From StotraSamhita
yajJavarAhamUrtistutiH
RSaya UcuH
jitaM jitaM tE'jita yajJabhAvana trayIM tanuM svAM paridhunvatE namaH| yadrOmagartESu nililyuraddhayastasmai namaH kAraNasUkarAya tE||35|| |
rUpaM tavaitannanu duSkRtAtmanAM durdarzanaM dEva yadadhvarAtmakam| chandAMsi yasya tvaci barhirOmasvAjyaM dRzi tvaGghriSu cAturhOtram||36|| |
sraktuNDa AsItsruva Iza nAsayOriDOdarE camasAH karNarandhrE| prAzitramAsyE grasanE grahAstu tE yaccarvaNaM tE bhagavannagnihOtram||37|| |
dIkSAnujanmOpasadaH zirOdharaM tvaM prAyaNIyOdayanIyadaMSTraH| jihvA pravargyastava zIrSakaM kratOH satyAvasathyaM citayO'savO hi tE||38|| |
sOmastu rEtaH savanAnyavasthitiH saMsthAvibhEdAstava dEva dhAtavaH| satrANi sarvANi zarIrasandhistvaM sarvayajJakraturiSTibandhanaH||39|| |
namO namastE'khilamantradEvatA dravyAya sarvakratavE kriyAtmanE| vairAgyabhaktyAtmajayAnubhAvita jJAnAya vidyAguravE namO namaH||40|| |
daMSTrAgrakOTyA bhagavaMstvayA dhRtA virAjatE bhUdhara bhUH sabhUdharA| yathA vanAnniHsaratO datA dhRtA mataGgajEndrasya sapatrapadminI||41|| |
trayImayaM rUpamidaM ca saukaraM bhUmaNDalEnAtha datA dhRtEna tE| cakAsti zRGgODhaghanEna bhUyasA kulAcalEndrasya yathaiva vibhramaH||42|| |
saMsthApayainAM jagatAM satasthuSAM lOkAya patnImasi mAtaraM pitA| vidhEma cAsyai namasA saha tvayA yasyAM svatEjO'gnimivAraNAvadhAH||43|| |
kaH zraddadhItAnyatamastava prabhO rasAM gatAyA bhuva udvibarhaNam| na vismayO'sau tvayi vizvavismayE yO mAyayEdaM sasRjE'tivismayam||44|| |
vidhunvatA vEdamayaM nijaM vapurjanastapaHsatyanivAsinO vayam| saTAzikhOddhUtazivAmbubindubhirvimRjyamAnA bhRzamIza pAvitAH||45|| |
sa vai bata bhraSTamatistavaiSatE yaH karmaNAM pAramapArakarmaNaH| yadyOgamAyAguNayOgamOhitaM vizvaM samastaM bhagavanvidhEhi zam||46|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM tRtIyEskandhE trayOdazE'dhyAyE RSibhirkRta yajJavarAhamUrtistutiH sampUrNaH||