From StotraSamhita

Jump to: navigation, search


sUryasahasranAmastOtram


zatAnIka uvAca

nAmnAM sahasraM savituH zrOtumicchAmi hE dvija|
yEna tE darzanaM yAtaH sAkSAddEvO divAkaraH||1||
sarvamaGgalamaGgalyaM sarvapApapraNAzanam|
stOtramEtanmahApuNyaM sarvOpadravanAzanam||2||
na tadasti bhayaM kiJcidyadanEna na nazyati|
jvarAdyairmucyatE rAjan stOtrE'smin paThitE naraH||3||
anyE ca rOgAH zAmyanti paThataH zRNvatastathA|
sampadyantE yathA kAmAH sarva Eva yathEpsitAH||4||
ya EtadAditaH zrutvA saGgrAmaM pravizEnnaraH|
sa jitvA samarE zatrUnabhyEti gRhamakSataH||5||
vandhyAnAM putrajananaM bhItAnAM bhayanAzanam|
bhUtikAri daridrANAM kuSThinAM paramauSadham||6||
bAlAnAM caiva sarvESAM graharakSOnivAraNam|
paThatE saMyatO rAjan sa zrEyaH paramApnuyAt||7||
sa siddhaH sarvasaGkalpaH sukhamatyantamaznutE|
dharmArthibhirdharmalubdhaiH sukhAya ca sukhArthibhiH||8||
rAjyAya rAjyakAmaizca paThitavyamidaM naraiH|
vidyAvahaM tu viprANAM kSatriyANAM jayAvaham||9||
pazvAvahaM tu vaizyAnAM zUdrANAM dharmavardhanam|
paThatAM zRNvatAmEtadbhavatIti na saMzayaH||10||
tacchRNuSva nRpazrESTha prayatAtmA bravImi tE|
nAmnAM sahasraM vikhyAtaM dEvadEvasya dhImataH||11||


dhyAnam

dhyEyaH sadA savitRmaNDalamadhyavartI
nArAyaNaH sarasijAsanasanniviSTaH|
kEyUravAn makarakuNDalavAn kirITI
hArI hiraNmayavapurdhRtazaGkhacakraH||


stOtram

OM vizvavidvizvajitkartA vizvAtmA vizvatOmukhaH|
vizvEzvarO vizvayOnirniyatAtmA jitEndriyaH||1||
kAlAzrayaH kAlakartA kAlahA kAlanAzanaH|
mahAyOgI mahAsiddhirmahAtmA sumahAbalaH||2||
prabhurvibhurbhUtanAthO bhUtAtmA bhuvanEzvaraH|
bhUtabhavyO bhAvitAtmA bhUtAntaHkaraNaM zivaH||3||
zaraNyaH kamalAnandO nandanO nandavardhanaH|
varENyO varadO yOgI susaMyuktaH prakAzakaH||4||
prAptayAnaH paraprANaH pUtAtmA prayataH priyaH|
nayaH sahasrapAt sAdhurdivyakuNDalamaNDitaH||5||
avyaGgadhArI dhIrAtmA savitA vAyuvAhanaH|
samAhitamatirdAtA vidhAtA kRtamaGgalaH||6||
kapardI kalpapAdrudraH sumanA dharmavatsalaH|
samAyuktO vimuktAtmA kRtAtmA kRtinAM varaH||7||
avicintyavapuH zrESThO mahAyOgI mahEzvaraH|
kAntaH kAmArirAdityO niyatAtmA nirAkulaH||8||
kAmaH kAruNikaH kartA kamalAkarabOdhanaH|
saptasaptiracintyAtmA mahAkAruNikOttamaH||9||
saJjIvanO jIvanAthO jayO jIvO jagatpatiH|
ayuktO vizvanilayaH saMvibhAgI vRSadhvajaH||10||
vRSAkapiH kalpakartA kalpAntakaraNO raviH|
EkacakrarathO maunI surathO rathinAM varaH||11||
sakrOdhanO razmimAlI tEjOrAzirvibhAvasuH|
divyakRddinakRddEvO dEvadEvO divaspatiH||12||
dInanAthO harO hOtA divyabAhurdivAkaraH|
yajJO yajJapatiH pUSA svarNarEtAH parAvaraH||13||
parAparajJastaraNiraMzumAlI manOharaH|
prAjJaH prAjJapatiH sUryaH savitA viSNuraMzumAn||14||
sadAgatirgandhavahO vihitO vidhirAzugaH|
pataGgaH patagaH sthANurvihaGgO vihagO varaH||15||
haryazvO haritAzvazca haridazvO jagatpriyaH|
tryambakaH sarvadamanO bhAvitAtmA bhiSagvaraH||16||
AlOkakRllOkanAthO lOkAlOkanamaskRtaH|
kAlaH kalpAntakO vahnistapanaH sampratApanaH||17||
virOcanO virUpAkSaH sahasrAkSaH purandaraH|
sahasrarazmirmihirO vividhAmbarabhUSaNaH||18||
khagaH pratardanO dhanyO hayagO vAgvizAradaH|
zrImAnazizirO vAgmI zrIpatiH zrInikEtanaH||19||
zrIkaNThaH zrIdharaH zrImAn zrInivAsO vasupradaH|
kAmacArI mahAmAyO mahOgrO'viditAmayaH||20||
tIrthakriyAvAn sunayO vibhaktO bhaktavatsalaH|
kIrtiH kIrtikarO nityaH kuNDalI kavacI rathI||21||
hiraNyarEtAH saptAzvaH prayatAtmA parantapaH|
buddhimAnamarazrESThO rOciSNuH pAkazAsanaH||22||
samudrO dhanadO dhAtA mAndhAtA kazmalApahaH|
tamOghnO dhvAntahA vahnirhOtA'ntaHkaraNO guhaH||23||
pazumAn prayatAnandO bhUtEzaH zrImatAM varaH|
nityO'ditO nityarathaH surEzaH surapUjitaH||24||
ajitO vijitO jEtA jaGgamasthAvarAtmakaH|
jIvAnandO nityagAmI vijEtA vijayapradaH||25||
parjanyO'gniH sthitiH sthEyaH sthavirO'tha niraJjanaH|
pradyOtanO rathArUDhaH sarvalOkaprakAzakaH||26||
dhruvO mESI mahAvIryO haMsaH saMsAratArakaH|
sRSTikartA kriyAhEturmArtaNDO marutAM patiH||27||
marutvAn dahanastvaSTA bhagO bhargO'ryamA kapiH|
varuNEzO jagannAthaH kRtakRtyaH sulOcanaH||28||
vivasvAn bhAnumAn kAryaH kAraNastEjasAM nidhiH|
asaGgagAmI tigmAMzurgharmAMzurdIptadIdhitiH||29||
sahasradIdhitirbradhnaH sahasrAMzurdivAkaraH|
gabhastimAn dIdhitimAn sragvI maNikuladyutiH||30||
bhAskaraH surakAryajJaH sarvajJastIkSNadIdhitiH|
surajyESThaH surapatirbahujJO vacasAM patiH||31||
tEjOnidhirbRhattEjA bRhatkIrtirbRhaspatiH|
ahimAnUrjitO dhImAnAmuktaH kIrtivardhanaH||32||
mahAvaidyO gaNapatirdhanEzO gaNanAyakaH|
tIvrapratApanastApI tApanO vizvatApanaH||33||
kArtasvarO hRSIkEzaH padmAnandO'tinanditaH|
padmanAbhO'mRtAhAraH sthitimAn kEtumAn nabhaH||34||
anAdyantO'cyutO vizvO vizvAmitrO ghRNirvirAT|
AmuktakavacO vAgmI kaJcukI vizvabhAvanaH||35||
animittagatiH zrESThaH zaraNyaH sarvatOmukhaH|
vigAhI vENurasahaH samAyuktaH samAkratuH||36||
dharmakEturdharmaratiH saMhartA saMyamO yamaH|
praNatArtiharO vAyuH siddhakAryO janEzvaraH||37||
nabhO vigAhanaH satyaH savitAtmA manOharaH|
hArI harirharO vAyurRtuH kAlAnaladyutiH||38||
sukhasEvyO mahAtEjA jagatAmEkakAraNam|
mahEndrO viSTutaH stOtraM stutihEtuH prabhAkaraH||39||
sahasrakara AyuSmAn arOSaH sukhadaH sukhI|
vyAdhihA sukhadaH saukhyaM kalyANaH kalatAM varaH||40||
ArOgyakAraNaM siddhirRddhirvRddhirbRhaspatiH|
hiraNyarEtA ArOgyaM vidvAn bradhnO budhO mahAn||41||
prANavAn dhRtimAn gharmO gharmakartA rucipradaH|
sarvapriyaH sarvasahaH sarvazatruvinAzanaH||42||
prAMzurvidyOtanO dyOtaH sahasrakiraNaH kRtI|
kEyUrI bhUSaNOdbhAsI bhAsitO bhAsanO'nalaH||43||
zaraNyArtiharO hOtA khadyOtaH khagasattamaH|
sarvadyOtO bhavadyOtaH sarvadyutikarO mataH||44||
kalyANaH kalyANakaraH kalyaH kalyakaraH kaviH|
kalyANakRt kalyavapuH sarvakalyANabhAjanam||45||
zAntipriyaH prasannAtmA prazAntaH prazamapriyaH|
udArakarmA sunayaH suvarcA varcasOjjvalaH||46||
varcasvI varcasAmIzastrailOkyEzO vazAnugaH|
tEjasvI suyazA varSmI varNAdhyakSO balipriyaH||47||
yazasvI tEjOnilayastEjasvI prakRtisthitaH|
AkAzagaH zIghragatirAzugO gatimAn khagaH||48||
gOpatirgrahadEvEzO gOmAnEkaH prabhaJjanaH|
janitA prajanO jIvO dIpaH sarvaprakAzakaH||49||
sarvasAkSI yOganityO nabhasvAnasurAntakaH|
rakSOghnO vighnazamanaH kirITI sumanaHpriyaH||50||
marIcimAlI sumatiH kRtAbhikhyavizESakaH|
ziSTAcAraH zubhAkAraH svacArAcAratatparaH||51||
mandArO mATharO vENuH kSudhApaH kSmApatirguruH|
suviziSTO viziSTAtmA vidhEyO jJAnazObhanaH||52||
mahAzvEtaH priyO jJEyaH sAmagO mOkSadAyakaH|
sarvavEdapragItAtmA sarvavEdalayO mahAn||53||
vEdamUrtizcaturvEdO vEdabhRdvEdapAragaH|
kriyAvAnasitO jiSNurvarIyAMzurvarapradaH||54||
vratacArI vratadharO lOkabandhuralaGkRtaH|
alaGkArAkSarO vEdyO vidyAvAn viditAzayaH||55||
AkArO bhUSaNO bhUSyO bhUSNurbhuvanapUjitaH|
cakrapANirdhvajadharaH surEzO lOkavatsalaH||56||
vAgmipatirmahAbAhuH prakRtirvikRtirguNaH|
andhakArApahaH zrESThO yugAvartO yugAdikRt||57||
apramEyaH sadAyOgI nirahaGkAra IzvaraH|
zubhapradaH zubhaH zAstA zubhakarmA zubhapradaH||58||
satyavAn zrutimAnuccairnakArO vRddhidO'nalaH|
balabhRdbaladO bandhurmatimAn balinAM varaH||59||
anaGgO nAgarAjEndraH padmayOnirgaNEzvaraH|
saMvatsara RturnEtA kAlacakrapravartakaH||60||
padmEkSaNaH padmayOniH prabhAvAnamaraH prabhuH|
sumUrtiH sumatiH sOmO gOvindO jagadAdijaH||61||
pItavAsAH kRSNavAsA digvAsAstvindriyAtigaH|
atIndriyO'nEkarUpaH skandaH parapuraJjayaH||62||
zaktimAJjaladhRgbhAsvAn mOkSahEturayOnijaH|
sarvadarzI jitAdarzO duHsvapnAzubhanAzanaH||63||
mAGgalyakartA taraNirvEgavAn kazmalApahaH|
spaSTAkSarO mahAmantrO vizAkhO yajanapriyaH||64||
vizvakarmA mahAzaktirdyutirIzO vihaGgamaH|
vicakSaNO dakSa indraH pratyUSaH priyadarzanaH||65||
akhinnO vEdanilayO vEdavidviditAzayaH|
prabhAkarO jitaripuH sujanO'ruNasArathiH||66||
kunAzI surataH skandO mahitO'bhimatO guruH|
graharAjO grahapatirgrahanakSatramaNDalaH||67||
bhAskaraH satatAnandO nandanO naravAhanaH|
maGgalO'tha maGgalavAn mAGgalyO maGgalAvahaH||68||
maGgalyacArucaritaH zIrNaH sarvavratO vratI|
caturmukhaH padmamAlI pUtAtmA praNatArtihA||69||
akiJcanaH satAmIzO nirguNO guNavAJchuciH|
sampUrNaH puNDarIkAkSO vidhEyO yOgatatparaH||70||
sahasrAMzuH kratumatiH sarvajJaH sumatiH suvAk|
suvAhanO mAlyadAmA kRtAhArO haripriyaH||71||
brahmA pracEtAH prathitaH prayatAtmA sthirAtmakaH|
zatavinduH zatamukhO garIyAnanalaprabhaH||72||
dhIrO mahattarO vipraH purANapuruSOttamaH|
vidyArAjAdhirAjO hi vidyAvAn bhUtidaH sthitaH||73||
anirdEzyavapuH zrImAn vipApmA bahumaGgalaH|
svaHsthitaH surathaH svarNO mOkSadO balikEtanaH||74||
nirdvandvO dvandvahA sargaH sarvagaH samprakAzakaH|
dayAluH sUkSmadhIH kSAntiH kSEmAkSEmasthitipriyaH||75||
bhUdharO bhUpatirvaktA pavitrAtmA trilOcanaH|
mahAvarAhaH priyakRddAtA bhOktA'bhayapradaH||76||
cakravartI dhRtikaraH sampUrNO'tha mahEzvaraH|
caturvEdadharO'cintyO vinindyO vividhAzanaH||77||
vicitraratha EkAkI saptasaptiH parAtparaH|
sarvOdadhisthitikaraH sthitisthEyaH sthitipriyaH||78||
niSkalaH puSkalO vibhurvasumAn vAsavapriyaH|
pazumAn vAsavasvAmI vasudhAmA vasupradaH||79||
balavAn jJAnavAMstattvamOGkArastriSu saMsthitaH|
saGkalpayOnirdinakRdbhagavAn kAraNApahaH||80||
nIlakaNThO dhanAdhyakSazcaturvEdapriyaMvadaH|
vaSaTkArOdgAtA hOtA svAhAkArO hutAhutiH||81||
janArdanO janAnandO narO nArAyaNO'mbudaH|
sandEhanAzanO vAyurdhanvI suranamaskRtaH||82||
vigrahI vimalO vindurvizOkO vimaladyutiH|
dyutimAn dyOtanO vidyudvidyAvAn viditO balI||83||
gharmadO himadO hAsaH kRSNavartmA sutAjitaH|
sAvitrIbhAvitO rAjA vizvAmitrO ghRNirvirAT||84||
saptArciH saptaturagaH saptalOkanamaskRtaH|
sampUrNO'tha jagannAthaH sumanAH zObhanapriyaH||85||
sarvAtmA sarvakRt sRSTiH saptimAn saptamIpriyaH|
sumEdhA mEdhikO mEdhyO mEdhAvI madhusUdanaH||86||
aGgiraHpatiH kAlajJO dhUmakEtuH sukEtanaH|
sukhI sukhapradaH saukhyaM kAmI kAntipriyO muniH||87||
santApanaH santapana AtapastapasAM patiH|
umApatiH sahasrAMzuH priyakArI priyaGkaraH||88||
prItirvimanyurambhOtthaH khaJjanO jagatAM patiH|
jagatpitA prItamanAH sarvaH kharvO guhO'calaH||89||
sarvagO jagadAnandO jagannEtA surArihA|
zrEyaH zrEyaskarO jyAyAn mahAnuttama udbhavaH||90||
uttamO mErumEyO'tha dharaNO dharaNIdharaH|
dharAdhyakSO dharmarAjO dharmAdharmapravartakaH||91||
rathAdhyakSO rathagatistaruNastanitO'nalaH|
uttarO'nuttarastApI avAkpatirapAM patiH||92||
puNyasaGkIrtanaH puNyO hEturlOkatrayAzrayaH|
svarbhAnurvigatAnandO viziSTOtkRSTakarmakRt||93||
vyAdhipraNAzanaH kSEmaH zUraH sarvajitAM varaH|
EkarathO rathAdhIzaH pitA zanaizcarasya hi||94||
vaivasvatagururmRtyurdharmanityO mahAvrataH|
pralambahArasaJcArI pradyOtO dyOtitAnalaH||95||
santApahRt parO mantrO mantramUrtirmahAbalaH|
zrESThAtmA supriyaH zambhurmarutAmIzvarEzvaraH||96||
saMsAragativicchEttA saMsArArNavatArakaH|
saptajihvaH sahasrArcI ratnagarbhO'parAjitaH||97||
dharmakEturamEyAtmA dharmAdharmavarapradaH|
lOkasAkSI lOkagururlOkEzazcaNDavAhanaH||98||
dharmayUpO yUpavRkSO dhanuSpANirdhanurdharaH|
pinAkadhRGmahOtsAhO mahAmAyO mahAzanaH||99||
vIraH zaktimatAM zrESThaH sarvazastrabhRtAM varaH|
jJAnagamyO durArAdhyO lOhitAGgO vivardhanaH||100||
khagO'ndhO dharmadO nityO dharmakRccitravikramaH|
bhagavAnAtmavAn mantrastryakSarO nIlalOhitaH||101||
EkO'nEkastrayI kAlaH savitA samitiJjayaH|
zArGgadhanvA'nalO bhImaH sarvapraharaNAyudhaH||102||
sukarmA paramESThI ca nAkapAlI divisthitaH|
vadAnyO vAsukirvaidya AtrEyO'tha parAkramaH||103||
dvAparaH paramOdAraH paramO brahmacaryavAn|
udIcyavESO mukuTI padmahastO himAMzubhRt||104||
sitaH prasannavadanaH padmOdaranibhAnanaH|
sAyaM divA divyavapuranirdEzyO mahAlayaH||105||
mahArathO mahAnIzaH zESaH sattvarajastamaH|
dhRtAtapatrapratimO vimarSI nirNayaH sthitaH||106||
ahiMsakaH zuddhamatiradvitIyO vivardhanaH|
sarvadO dhanadO mOkSO vihArI bahudAyakaH||107||
cArurAtriharO nAthO bhagavAn sarvagO'vyayaH|
manOharavapuH zubhraH zObhanaH suprabhAvanaH||108||
suprabhAvaH supratApaH sunEtrO digvidikpatiH|
rAjJIpriyaH zabdakarO grahEzastimirApahaH||109||
saiMhikEyaripurdEvO varadO varanAyakaH|
caturbhujO mahAyOgI yOgIzvarapatistathA||110||
anAdirUpO'ditijO ratnakAntiH prabhAmayaH|
jagatpradIpO vistIrNO mahAvistIrNamaNDalaH||111||
EkacakrarathaH svarNarathaH svarNazarIradhRk|
nirAlambO gaganagO dharmakarmaprabhAvakRt||112||
dharmAtmA karmaNAM sAkSI pratyakSaH paramEzvaraH|
mErusEvI sumEdhAvI mErurakSAkarO mahAn||113||
AdhArabhUtO ratimAMstathA ca dhanadhAnyakRt|
pApasantApahartA ca manOvAJchitadAyakaH||114||
rOgahartA rAjyadAyI ramaNIyaguNO'nRNI|
kAlatrayAnantarUpO munivRndanamaskRtaH||115||
sandhyArAgakaraH siddhaH sandhyAvandanavanditaH|
sAmrAjyadAnanirataH samArAdhanatOSavAn||116||

bhaktaduHkhakSayakarO bhavasAgaratArakaH
bhayApahartA bhagavAnapramEyaparAkramaH|
manusvAmI manupatirmAnyO manvantarAdhipaH||117||


phalazrutiH

EtattE sarvamAkhyAtaM yanmAM tvaM paripRcchasi|
nAmnAM sahasraM savituH pArAzaryO yadAha mE||1||
dhanyaM yazasyamAyuSyaM duHkhaduHsvapnanAzanam|
bandhamOkSakaraM caiva bhAnOrnAmAnukIrtanAt||2||
yastvidaM zRNuyAnnityaM paThEdvA prayatO naraH|
akSayaM sukhamannAdyaM bhavEttasyOpasAdhitam||3||
nRpAgnitaskarabhayaM vyAdhitO na bhayaM bhavEt|
vijayI ca bhavEnnityamAzrayaM paramApnuyAt||4||
kIrtimAn subhagO vidvAn sa sukhI priyadarzanaH|
jIvEdvarSazatAyuzca sarvavyAdhivivarjitaH||5||
nAmnAM sahasramidamaMzumataH paThEdyaH
prAtaH zucirniyamavAn susamRddhiyuktaH|
dUrENa taM pariharanti sadaiva rOgAH
bhUtAH suparNamiva sarvamahOragEndrAH||6||


||iti zrI bhaviSyapurANE saptamakalpE zrIbhagavatsUryasya sahasranAmastOtraM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox