From StotraSamhita
vEGkaTEza stOtram
kamalAkuca-cUcuka-kuGkumatO niyatAruNitAtula-nIlatanO| kamalAyatalOcana lOkapatE vijayI bhava vEGkaTazailapatE||1|| |
sacaturmukha-SaNmukha-paJcamukha-pramukhAkhiladaivatamaulimaNE| zaraNAgatavatsala sAranidhE paripAlaya mAM vRSazailapatE||2|| |
ativElatayA tava durviSahairanuvElakRtairaparAdhazataiH| bharitaM tvaritaM vRSazailapatE parayA kRpayA paripAhi harE||3|| |
adhivEGkaTazailamudAramatE janatAbhimatAdhikadAnaratAt| paradEvatayA gaditAnnigamaiH kamalAdayitAnna paraM kalayE||4|| |
kalavENuravAvazagOpavadhU zatakOTivRtAtsmarakOTisamAt| prativallavikAbhimatAtsukhadAt vasudEvasutAnna paraM kalayE||5|| |
abhirAmaguNAkara dAzarathE jagadEkadhanurdhara dhIramatE| raghunAyaka rAma ramEza vibhO varadO bhava dEva dayAjaladhE||6|| |
avanItanayA kamanIyakaraM rajanIkaracArumukhAmburuham| rajanIcararAjatamOmihiraM mahanIyamahaM raghurAma mayE||7|| |
sumukhaM suhRdaM sulabhaM sukhadaM svanujaM ca sukhAyamamOghazaram| apahAya raghUdvahamanyamahaM na kathaJcana kaJcana jAtu bhajE||8|| |
vinA vEGkaTEzaM na nAthO na nAthaH sadA vEGkaTEzaM smarAmi smarAmi| harE vEGkaTEza prasIda prasIda priyaM vEGkaTEza prayaccha prayaccha||9|| |
ahaM dUratastE padAmbhOjayugma praNAmEcchayA''gatya sEvAM karOmi| sakRtsEvayA nityasEvAphalaM tvam prayaccha prayaccha prabhO vEGkaTEza||10|| |
ajJAninA mayA dOSAnazESAn vihitAn harE| kSamasva tvaM kSamasva tvaM zESazaila-zikhAmaNE||11|| |
||iti zrIvEGkaTEza stOtraM sampUrNam||