From StotraSamhita
zrIkRSNArjunakRta-rudrastOtram
kRSNArjunAvUcatuH
namO bhavAya zarvAya rudrAya varadAya ca| pazUnAM patayE nityamugrAya ca kapardinE||1|| |
mahAdEvAya bhImAya tryambakAya ca zAntayE| IzAnAya makhaghnAya namO'stvandhakaghAtinE||2|| |
kumAraguravE tubhyaM nIlagrIvAya vEdhasE| pinAkinE haviSyAya satyAya vibhavE sadA||3|| |
vilOhitAya dhUmrAya vyAdhAyAnaparAjitE| nityaM nIlazikhaNDAya zUlinE divyacakSuSE||4|| |
hOtrE pOtrE trinEtrAya vyAdhAya vasurEtasE| acintyAyAmbikAbhartrE sarvadEvastutAya ca||5|| |
vRSadhvajAya muNDAya jaTinE brahmacAriNE| tapyamAnAya salilE brahmaNyAyAjitAya ca||6|| |
vizvAtmanE vizvasRjE vizvamAvRtya tiSThatE| namO namastE sEvyAya bhUtAnAM prabhavE sadA||7|| |
brahmavaktrAya sarvAya zaMkarAya zivAya ca| namOstu vAcaspatayE prajAnAM patayE namaH||8|| |
abhigamyAya kAmyAya stutyAyAryAya sarvadA
namO'stu dEvadEvAya mahAbhUtadharAya ca|
namO vizvasya patayE pattInAM patayE namaH||9||
namO vizvasya patayE mahatAM patayE namaH
namaH sahasrazirasE sahasrabhujamRtyavE|
sahasranEtrapAdAya namO'saGkhyEyakarmaNE||10||
namO hiraNyavarNAya hiraNyakavacAya ca| bhaktAnukampinE nityaM sidhyatAM nO varaH prabhO||11|| |
saJjaya uvAca
EvaM stutvA mahAdEvaM vAsudEvaH sahArjunaH| prasAdayAmAsa bhavaM tadA hyastrOpalabdhayE||12|| |
||iti zrImanmahAbhAratE drONaparvaNi pratijJAparvaNi azItitamO'dhyAyE zrIkRSNArjunakRtaM rudrastOtraM sampUrNam||