From StotraSamhita
zambhukRta-rAmastavaH
mahAdEva uvAca
namO mUlaprakRtayE nityAya paramAtmanE| saccidAnandarUpAya vizvarUpAya vEdhasE||1|| |
namO nirantarAnanda kandamUlAya viSNavE| jagattrayakRtAnanda mUrtayE divyamUrttayE||2|| |
namO brahmEndrapUjyAya zaGkarAbhayadAya ca| namO viSNusvarUpAya sarvarUpa namO namaH||3|| |
utpattisthitisaMhArakAriNE triguNAtmanE| namOstu nirgatOpAdhisvarUpAya mahAtmanE||4|| |
anayA vidyayA dEvyA sItayOpAdhikAriNE| namaH pumprakRtibhyAM ca yuvAbhyAM jagatAM kRtE||5|| |
jaganmAtApitRbhyAM ca jananyai rAghavAya ca| namaH prapaJcarUpiNyai niSprapaJcasvarUpiNE||6|| |
namO dhyAnasvarUpiNyai yOgidhyEyAtmamUrtayE| pariNAmAparINAmariktAbhyAM ca namO namaH||7|| |
kUTasthabIjarUpiNyai sItAyai rAghavAya ca| sItA lakSmIrbhavAn viSNuH sItA gaurI bhavAnzivaH||8|| |
sItA svayaM hi sAvitri bhavAn brahmA caturmukhaH| sItA zacI bhavAn zakraH sItA svAhA'nalO bhavAn||9|| |
sItA saMhAriNI dEvI yamarUpadharO bhavAn| sItA hi sarvasampattiH kubErastvaM raghUttama||10|| |
sItA dEvI ca rudrANI bhavAnrudrO mahAbalaH| sItA tu rOhiNI dEvI candrastvaM lOkasaukhyadaH||11|| |
sItA saMjJA bhavAnsUryaH sItA rAtrirdivA bhavAn| sItAdEvI mahAkAlI mahAkAlO bhavAnsadA||12|| |
strIliGgESu trilOkESu yattatsarvaM hi jAnakI| punnAma lAJchitaM yattu tatsarvaM hi bhavAnprabhO||13|| |
sarvatra sarvadEvEza sItA sarvatra dhAriNI| tadA tvamapi ca trAtuM tacchaktirvizvadhAriNI||14|| |
tasmAtkOTiguNaM puNyaM yuvAbhyAM paricihnitam| cihnitaM zivazaktibhyAM caritaM tava zAntidam||15|| |
AvAM rAma jagatpUjyau mama pUjyau sadA yuvAm| tvannAmajApinI gaurI tvanmantrajapavAnaham||16|| |
mumUrSOrmaNikarNyAM tu ardhOdakanivAsinaH| ahaM dizAmi tE mantraM tArakaM brahmadAyakam||17|| |
atastvaM jAnakInAtha parabrahmAsi nizcitam| tvanmAyAmOhitAssarvE na tvAM jAnaMti tatvataH||18|| |
Izvara uvAca
ityuktaH zambhunA rAmaH prasAdapravaNO'bhavat| divyarUpadharaH zrImAnadbhutAdbhutadarzanaH||19|| |
tathA taM rUpamAlOkya naravAnaradEvatAH| na draSTumapizaktAstE tEjasaM mahadadbhutam||20|| |
bhayAdvai tridazazrESThAH praNEmuzcAtibhaktitaH
bhItA vijJAya rAmO'pi naravAnaradEvatAH|
mAyAmAnuSatAM prApya sa dEvAnabravItpunaH||21||
rAmacandra uvAca
zRNudhvaM dEvatA yO mAM pratyahaM saMstuviSyati| stavEna zambhunOktEna dEvatulyO bhavEnnaraH||22|| |
vimuktaH sarvapApEbhyO matsvarUpaM samaznutE| raNE jayamavApnOti na kvacitpratihanyatE||23|| |
bhUtavEtAlakRtyAbhirgrahaizcApi na bAdhyatE| aputrO labhatE putraM patiM vindati kanyakA||24|| |
daridraH zriyamApnOti satvavAn zIlavAnbhavEt| AtmatulyabalaH zrImAJjAyatE nAtra saMzayaH||25|| |
nirvighnaM sarvakAryESu sarvArambhESu vai nRNAm| yaM yaM kAmayatE martyaH sudurlabhamanOratham||26|| |
SaNmAsAtsiddhimApnOti stavasyAsya prasAdataH
yatpuNyaM sarvatIrthESu sarvayajJESu yatphalam|
tatphalaM kOTiguNitaM stavEnAnEna labhyatE||27||
||iti zrIpAdmE mahApurANE paJcapaJcAzatsAhasryAM saMhitAyAmuttarakhaNDE umAmahEzvarasaMvAdE vizvadarzanaM nAma tricatvAriMzadadhikadvizatatamO'dhyAyE zrI-zambhukRta-rAmastavaH sampUrNaH||