From StotraSamhita
zukracaturviMzatinAmastOtram
zRNvantu munayaH sarvE zukrastOtramidaM zubham|| rahasyaM sarvabhUtAnAM zukraprItikaraM zubham|| 1||||1|| |
yESAM saGkIrtanAnnityaM sarvAn kAmAnavApnuyAt| tAni zukrasya nAmAni kathayAmi zubhAni ca||2|| |
zukraH zubhagrahaH zrImAn varSakRdvarSavighnakRt| tEjOnidhirjJAnadAtA yOgI yOgavidAM varaH||3|| |
daityasaJjIvanO dhIrO daityanEtOzanA kaviH| nItikartA grahAdhIzO vizvAtmA lOkapUjitaH||4|| |
zuklamAlyAmbaradharaH zrIcandanasamaprabhaH| akSamAlAdharaH kAvyaH tapOmUrtirdhanapradaH||5|| |
caturviMzatinAmAni aSTOttarazataM yathA| dEvasyAgrE vizESENa pUjAM kRtvA vidhAnataH||6|| |
ya idaM paThati stOtraM bhArgavasya mahAtmanaH| viSamasthO'pi bhagavAn tuSTaH syAnnAtra saMzayaH||7|| |
stOtraM bhRgOridamanantaguNapradaM yO bhaktyA paThEcca manujO niyataH zuciH san| prApnOti nityamatulAM zriyamIpsitArthAn rAjyaM samastadhanadhAnyayutAM samRddhim||8|| |
||iti zrIskAndapurANE zrI zukracaturviMzatinAmastOtraM sampUrNam||