAcat bhrAtaraM rAmam AryabhAvapuraskRtaH||35||
tvamEva rAjA dharmajJa iti rAmaM vacO'bravIt|
rAmO'pi paramOdAraH sumukhaH sumahAyazAH||36||
na cEcchat piturAdEzAt rAjyaM rAmO mahAbalaH|
pAdukE cAsya rAjyAya nyAsaM datvA punaH punaH||37||
nivartayAmAsa tatO bharataM bharatAgrajaH|
sa kAmamanavApyaiva rAmapAdAvupaspRzan||38||
nandigrAmE'karOdrAjyaM rAmAgamanakAGkSayA|
gatE tu bharatE zrImAn satyasandhO jitEndriyaH||39||
rAmastu punarAlakSya nAgarasya janasya ca|
tatra''gamanamEkAgrE daNDakAn pravivEza ha||40||
pravizya tu mahAraNyaM rAmO rAjIvalOcanaH|
virAdhaM rAkSasaM hatvA zarabhaGgaM dadarza ha||41||
sutIkSNaM cApyagastyaM ca agastyabhrAtaraM tathA|
agastyavacanAccaiva jagrAhaindraM zarAsanam||42||
khaDgaM ca paramaprItastUNI cAkSayasAyakau|
vasatastasya rAmasya vanE vanacaraiH saha||43||
RSayO'bhyAgaman sarvE vadhAyAsurarakSasAm|
sa tESAM prati zuzrAva rAkSasAnAM tathA vanE||44||
pratijJAtazca rAmENa vadhaH saMyati rakSasAm|
RSINAmagnikalpAnAM daNDakAraNyavAsinAm||45||
tEna tatraiva vasatA janasthAnanivAsinI|
virUpitA zUrpaNakhA rAkSasI kAmarUpiNI||46||
tataH zUrpaNakhAvAkyAdudyuktAn sarvarAkSasAn|
kharaM trizirasaM caiva dUSaNaM caiva rAkSasam||47||
nijaghAna raNE rAmastESAM caiva padAnugAn|
vanE tasmin nivasatA janasthAnanivAsinAm||48||
rakSasAM nihatAnyAsan sahasrANi caturdaza|
tatO jJAtivadhaM zrutvA rAvaNaH krOdhamUrchitaH||49||
sahAyaM varayAmAsa mArIcaM nAma rAkSasam|
vAryamANaH subahuzO mArIcEna sa rAvaNaH||50||
na virOdhO balavatA kSamO rAvaNa tEna tE|
anAdRtya tu tadvAkyaM rAvaNaH kAlacOditaH||51||
jagAma sahamArIcastasya''zramapadaM tadA|
tEna mAyAvinA dUramapavAhya nRpAtmajau||52||
jahAra bhAryAM rAmasya gRdhraM hatvA jaTAyuSam|
gRdhraM ca nihataM dRSTvA hRtAM zrutvA ca maithilIm||53||
rAghavaH zOkasantaptO vilalApa''kulEndriyaH|
tatastEnaiva zOkEna gRdhraM dagdhvA jaTAyuSam||54||
mArgamANO vanE sItAM rAkSasaM sandadarza ha|
kabandhaM nAma rUpENa vikRtaM ghOradarzanam||55||
taM nihatya mahAbAhurdadAha svargatazca saH|
sa cAsya kathayAmAsa zabarIM dharmacAriNIm||56||
zramaNIM dharmanipuNAm abhigacchEti rAghava|
sO'bhyagacchan mahAtEjAH zabarIM zatrusUdanaH||57||
zabaryA pUjitaH samyagrAmO dazarathAtmajaH|
pampAtIrE hanumatA saGgatO vAnarENa ha||58||
hanumadvacanAccaiva sugrIvENa samAgataH|
sugrIvAya ca tatsarvaM zaMsadrAmO mahAbalaH||59||
Aditastat yathA vRttaM sItAyAzca vizESataH|
sugrIvazcApi tatsarvaM zrutvA rAmasya vAnaraH||60||
cakAra sakhyaM rAmENa prItazcaivAgnisAkSikam|
tatO vAnararAjEna vairAnukathanaM prati||61||
rAmAya''vEditaM sarvaM praNayAdduHkhitEna ca|
pratijJAtaM ca rAmENa tadA vAlivadhaM prati||62||
vAlinazca balaM tatra kathayAmAsa vAnaraH|
sugrIvaH zaGkitazcAsInnityaM vIryENa rAghavE||63||
rAghavaH pratyayArthaM tu dundubhEH kAyamuttamam|
darzayAmAsa sugrIvaH mahAparvatasannibham||64||
utsmayitvA mahAbAhuH prEkSya cAsti mahAbalaH|
pAdAGguSThEna cikSEpa sampUrNaM dazayOjanam||65||
bibhEda ca punaH sAlAn saptaikEna mahESuNA|
giriM rasAtalaM caiva janayan pratyayaM tadA||66||
tataH prItamanAstEna vizvastaH sa mahAkapiH|
kiSkindhAM rAmasahitO jagAma ca guhAM tadA||67||
tatO'garjaddharivaraH sugrIvO hEmapiGgalaH|
tEna nAdEna mahatA nirjagAma harIzvaraH||68||
anumAnya tadA tArAM sugrIvENa samAgataH|
nijaghAna ca tatrainaM zarENaikEna rAghavaH||69||
tataH sugrIvavacanAddhatvA vAlinamAhavE|
sugrIvamEva tadrAjyE rAghavaH pratyapAdayat||70||
sa ca sarvAn samAnIya vAnarAn vAnararSabhaH|
dizaH prasthApayAmAsa didRkSurjanakAtmajAm||71||
tatO gRdhrasya vacanAtsampAtErhanumAn balI|
zatayOjanavistIrNaM pupluvE lavaNArNavam||72||
tatra laGkAM samAsAdya purIM rAvaNapAlitAm|
dadarza sItAM dhyAyantImazOkavanikAM gatAm||73||
nivEdayitvA'bhijJAnaM pravRttiM ca nivEdya ca|
samAzvAsya ca vaidEhIM mardayAmAsa tOraNam||74||
paJca sEnAgragAn hatvA sapta mantrisutAnapi|
zUramakSaM ca niSpiSya grahaNaM samupAgamat||75||
astrENOnmuhamAtmAnaM jJAtvA paitAmahAdvarAt|
marSayan rAkSasAn vIrO yantriNastAn yadRcchayA||76||
tatO dagdhvA purIM laGkAm RtE sItAM ca maithilIm|
rAmAya priyamAkhyAtuM punarAyAn mahAkapiH||77||
sO'bhigamya mahAtmAnaM kRtvA rAmaM pradakSiNam|
nyavEdayadamEyAtmA dRSTA sItEti tattvataH||78||
tataH sugrIvasahitO gatvA tIraM mahOdadhEH|
samudraM kSObhayAmAsa zarairAdityasannibhaiH||79||
darzayAmAsa ca''tmAnaM samudraH saritAM patiH|
samudravacanAccaiva nalaM sEtumakArayat||80||
tEna gatvA purIM laGkAM hatvA rAvaNamAhavE|
rAmaH sItAmanuprApya parAM vrIDAmupAgamat||81||
tAmuvAca tatO rAmaH paruSaM janasaMsadi|
amRSyamANA sA sItA vivEza jvalanaM satI||82||
tatO'gnivacanAt sItAM jJAtvA vigatakalmaSAm|
karmaNA tEna mahatA trailOkyaM sacarAcaram||83||
sadEvarSigaNaM tuSTaM rAghavasya mahAtmanaH|
babhau rAmaH samprahRSTaH pUjitaH sarvadEvataiH||84||
abhyaSicya ca laGkAyAM rAkSasEndraM vibhISaNam|
kRtakRtyastadA rAmO vijvaraH pramumOda ha||85||
dEvatAbhyO varAn prApya samutthApya ca vAnarAn|
ayOdhyAM prasthitO rAmaH puSpakENa suhRd-vRtaH||86||
bharadvAjAzramaM gatvA rAmaH satyaparAkramaH|
bharatasyAntikaM rAmO hanUmantaM vyasarjayat||87||
punarAkhyAyikAM jalpan sugrIvasahitastadA|
puSpakaM tat samAruhya nandigrAmaM yayau tadA||88||
nandigrAmE jaTAM hitvA bhrAtRbhiH sahitO'naghaH|
rAmaH sItAmanuprApya rAjyaM punaravAptavAn||89||
prahRSTamuditO lOkastuSTaH puSTaH sudhArmikaH|
nirAmayO hyarOgazca durbhikSabhayavarjitaH||90||
na putramaraNaM kEcid-drakSyanti puruSAH kvacit|
nAryazcAvidhavA nityaM bhaviSyanti pativratAH||91||
na cAgnijaM bhayaM kiJcit nApsu majjanti jantavaH|
na vAtajaM bhayaM kiJcit nApi jvarakRtaM tathA||92||
na cApi kSudbhayaM tatra na taskarabhayaM tathA|
nagarANi ca rASTrANi dhanadhAnyayutAni ca||93||
nityaM pramuditAH sarvE yathA kRtayugE tathA|
azvamEdhazatairiSTvA tathA bahusuvarNakaiH||94||
gavAM kOTyayutaM datvA vidvadbhyO vidhipUrvakam|
asaGkhyEyaM dhanaM datvA brAhmaNEbhyO mahAyazAH||95||
rAjavaMzAn zataguNAn sthApayiSyati rAghavaH|
cAturvarNyaM ca lOkE'smin svE svE dharmE niyOkSyati||96||
dazavarSasahasrANi dazavarSazatAni ca|
rAmO rAjyamupAsitvA brahmalOkaM gamiSyati||97||
idaM pavitraM pApaghnaM puNyaM vEdaizca sammitam|
yaH paThEdrAmacaritaM sarvapApaiH pramucyatE||98||
EtadAkhyAnamAyuSyaM paThan rAmAyaNaM naraH|
saputrapautraH sagaNaH prEtya svargE mahIyatE||99||
paThan dvijO vAgRSabhatvamIyAt
syAt kSatriyO bhUmipatitvamIyAt|
vaNigjanaH paNyaphalatvamIyAt
janazca zUdrO'pi mahattvamIyAt||100||


||iti zrImadvAlmIkirAmAyaNE AdikAvyE bAlakANDE prathamaH sargaH||


rAmAyaNa maGgalazlOkAH

svasti prajAbhyaH paripAlayantAM nyAyEna mArgENa mahIM mahIzAH|
gObrAhmaNEbhyaH zubhamastu nityaM lOkAH samastAH sukhinO bhavantu||1||
kAlE varSatu parjanyaH pRthivI sasyazAlinI|
dEzO'yaM kSObharahitO brAhmaNAH santu nirbhayAH||2||
aputrAH putriNaH santu putriNaH santu pautriNaH|
adhanAH sadhanAH santu jIvantu zaradAM zatam||3||
caritaM raghunAthasya zatakOTi-pravistaram|
EkaikamakSaraM puMsAM mahApAtakanAzanam||4||
zRNvan rAmAyaNaM bhaktyA yaH pAdaM padamEva vA|
sa yAti brahmaNaH sthAnaM brahmaNA pUjyatE sadA||5||
rAmAya rAmabhadrAya rAmacandrAya vEdhasE|
raghunAthAya nAthAya sItAyAH patayE namaH||6||
yanmaGgalaM sahasrAkSE sarvadEvanamaskRtE|
vRtranAzE samabhavat tattE bhavatu maGgalam||7||
yanmaGgalaM suparNasya vinatA'kalpayat purA|
amRtaM prArthayAnasya tattE bhavatu maGgalam||8||
amRtOtpAdanE daityAn ghnatO vajradharasya yat|
aditirmaGgalaM prAdAt tattE bhavatu maGgalam||9||
trIn vikramAn prakramatO viSNOramitatEjasaH|
yadAsInmaGgalaM rAma tattE bhavatu maGgalam||10||
RSayaH sAgarA dvIpA vEdA lOkA dizazca tE|
maGgalAni mahAbAhO dizantu tava sarvadA||11||
maGgalaM kOsalEndrAya mahanIyaguNAbdhayE|
cakravartitanUjAya sArvabhaumAya maGgalam||12||
kAyEna vAcA manasEndriyairvA bud‌dhyA''tmanA vA prakRtEH svabhAvAt|
karOmi yadyat sakalaM parasmai nArAyaNAyEti samarpayAmi||
Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox