From StotraSamhita
kUrmastOtram
dEvA UcuH
namAma tE dEva padAravindaM prapannatApOpazamAtapatram| yanmUlakEtA yatayO'JjasOru saMsAraduHkhaM bahirutkSipanti||38|| |
dhAtaryadasminbhava Iza jIvAstApatrayENOpahatA na zarma| AtmanlabhantE bhagavaMstavAGghri cchAyAM savidyAmata AzrayEma||39|| |
mArganti yattE mukhapadmanIDaizchandaHsuparNair-RSayO viviktE| yasyAghamarSOdasaridvarAyAH padaM padaM tIrthapadaH prapannAH||40|| |
yacchraddhayA zrutavatyA ca bhaktyA sammRjyamAnE hRdayE'vadhAya| jJAnEna vairAgyabalEna dhIrA vrajEma tattE'GghrisarOjapITham||41|| |
vizvasya janmasthitisaMyamArthE kRtAvatArasya padAmbujaM tE| vrajEma sarvE zaraNaM yadIza smRtaM prayacchatyabhayaM svapuMsAm||42|| |
yatsAnubandhE'sati dEhagEhE mamAhamityUDhadurAgrahANAm| puMsAM sudUraM vasatO'pi puryAM bhajEma tattE bhagavanpadAbjam||43|| |
tAnvai hyasadvRttibhirakSibhiryE parAhRtAntarmanasaH parEza| athO na pazyantyurugAya nUnaM yE tE padanyAsavilAsalakSmyAH||44|| |
pAnEna tE dEva kathAsudhAyAH pravRddhabhaktyA vizadAzayA yE| vairAgyasAraM pratilabhya bOdhaM yathAJjasAnvIyurakuNThadhiSNyam||45|| |
tathAparE cAtmasamAdhiyOga balEna jitvA prakRtiM baliSThAm| tvAmEva dhIrAH puruSaM vizanti tESAM zramaH syAnna tu sEvayA tE||46|| |
tattE vayaM lOkasisRkSayAdya tvayAnusRSTAstribhirAtmabhiH sma| sarvE viyuktAH svavihAratantraM na zaknumastatpratihartavE tE||47|| |
yAvadbaliM tE'ja harAma kAlE yathA vayaM cAnnamadAma yatra| yathObhayESAM ta imE hi lOkA baliM harantO'nnamadantyanUhAH||48|| |
tvaM naH surANAmasi sAnvayAnAM kUTastha AdyaH puruSaH purANaH| tvaM dEva zaktyAM guNakarmayOnau rEtastvajAyAM kavimAdadhE'jaH||49|| |
tatO vayaM satpramukhA yadarthE babhUvimAtmankaravAma kiM tE tvaM naH svacakSuH paridEhi zaktyA dEva kriyArthE yadanugrahANAm||50|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM tRtIyEskandhE paJcamE'dhyAyE dEvairkRta kUrmastOtraM sampUrNam||