From StotraSamhita
gajEndramOkSastOtram
zrIgajEndra uvAca
OM namO bhagavatE tasmai yata EtaccidAtmakam| puruSAyAdibIjAya parEzAyAbhidhImahi||2|| |
yasminnidaM yatazcEdaM yEnEdaM ya idaM svayam| yO'smAtparasmAcca parastaM prapadyE svayambhuvam||3|| |
yaH svAtmanIdaM nijamAyayArpitaM kvacidvibhAtaM kva ca tattirOhitam| aviddhadRksAkSyubhayaM tadIkSatE sa AtmamUlO'vatu mAM parAtparaH||4|| |
kAlEna paJcatvamitESu kRtsnazO lOkESu pAlESu ca sarvahEtuSu| tamastadAsIdgahanaM gabhIraM yastasya pArE'bhivirAjatE vibhuH||5|| |
na yasya dEvA RSayaH padaM vidurjantuH punaH kO'rhati gantumIritum| yathA naTasyAkRtibhirvicESTatO duratyayAnukramaNaH sa mAvatu||6|| |
didRkSavO yasya padaM sumaGgalaM vimuktasaGgA munayaH susAdhavaH| carantyalOkavratamavraNaM vanE bhUtAtmabhUtAH suhRdaH sa mE gatiH||7|| |
na vidyatE yasya ca janma karma vA na nAmarUpE guNadOSa Eva vA| tathApi lOkApyayasambhavAya yaH svamAyayA tAnyanukAlamRcchati||8|| |
tasmai namaH parEzAya brahmaNE'nantazaktayE| arUpAyOrurUpAya nama AzcaryakarmaNE||9|| |
nama AtmapradIpAya sAkSiNE paramAtmanE| namO girAM vidUrAya manasazcEtasAmapi||10|| |
sattvEna pratilabhyAya naiSkarmyENa vipazcitA| namaH kaivalyanAthAya nirvANasukhasaMvidE||11|| |
namaH zAntAya ghOrAya mUDhAya guNadharmiNE| nirvizESAya sAmyAya namO jJAnaghanAya ca||12|| |
kSEtrajJAya namastubhyaM sarvAdhyakSAya sAkSiNE| puruSAyAtmamUlAya mUlaprakRtayE namaH||13|| |
sarvEndriyaguNadraSTrE sarvapratyayahEtavE| asatA cchAyayOktAya sadAbhAsAya tE namaH||14|| |
namO namastE'khilakAraNAya niSkAraNAyAdbhutakAraNAya| sarvAgamAmnAyamahArNavAya namO'pavargAya parAyaNAya||15|| |
guNAraNicchannaciduSmapAya tatkSObhavisphUrjitamAnasAya| naiSkarmyabhAvEna vivarjitAgama svayaMprakAzAya namaskarOmi||16|| |
mAdRkprapannapazupAzavimOkSaNAya muktAya bhUrikaruNAya namO'layAya| svAMzEna sarvatanubhRnmanasi pratIta pratyagdRzE bhagavatE bRhatE namastE||17|| |
AtmAtmajAptagRhavittajanESu saktairduSprApaNAya guNasaGgavivarjitAya| muktAtmabhiH svahRdayE paribhAvitAya jJAnAtmanE bhagavatE nama IzvarAya||18|| |
yaM dharmakAmArthavimuktikAmA bhajanta iSTAM gatimApnuvanti| kiM cAziSO rAtyapi dEhamavyayaM karOtu mE'dabhradayO vimOkSaNam||19|| |
EkAntinO yasya na kaJcanArthaM vAJchanti yE vai bhagavatprapannAH| atyadbhutaM taccaritaM sumaGgalaM gAyanta AnandasamudramagnAH||20|| |
tamakSaraM brahma paraM parEzamavyaktamAdhyAtmikayOgagamyam| atIndriyaM sUkSmamivAtidUramanantamAdyaM paripUrNamIDE||21|| |
yasya brahmAdayO dEvA vEdA lOkAzcarAcarAH| nAmarUpavibhEdEna phalgvyA ca kalayA kRtAH||22|| |
yathArciSO'gnEH saviturgabhastayO niryAnti saMyAntyasakRtsvarOciSaH| tathA yatO'yaM guNasampravAhO buddhirmanaH khAni zarIrasargAH||23|| |
sa vai na dEvAsuramartyatiryaGna strI na SaNDhO na pumAnna jantuH| nAyaM guNaH karma na sanna cAsanniSEdhazESO jayatAdazESaH||24|| |
jijIviSE nAhamihAmuyA kimantarbahizcAvRtayEbhayOnyA| icchAmi kAlEna na yasya viplavastasyAtmalOkAvaraNasya mOkSam||25|| |
sO'haM vizvasRjaM vizvamavizvaM vizvavEdasam| vizvAtmAnamajaM brahma praNatO'smi paraM padam||26|| |
yOgarandhitakarmANO hRdi yOgavibhAvitE| yOginO yaM prapazyanti yOgEzaM taM natO'smyaham||27|| |
namO namastubhyamasahyavEga zaktitrayAyAkhiladhIguNAya| prapannapAlAya durantazaktayE kadindriyANAmanavApyavartmanE||28|| |
nAyaM vEda svamAtmAnaM yacchaktyAhaM dhiyA hatam| taM duratyayamAhAtmyaM bhagavantamitO'smyaham||29|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM aSTamaskandhE tRtIyE'dhyAyE zrI gajEndrakRta bhagavatstOtraM sampUrNam||