From StotraSamhita

Jump to: navigation, search


sUryakavacam


yAjJavalkya uvAca

zRNuSva munizArdUla sUryasya kavacaM zubham|
zarIrArOgyadaM divyaM sarvasaubhAgyadAyakam||1||
dEdIpyamAnamukuTaM sphuranmakarakuNDalam|
dhyAtvA sahasrakiraNaM stOtramEtadudIrayEt||2||
zirO mE bhAskaraH pAtu lalATaM mE'mitadyutiH|
nEtrE dinamaNiH pAtu zravaNE vAsarEzvaraH||3||
ghrANaM gharmaghRNiH pAtu vadanaM vEdavAhanaH|
jihvAM mE mAnadaH pAtu kaNThaM mE suravanditaH||4||
skandhau prabhAkaraH pAtu vakSaH pAtu janapriyaH|
pAtu pAdau dvAdazAtmA sarvAGgaM sakalEzvaraH||5||
sUryarakSAtmakaM stOtraM likhitvA bhUrjapatrakE|
dadhAti yaH karE tasya vazagAH sarvasiddhayaH||6||
susnAtO yO japEtsamyagyO'dhItE svasthamAnasaH|
sa rOgamuktO dIrghAyuH sukhaM puSTiM ca vindati||7||


||iti zrI yAjJavalkyamuniviracitaM zrI sUryakavacastOtraM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox