From StotraSamhita
sUryasahasranAmastOtram
zatAnIka uvAca
nAmnAM sahasraM savituH zrOtumicchAmi hE dvija| yEna tE darzanaM yAtaH sAkSAddEvO divAkaraH||1|| |
sarvamaGgalamaGgalyaM sarvapApapraNAzanam| stOtramEtanmahApuNyaM sarvOpadravanAzanam||2|| |
na tadasti bhayaM kiJcidyadanEna na nazyati| jvarAdyairmucyatE rAjan stOtrE'smin paThitE naraH||3|| |
anyE ca rOgAH zAmyanti paThataH zRNvatastathA| sampadyantE yathA kAmAH sarva Eva yathEpsitAH||4|| |
ya EtadAditaH zrutvA saGgrAmaM pravizEnnaraH| sa jitvA samarE zatrUnabhyEti gRhamakSataH||5|| |
vandhyAnAM putrajananaM bhItAnAM bhayanAzanam| bhUtikAri daridrANAM kuSThinAM paramauSadham||6|| |
bAlAnAM caiva sarvESAM graharakSOnivAraNam| paThatE saMyatO rAjan sa zrEyaH paramApnuyAt||7|| |
sa siddhaH sarvasaGkalpaH sukhamatyantamaznutE| dharmArthibhirdharmalubdhaiH sukhAya ca sukhArthibhiH||8|| |
rAjyAya rAjyakAmaizca paThitavyamidaM naraiH| vidyAvahaM tu viprANAM kSatriyANAM jayAvaham||9|| |
pazvAvahaM tu vaizyAnAM zUdrANAM dharmavardhanam| paThatAM zRNvatAmEtadbhavatIti na saMzayaH||10|| |
tacchRNuSva nRpazrESTha prayatAtmA bravImi tE| nAmnAM sahasraM vikhyAtaM dEvadEvasya dhImataH||11|| |
dhyAnam
dhyEyaH sadA savitRmaNDalamadhyavartI nArAyaNaH sarasijAsanasanniviSTaH| kEyUravAn makarakuNDalavAn kirITI hArI hiraNmayavapurdhRtazaGkhacakraH|| |
stOtram
OM vizvavidvizvajitkartA vizvAtmA vizvatOmukhaH| vizvEzvarO vizvayOnirniyatAtmA jitEndriyaH||1|| |
kAlAzrayaH kAlakartA kAlahA kAlanAzanaH| mahAyOgI mahAsiddhirmahAtmA sumahAbalaH||2|| |
prabhurvibhurbhUtanAthO bhUtAtmA bhuvanEzvaraH| bhUtabhavyO bhAvitAtmA bhUtAntaHkaraNaM zivaH||3|| |
zaraNyaH kamalAnandO nandanO nandavardhanaH| varENyO varadO yOgI susaMyuktaH prakAzakaH||4|| |
prAptayAnaH paraprANaH pUtAtmA prayataH priyaH| nayaH sahasrapAt sAdhurdivyakuNDalamaNDitaH||5|| |
avyaGgadhArI dhIrAtmA savitA vAyuvAhanaH| samAhitamatirdAtA vidhAtA kRtamaGgalaH||6|| |
kapardI kalpapAdrudraH sumanA dharmavatsalaH| samAyuktO vimuktAtmA kRtAtmA kRtinAM varaH||7|| |
avicintyavapuH zrESThO mahAyOgI mahEzvaraH| kAntaH kAmArirAdityO niyatAtmA nirAkulaH||8|| |
kAmaH kAruNikaH kartA kamalAkarabOdhanaH| saptasaptiracintyAtmA mahAkAruNikOttamaH||9|| |
saJjIvanO jIvanAthO jayO jIvO jagatpatiH| ayuktO vizvanilayaH saMvibhAgI vRSadhvajaH||10|| |
vRSAkapiH kalpakartA kalpAntakaraNO raviH| EkacakrarathO maunI surathO rathinAM varaH||11|| |
sakrOdhanO razmimAlI tEjOrAzirvibhAvasuH| divyakRddinakRddEvO dEvadEvO divaspatiH||12|| |
dInanAthO harO hOtA divyabAhurdivAkaraH| yajJO yajJapatiH pUSA svarNarEtAH parAvaraH||13|| |
parAparajJastaraNiraMzumAlI manOharaH| prAjJaH prAjJapatiH sUryaH savitA viSNuraMzumAn||14|| |
sadAgatirgandhavahO vihitO vidhirAzugaH| pataGgaH patagaH sthANurvihaGgO vihagO varaH||15|| |
haryazvO haritAzvazca haridazvO jagatpriyaH| tryambakaH sarvadamanO bhAvitAtmA bhiSagvaraH||16|| |
AlOkakRllOkanAthO lOkAlOkanamaskRtaH| kAlaH kalpAntakO vahnistapanaH sampratApanaH||17|| |
virOcanO virUpAkSaH sahasrAkSaH purandaraH| sahasrarazmirmihirO vividhAmbarabhUSaNaH||18|| |
khagaH pratardanO dhanyO hayagO vAgvizAradaH| zrImAnazizirO vAgmI zrIpatiH zrInikEtanaH||19|| |
zrIkaNThaH zrIdharaH zrImAn zrInivAsO vasupradaH| kAmacArI mahAmAyO mahOgrO'viditAmayaH||20|| |
tIrthakriyAvAn sunayO vibhaktO bhaktavatsalaH| kIrtiH kIrtikarO nityaH kuNDalI kavacI rathI||21|| |
hiraNyarEtAH saptAzvaH prayatAtmA parantapaH| buddhimAnamarazrESThO rOciSNuH pAkazAsanaH||22|| |
samudrO dhanadO dhAtA mAndhAtA kazmalApahaH| tamOghnO dhvAntahA vahnirhOtA'ntaHkaraNO guhaH||23|| |
pazumAn prayatAnandO bhUtEzaH zrImatAM varaH| nityO'ditO nityarathaH surEzaH surapUjitaH||24|| |
ajitO vijitO jEtA jaGgamasthAvarAtmakaH| jIvAnandO nityagAmI vijEtA vijayapradaH||25|| |
parjanyO'gniH sthitiH sthEyaH sthavirO'tha niraJjanaH| pradyOtanO rathArUDhaH sarvalOkaprakAzakaH||26|| |
dhruvO mESI mahAvIryO haMsaH saMsAratArakaH| sRSTikartA kriyAhEturmArtaNDO marutAM patiH||27|| |
marutvAn dahanastvaSTA bhagO bhargO'ryamA kapiH| varuNEzO jagannAthaH kRtakRtyaH sulOcanaH||28|| |
vivasvAn bhAnumAn kAryaH kAraNastEjasAM nidhiH| asaGgagAmI tigmAMzurgharmAMzurdIptadIdhitiH||29|| |
sahasradIdhitirbradhnaH sahasrAMzurdivAkaraH| gabhastimAn dIdhitimAn sragvI maNikuladyutiH||30|| |
bhAskaraH surakAryajJaH sarvajJastIkSNadIdhitiH| surajyESThaH surapatirbahujJO vacasAM patiH||31|| |
tEjOnidhirbRhattEjA bRhatkIrtirbRhaspatiH| ahimAnUrjitO dhImAnAmuktaH kIrtivardhanaH||32|| |
mahAvaidyO gaNapatirdhanEzO gaNanAyakaH| tIvrapratApanastApI tApanO vizvatApanaH||33|| |
kArtasvarO hRSIkEzaH padmAnandO'tinanditaH| padmanAbhO'mRtAhAraH sthitimAn kEtumAn nabhaH||34|| |
anAdyantO'cyutO vizvO vizvAmitrO ghRNirvirAT| AmuktakavacO vAgmI kaJcukI vizvabhAvanaH||35|| |
animittagatiH zrESThaH zaraNyaH sarvatOmukhaH| vigAhI vENurasahaH samAyuktaH samAkratuH||36|| |
dharmakEturdharmaratiH saMhartA saMyamO yamaH| praNatArtiharO vAyuH siddhakAryO janEzvaraH||37|| |
nabhO vigAhanaH satyaH savitAtmA manOharaH| hArI harirharO vAyurRtuH kAlAnaladyutiH||38|| |
sukhasEvyO mahAtEjA jagatAmEkakAraNam| mahEndrO viSTutaH stOtraM stutihEtuH prabhAkaraH||39|| |
sahasrakara AyuSmAn arOSaH sukhadaH sukhI| vyAdhihA sukhadaH saukhyaM kalyANaH kalatAM varaH||40|| |
ArOgyakAraNaM siddhirRddhirvRddhirbRhaspatiH| hiraNyarEtA ArOgyaM vidvAn bradhnO budhO mahAn||41|| |
prANavAn dhRtimAn gharmO gharmakartA rucipradaH| sarvapriyaH sarvasahaH sarvazatruvinAzanaH||42|| |
prAMzurvidyOtanO dyOtaH sahasrakiraNaH kRtI| kEyUrI bhUSaNOdbhAsI bhAsitO bhAsanO'nalaH||43|| |
zaraNyArtiharO hOtA khadyOtaH khagasattamaH| sarvadyOtO bhavadyOtaH sarvadyutikarO mataH||44|| |
kalyANaH kalyANakaraH kalyaH kalyakaraH kaviH| kalyANakRt kalyavapuH sarvakalyANabhAjanam||45|| |
zAntipriyaH prasannAtmA prazAntaH prazamapriyaH| udArakarmA sunayaH suvarcA varcasOjjvalaH||46|| |
varcasvI varcasAmIzastrailOkyEzO vazAnugaH| tEjasvI suyazA varSmI varNAdhyakSO balipriyaH||47|| |
yazasvI tEjOnilayastEjasvI prakRtisthitaH| AkAzagaH zIghragatirAzugO gatimAn khagaH||48|| |
gOpatirgrahadEvEzO gOmAnEkaH prabhaJjanaH| janitA prajanO jIvO dIpaH sarvaprakAzakaH||49|| |
sarvasAkSI yOganityO nabhasvAnasurAntakaH| rakSOghnO vighnazamanaH kirITI sumanaHpriyaH||50|| |
marIcimAlI sumatiH kRtAbhikhyavizESakaH| ziSTAcAraH zubhAkAraH svacArAcAratatparaH||51|| |
mandArO mATharO vENuH kSudhApaH kSmApatirguruH| suviziSTO viziSTAtmA vidhEyO jJAnazObhanaH||52|| |
mahAzvEtaH priyO jJEyaH sAmagO mOkSadAyakaH| sarvavEdapragItAtmA sarvavEdalayO mahAn||53|| |
vEdamUrtizcaturvEdO vEdabhRdvEdapAragaH| kriyAvAnasitO jiSNurvarIyAMzurvarapradaH||54|| |
vratacArI vratadharO lOkabandhuralaGkRtaH| alaGkArAkSarO vEdyO vidyAvAn viditAzayaH||55|| |
AkArO bhUSaNO bhUSyO bhUSNurbhuvanapUjitaH| cakrapANirdhvajadharaH surEzO lOkavatsalaH||56|| |
vAgmipatirmahAbAhuH prakRtirvikRtirguNaH| andhakArApahaH zrESThO yugAvartO yugAdikRt||57|| |
apramEyaH sadAyOgI nirahaGkAra IzvaraH| zubhapradaH zubhaH zAstA zubhakarmA zubhapradaH||58|| |
satyavAn zrutimAnuccairnakArO vRddhidO'nalaH| balabhRdbaladO bandhurmatimAn balinAM varaH||59|| |
anaGgO nAgarAjEndraH padmayOnirgaNEzvaraH| saMvatsara RturnEtA kAlacakrapravartakaH||60|| |
padmEkSaNaH padmayOniH prabhAvAnamaraH prabhuH| sumUrtiH sumatiH sOmO gOvindO jagadAdijaH||61|| |
pItavAsAH kRSNavAsA digvAsAstvindriyAtigaH| atIndriyO'nEkarUpaH skandaH parapuraJjayaH||62|| |
zaktimAJjaladhRgbhAsvAn mOkSahEturayOnijaH| sarvadarzI jitAdarzO duHsvapnAzubhanAzanaH||63|| |
mAGgalyakartA taraNirvEgavAn kazmalApahaH| spaSTAkSarO mahAmantrO vizAkhO yajanapriyaH||64|| |
vizvakarmA mahAzaktirdyutirIzO vihaGgamaH| vicakSaNO dakSa indraH pratyUSaH priyadarzanaH||65|| |
akhinnO vEdanilayO vEdavidviditAzayaH| prabhAkarO jitaripuH sujanO'ruNasArathiH||66|| |
kunAzI surataH skandO mahitO'bhimatO guruH| graharAjO grahapatirgrahanakSatramaNDalaH||67|| |
bhAskaraH satatAnandO nandanO naravAhanaH| maGgalO'tha maGgalavAn mAGgalyO maGgalAvahaH||68|| |
maGgalyacArucaritaH zIrNaH sarvavratO vratI| caturmukhaH padmamAlI pUtAtmA praNatArtihA||69|| |
akiJcanaH satAmIzO nirguNO guNavAJchuciH| sampUrNaH puNDarIkAkSO vidhEyO yOgatatparaH||70|| |
sahasrAMzuH kratumatiH sarvajJaH sumatiH suvAk| suvAhanO mAlyadAmA kRtAhArO haripriyaH||71|| |
brahmA pracEtAH prathitaH prayatAtmA sthirAtmakaH| zatavinduH zatamukhO garIyAnanalaprabhaH||72|| |
dhIrO mahattarO vipraH purANapuruSOttamaH| vidyArAjAdhirAjO hi vidyAvAn bhUtidaH sthitaH||73|| |
anirdEzyavapuH zrImAn vipApmA bahumaGgalaH| svaHsthitaH surathaH svarNO mOkSadO balikEtanaH||74|| |
nirdvandvO dvandvahA sargaH sarvagaH samprakAzakaH| dayAluH sUkSmadhIH kSAntiH kSEmAkSEmasthitipriyaH||75|| |
bhUdharO bhUpatirvaktA pavitrAtmA trilOcanaH| mahAvarAhaH priyakRddAtA bhOktA'bhayapradaH||76|| |
cakravartI dhRtikaraH sampUrNO'tha mahEzvaraH| caturvEdadharO'cintyO vinindyO vividhAzanaH||77|| |
vicitraratha EkAkI saptasaptiH parAtparaH| sarvOdadhisthitikaraH sthitisthEyaH sthitipriyaH||78|| |
niSkalaH puSkalO vibhurvasumAn vAsavapriyaH| pazumAn vAsavasvAmI vasudhAmA vasupradaH||79|| |
balavAn jJAnavAMstattvamOGkArastriSu saMsthitaH| saGkalpayOnirdinakRdbhagavAn kAraNApahaH||80|| |
nIlakaNThO dhanAdhyakSazcaturvEdapriyaMvadaH| vaSaTkArOdgAtA hOtA svAhAkArO hutAhutiH||81|| |
janArdanO janAnandO narO nArAyaNO'mbudaH| sandEhanAzanO vAyurdhanvI suranamaskRtaH||82|| |
vigrahI vimalO vindurvizOkO vimaladyutiH| dyutimAn dyOtanO vidyudvidyAvAn viditO balI||83|| |
gharmadO himadO hAsaH kRSNavartmA sutAjitaH| sAvitrIbhAvitO rAjA vizvAmitrO ghRNirvirAT||84|| |
saptArciH saptaturagaH saptalOkanamaskRtaH| sampUrNO'tha jagannAthaH sumanAH zObhanapriyaH||85|| |
sarvAtmA sarvakRt sRSTiH saptimAn saptamIpriyaH| sumEdhA mEdhikO mEdhyO mEdhAvI madhusUdanaH||86|| |
aGgiraHpatiH kAlajJO dhUmakEtuH sukEtanaH| sukhI sukhapradaH saukhyaM kAmI kAntipriyO muniH||87|| |
santApanaH santapana AtapastapasAM patiH| umApatiH sahasrAMzuH priyakArI priyaGkaraH||88|| |
prItirvimanyurambhOtthaH khaJjanO jagatAM patiH| jagatpitA prItamanAH sarvaH kharvO guhO'calaH||89|| |
sarvagO jagadAnandO jagannEtA surArihA| zrEyaH zrEyaskarO jyAyAn mahAnuttama udbhavaH||90|| |
uttamO mErumEyO'tha dharaNO dharaNIdharaH| dharAdhyakSO dharmarAjO dharmAdharmapravartakaH||91|| |
rathAdhyakSO rathagatistaruNastanitO'nalaH| uttarO'nuttarastApI avAkpatirapAM patiH||92|| |
puNyasaGkIrtanaH puNyO hEturlOkatrayAzrayaH| svarbhAnurvigatAnandO viziSTOtkRSTakarmakRt||93|| |
vyAdhipraNAzanaH kSEmaH zUraH sarvajitAM varaH| EkarathO rathAdhIzaH pitA zanaizcarasya hi||94|| |
vaivasvatagururmRtyurdharmanityO mahAvrataH| pralambahArasaJcArI pradyOtO dyOtitAnalaH||95|| |
santApahRt parO mantrO mantramUrtirmahAbalaH| zrESThAtmA supriyaH zambhurmarutAmIzvarEzvaraH||96|| |
saMsAragativicchEttA saMsArArNavatArakaH| saptajihvaH sahasrArcI ratnagarbhO'parAjitaH||97|| |
dharmakEturamEyAtmA dharmAdharmavarapradaH| lOkasAkSI lOkagururlOkEzazcaNDavAhanaH||98|| |
dharmayUpO yUpavRkSO dhanuSpANirdhanurdharaH| pinAkadhRGmahOtsAhO mahAmAyO mahAzanaH||99|| |
vIraH zaktimatAM zrESThaH sarvazastrabhRtAM varaH| jJAnagamyO durArAdhyO lOhitAGgO vivardhanaH||100|| |
khagO'ndhO dharmadO nityO dharmakRccitravikramaH| bhagavAnAtmavAn mantrastryakSarO nIlalOhitaH||101|| |
EkO'nEkastrayI kAlaH savitA samitiJjayaH| zArGgadhanvA'nalO bhImaH sarvapraharaNAyudhaH||102|| |
sukarmA paramESThI ca nAkapAlI divisthitaH| vadAnyO vAsukirvaidya AtrEyO'tha parAkramaH||103|| |
dvAparaH paramOdAraH paramO brahmacaryavAn| udIcyavESO mukuTI padmahastO himAMzubhRt||104|| |
sitaH prasannavadanaH padmOdaranibhAnanaH| sAyaM divA divyavapuranirdEzyO mahAlayaH||105|| |
mahArathO mahAnIzaH zESaH sattvarajastamaH| dhRtAtapatrapratimO vimarSI nirNayaH sthitaH||106|| |
ahiMsakaH zuddhamatiradvitIyO vivardhanaH| sarvadO dhanadO mOkSO vihArI bahudAyakaH||107|| |
cArurAtriharO nAthO bhagavAn sarvagO'vyayaH| manOharavapuH zubhraH zObhanaH suprabhAvanaH||108|| |
suprabhAvaH supratApaH sunEtrO digvidikpatiH| rAjJIpriyaH zabdakarO grahEzastimirApahaH||109|| |
saiMhikEyaripurdEvO varadO varanAyakaH| caturbhujO mahAyOgI yOgIzvarapatistathA||110|| |
anAdirUpO'ditijO ratnakAntiH prabhAmayaH| jagatpradIpO vistIrNO mahAvistIrNamaNDalaH||111|| |
EkacakrarathaH svarNarathaH svarNazarIradhRk| nirAlambO gaganagO dharmakarmaprabhAvakRt||112|| |
dharmAtmA karmaNAM sAkSI pratyakSaH paramEzvaraH| mErusEvI sumEdhAvI mErurakSAkarO mahAn||113|| |
AdhArabhUtO ratimAMstathA ca dhanadhAnyakRt| pApasantApahartA ca manOvAJchitadAyakaH||114|| |
rOgahartA rAjyadAyI ramaNIyaguNO'nRNI| kAlatrayAnantarUpO munivRndanamaskRtaH||115|| |
sandhyArAgakaraH siddhaH sandhyAvandanavanditaH| sAmrAjyadAnanirataH samArAdhanatOSavAn||116|| |
bhaktaduHkhakSayakarO bhavasAgaratArakaH
bhayApahartA bhagavAnapramEyaparAkramaH|
manusvAmI manupatirmAnyO manvantarAdhipaH||117||
phalazrutiH
EtattE sarvamAkhyAtaM yanmAM tvaM paripRcchasi| nAmnAM sahasraM savituH pArAzaryO yadAha mE||1|| |
dhanyaM yazasyamAyuSyaM duHkhaduHsvapnanAzanam| bandhamOkSakaraM caiva bhAnOrnAmAnukIrtanAt||2|| |
yastvidaM zRNuyAnnityaM paThEdvA prayatO naraH| akSayaM sukhamannAdyaM bhavEttasyOpasAdhitam||3|| |
nRpAgnitaskarabhayaM vyAdhitO na bhayaM bhavEt| vijayI ca bhavEnnityamAzrayaM paramApnuyAt||4|| |
kIrtimAn subhagO vidvAn sa sukhI priyadarzanaH| jIvEdvarSazatAyuzca sarvavyAdhivivarjitaH||5|| |
nAmnAM sahasramidamaMzumataH paThEdyaH prAtaH zucirniyamavAn susamRddhiyuktaH| dUrENa taM pariharanti sadaiva rOgAH bhUtAH suparNamiva sarvamahOragEndrAH||6|| |
||iti zrI bhaviSyapurANE saptamakalpE zrIbhagavatsUryasya sahasranAmastOtraM sampUrNam||