From StotraSamhita

Jump to: navigation, search


zambhukRta-rAmastavaH


mahAdEva uvAca

namO mUlaprakRtayE nityAya paramAtmanE|
saccidAnandarUpAya vizvarUpAya vEdhasE||1||
namO nirantarAnanda kandamUlAya viSNavE|
jagattrayakRtAnanda mUrtayE divyamUrttayE||2||
namO brahmEndrapUjyAya zaGkarAbhayadAya ca|
namO viSNusvarUpAya sarvarUpa namO namaH||3||
utpattisthitisaMhArakAriNE triguNAtmanE|
namOstu nirgatOpAdhisvarUpAya mahAtmanE||4||
anayA vidyayA dEvyA sItayOpAdhikAriNE|
namaH pumprakRtibhyAM ca yuvAbhyAM jagatAM kRtE||5||
jaganmAtApitRbhyAM ca jananyai rAghavAya ca|
namaH prapaJcarUpiNyai niSprapaJcasvarUpiNE||6||
namO dhyAnasvarUpiNyai yOgidhyEyAtmamUrtayE|
pariNAmAparINAmariktAbhyAM ca namO namaH||7||
kUTasthabIjarUpiNyai sItAyai rAghavAya ca|
sItA lakSmIrbhavAn viSNuH sItA gaurI bhavAnzivaH||8||
sItA svayaM hi sAvitri bhavAn brahmA caturmukhaH|
sItA zacI bhavAn zakraH sItA svAhA'nalO bhavAn||9||
sItA saMhAriNI dEvI yamarUpadharO bhavAn|
sItA hi sarvasampattiH kubErastvaM raghUttama||10||
sItA dEvI ca rudrANI bhavAnrudrO mahAbalaH|
sItA tu rOhiNI dEvI candrastvaM lOkasaukhyadaH||11||
sItA saMjJA bhavAnsUryaH sItA rAtrirdivA bhavAn|
sItAdEvI mahAkAlI mahAkAlO bhavAnsadA||12||
strIliGgESu trilOkESu yattatsarvaM hi jAnakI|
punnAma lAJchitaM yattu tatsarvaM hi bhavAnprabhO||13||
sarvatra sarvadEvEza sItA sarvatra dhAriNI|
tadA tvamapi ca trAtuM tacchaktirvizvadhAriNI||14||
tasmAtkOTiguNaM puNyaM yuvAbhyAM paricihnitam|
cihnitaM zivazaktibhyAM caritaM tava zAntidam||15||
AvAM rAma jagatpUjyau mama pUjyau sadA yuvAm|
tvannAmajApinI gaurI tvanmantrajapavAnaham||16||
mumUrSOrmaNikarNyAM tu ardhOdakanivAsinaH|
ahaM dizAmi tE mantraM tArakaM brahmadAyakam||17||
atastvaM jAnakInAtha parabrahmAsi nizcitam|
tvanmAyAmOhitAssarvE na tvAM jAnaMti tatvataH||18||


Izvara uvAca

ityuktaH zambhunA rAmaH prasAdapravaNO'bhavat|
divyarUpadharaH zrImAnadbhutAdbhutadarzanaH||19||
tathA taM rUpamAlOkya naravAnaradEvatAH|
na draSTumapizaktAstE tEjasaM mahadadbhutam||20||


bhayAdvai tridazazrESThAH praNEmuzcAtibhaktitaH
bhItA vijJAya rAmO'pi naravAnaradEvatAH|
mAyAmAnuSatAM prApya sa dEvAnabravItpunaH||21||


rAmacandra uvAca

zRNudhvaM dEvatA yO mAM pratyahaM saMstuviSyati|
stavEna zambhunOktEna dEvatulyO bhavEnnaraH||22||
vimuktaH sarvapApEbhyO matsvarUpaM samaznutE|
raNE jayamavApnOti na kvacitpratihanyatE||23||
bhUtavEtAlakRtyAbhirgrahaizcApi na bAdhyatE|
aputrO labhatE putraM patiM vindati kanyakA||24||
daridraH zriyamApnOti satvavAn zIlavAnbhavEt|
AtmatulyabalaH zrImAJjAyatE nAtra saMzayaH||25||
nirvighnaM sarvakAryESu sarvArambhESu vai nRNAm|
yaM yaM kAmayatE martyaH sudurlabhamanOratham||26||


SaNmAsAtsiddhimApnOti stavasyAsya prasAdataH
yatpuNyaM sarvatIrthESu sarvayajJESu yatphalam|
tatphalaM kOTiguNitaM stavEnAnEna labhyatE||27||


||iti zrIpAdmE mahApurANE paJcapaJcAzatsAhasryAM saMhitAyAmuttarakhaNDE umAmahEzvarasaMvAdE vizvadarzanaM nAma tricatvAriMzadadhikadvizatatamO'dhyAyE zrI-zambhukRta-rAmastavaH sampUrNaH||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox