From StotraSamhita
zrIviSNOraSTOttarazatadivyasthAnIyanAmastOtram
aSTOttarazatasthAnESvAvirbhUtaM jagatpatim| namAmi jagatAmIzaM nArAyaNamananyadhIH||1|| |
zrIvaikuNThE vAsudEvamAmOdE karSaNAhvayam| pradyumnaM ca pramOdAkhyE sammOdE cAniruddhakam||2|| |
satyalOkE tathA viSNuM padmAkSaM sUryamaNDalE| kSIrAbdhau zESazayanaM zvEtadvIpEtu tArakam||3|| |
nArAyaNaM badaryAkhyE naimiSE harimavyayam| zAlagrAmaM harikSEtrE ayOdhyAyAM raghUttamam||4|| |
mathurAyAM bAlakRSNaM mAyAyAM madhusUdanam| kAzyAM tu bhOgazayanamavantyAmavanIpatim||5|| |
dvAravatyAM yAdavEndraM vrajE gOpIjanapriyam| vRndAvanE nandasUnuM gOvindaM kAliyahradE||6|| |
gOvardhanE gOpavESaM bhavaghnaM bhaktavatsalam| gOmantaparvatE zauriM haridvArE jagatpatim||7|| |
prayAgE mAdhavaM caiva gayAyAM tu gadAdharam| gaGgAsAgaragE viSNuM citrakUTE tu rAghavam||8|| |
nandigrAmE rAkSasaghnaM prabhAsE vizvarUpiNam| zrIkUrmE kUrmamacalaM nIlAdrau puruSOttamam||9|| |
siMhAcalE mahAsiMhaM gadinaM tulasIvanE| ghRtazailE pApaharaM zvEtAdrau siMharUpiNam||10|| |
yOgAnandaM dharmapuryAM kAkulE tvAndhranAyakam| ahObilE gAruDAdrau hiraNyAsuramardanam||11|| |
viTThalaM pANDuraGgE tu vEGkaTAdrau ramAsakham| nArAyaNaM yAdavAdrau nRsiMhaM ghaTikAcalE||12|| |
varadaM vAraNagirau kAJcyAM kamalalOcanam| yathOktakAriNaM caiva paramEzapurAzrayam||13|| |
pANDavAnAM tathA dUtaM trivikramamathOnnatam| kAmAsikyAM nRsiMhaM ca tathASTabhujasajJakam||14|| |
mEghAkAraM zubhAkAraM zESAkAraM tu zObhanam| antarA zitikaNThasya kAmakOTyAM zubhapradam||15|| |
kAlamEghaM khagArUDhaM kOTisUryasamaprabham| divyaM dIpaprakAzaM ca dEvAnAmadhipaM munE||16|| |
pravAlavarNaM dIpAbhaM kAJcyAmaSTAdazasthitam| zrIgRdhrasarasastIrE bhAntaM vijayarAghavam||17|| |
vIkSAraNyE mahApuNyE zayAnaM vIrarAghavam| tOtAdrau tuGgazayanaM gajArtighnaM gajasthalE||18|| |
mahAbalaM balipurE bhaktisArE jagatpatim| mahAvarAhaM zrImuSNE mahIndrE padmalOcanam||19|| |
zrIraGgE tu jagannAthaM zrIdhAmE jAnakIpriyam| sArakSEtrE sAranAthaM khaNDanE haracApaham||20|| |
zrInivAsasthalE pUrNaM suvarNaM svarNamandirE| vyAghrapuryAM mahAviSNuM bhaktisthAnE tu bhaktidam||21|| |
zvEtahradE zAntamUrtimagnipuryAM surapriyam| bhargAkhyaM bhArgavasthAnE vaikuNThAkhyE tu mAdhavam||22|| |
puruSOttamE bhaktasakhaM cakratIrthE sudarzanam| kumbhakONE cakrapANiM bhUtasthAnE tu zArGgiNam||23|| |
kapisthalE gajArtighnaM gOvindaM citrakUTakE| anuttamaM cOttamAyAM zvEtAdrau padmalOcanam||24|| |
pArthasthalE parabrahma kRSNAkOTyAM madhudviSam| nandapuryAM mahAnandaM vRddhapuryAM vRSAzrayam||25|| |
asaGgaM saGgamagrAmE zaraNyE zaraNaM mahat| dakSiNadvArakAyAM tu gOpAlaM jagatAM patim||26|| |
siMhakSEtrE mahAsiMhaM mallAriM maNimaNDapE| nibiDE nibiDAkAraM dhAnuSkE jagadIzvaram||27|| |
mauhUrE kAlamEghaM tu madhurAyAM tu sundaram| vRSabhAdrau mahApuNyE paramasvAmisajJakam||28|| |
zrImadvaraguNE nAthaM kurukAyAM ramAsakham| gOSThIpurE gOSThapatiM zayAnaM darbhasaMstarE||29|| |
dhanvimaGgalakE zauriM balADhyaM bhramarasthalE| kuraGgE tu tathA pUrNaM kRSNAmEkaM vaTasthalE||30|| |
acyutaM kSudranadyAM tu padmanAbhamanantakE| EtAni viSNOH sthAnAni pUjitAni mahAtmabhiH||31|| |
adhiSThitAni dEvEza tatrAsInaM ca mAdhavam| yaH smarEtsatataM bhaktyA cEtasAnanyagAminA||32|| |
sa vidhUyAtisaMsArabandhaM yAti harEH padam| aSTOttarazataM viSNOH sthAnAni paThatA svayam||33|| |
adhItAH sakalA vEdAH kRtAzca vividhA makhAH| sampAditA tathA muktiH paramAnandadAyinI||34|| |
avagADhAni tIrthAni jJAtaH sa bhagavAn hariH|
AdyamEtatsvayaM vyaktaM vimAnaM raGgasajJakam|
zrImuSNaM vEGkaTAdriM ca zAlagrAmaM ca naimiSam||35||
tOtAdriM puSkaraM caiva naranArAyaNAzramam| aSTau mE mUrtayaH santi svayaM vyaktA mahItalE||36|| |
||iti zrIviSNOraSTOttarazatadivyasthAnIyanAmastOtraM sampUrNam||