From StotraSamhita
sUryakavacam
yAjJavalkya uvAca
zRNuSva munizArdUla sUryasya kavacaM zubham| zarIrArOgyadaM divyaM sarvasaubhAgyadAyakam||1|| |
dEdIpyamAnamukuTaM sphuranmakarakuNDalam| dhyAtvA sahasrakiraNaM stOtramEtadudIrayEt||2|| |
zirO mE bhAskaraH pAtu lalATaM mE'mitadyutiH| nEtrE dinamaNiH pAtu zravaNE vAsarEzvaraH||3|| |
ghrANaM gharmaghRNiH pAtu vadanaM vEdavAhanaH| jihvAM mE mAnadaH pAtu kaNThaM mE suravanditaH||4|| |
skandhau prabhAkaraH pAtu vakSaH pAtu janapriyaH| pAtu pAdau dvAdazAtmA sarvAGgaM sakalEzvaraH||5|| |
sUryarakSAtmakaM stOtraM likhitvA bhUrjapatrakE| dadhAti yaH karE tasya vazagAH sarvasiddhayaH||6|| |
susnAtO yO japEtsamyagyO'dhItE svasthamAnasaH| sa rOgamuktO dIrghAyuH sukhaM puSTiM ca vindati||7|| |
||iti zrI yAjJavalkyamuniviracitaM zrI sUryakavacastOtraM sampUrNam||