From StotraSamhita
prahlAdastutiH
zrIprahlAda uvAca
brahmAdayaH suragaNA munayO'tha siddhAH sattvaikatAnagatayO vacasAM pravAhaiH| nArAdhituM puruguNairadhunApi pipruH kiM tOSTumarhati sa mE harirugrajAtEH||8|| |
manyE dhanAbhijanarUpatapaHzrutaujas tEjaHprabhAvabalapauruSabuddhiyOgAH| nArAdhanAya hi bhavanti parasya puMsO bhaktyA tutOSa bhagavAngajayUthapAya||9|| |
viprAddviSaDguNayutAdaravindanAbha pAdAravindavimukhAtzvapacaM variSTham| manyE tadarpitamanOvacanEhitArtha prANaM punAti sa kulaM na tu bhUrimAnaH||10|| |
naivAtmanaH prabhurayaM nijalAbhapUrNO mAnaM janAdaviduSaH karuNO vRNItE| yadyajjanO bhagavatE vidadhIta mAnaM taccAtmanE pratimukhasya yathA mukhazrIH||11|| |
tasmAdahaM vigataviklava Izvarasya sarvAtmanA mahi gRNAmi yathA manISam| nIcO'jayA guNavisargamanupraviSTaH pUyEta yEna hi pumAnanuvarNitEna||12|| |
sarvE hyamI vidhikarAstava sattvadhAmnO brahmAdayO vayamivEza na cOdvijantaH| kSEmAya bhUtaya utAtmasukhAya cAsya vikrIDitaM bhagavatO rucirAvatAraiH||13|| |
tadyaccha manyumasurazca hatastvayAdya mOdEta sAdhurapi vRzcikasarpahatyA| lOkAzca nirvRtimitAH pratiyanti sarvE rUpaM nRsiMha vibhayAya janAH smaranti||14|| |
nAhaM bibhEmyajita tE'tibhayAnakAsya jihvArkanEtrabhrukuTIrabhasOgradaMSTrAt| AntrasrajaHkSatajakEzarazaGkukarNAn nirhrAdabhItadigibhAdaribhinnakhAgrAt||15|| |
trastO'smyahaM kRpaNavatsala duHsahOgra saMsAracakrakadanAdgrasatAM praNItaH| baddhaH svakarmabhiruzattama tE'GghrimUlaM prItO'pavargazaraNaM hvayasE kadA nu||16|| |
yasmAtpriyApriyaviyOgasaMyOgajanma zOkAgninA sakalayOniSu dahyamAnaH| duHkhauSadhaM tadapi duHkhamataddhiyAhaM bhUmanbhramAmi vada mE tava dAsyayOgam||17|| |
sO'haM priyasya suhRdaH paradEvatAyA lIlAkathAstava nRsiMha viriJcagItAH| aJjastitarmyanugRNanguNavipramuktO durgANi tE padayugAlayahaMsasaGgaH||18|| |
bAlasya nEha zaraNaM pitarau nRsiMha nArtasya cAgadamudanvati majjatO nauH| taptasya tatpratividhirya ihAJjasESTas tAvadvibhO tanubhRtAM tvadupEkSitAnAm||19|| |
yasminyatO yarhi yEna ca yasya yasmAd yasmai yathA yaduta yastvaparaH parO vA| bhAvaH karOti vikarOti pRthaksvabhAvaH saJcOditastadakhilaM bhavataH svarUpam||20|| |
mAyA manaH sRjati karmamayaM balIyaH kAlEna cOditaguNAnumatEna puMsaH| chandOmayaM yadajayArpitaSODazAraM saMsAracakramaja kO'titarEttvadanyaH||21|| |
sa tvaM hi nityavijitAtmaguNaH svadhAmnA kAlO vazIkRtavisRjyavisargazaktiH| cakrE visRSTamajayEzvara SODazArE niSpIDyamAnamupakarSa vibhO prapannam||22|| |
dRSTA mayA divi vibhO'khiladhiSNyapAnAm AyuH zriyO vibhava icchati yAnjanO'yam| yE'smatpituH kupitahAsavijRmbhitabhrU visphUrjitEna lulitAH sa tu tE nirastaH||23|| |
tasmAdamUstanubhRtAmahamAziSO'jJa AyuH zriyaM vibhavamaindriyamAviriJcyAt| nEcchAmi tE vilulitAnuruvikramENa kAlAtmanOpanaya mAM nijabhRtyapArzvam||24|| |
kutrAziSaH zrutisukhA mRgatRSNirUpAH kvEdaM kalEvaramazESarujAM virOhaH| nirvidyatE na tu janO yadapIti vidvAn kAmAnalaM madhulavaiH zamayandurApaiH||25|| |
kvAhaM rajaHprabhava Iza tamO'dhikE'smin jAtaH surEtarakulE kva tavAnukampA| na brahmaNO na tu bhavasya na vai ramAyA yanmE'rpitaH zirasi padmakaraH prasAdaH||26|| |
naiSA parAvaramatirbhavatO nanu syAj jantOryathAtmasuhRdO jagatastathApi| saMsEvayA suratarOriva tE prasAdaH sEvAnurUpamudayO na parAvaratvam||27|| |
EvaM janaM nipatitaM prabhavAhikUpE kAmAbhikAmamanu yaH prapatanprasaGgAt| kRtvAtmasAtsurarSiNA bhagavangRhItaH sO'haM kathaM nu visRjE tava bhRtyasEvAm||28|| |
matprANarakSaNamananta piturvadhazca manyE svabhRtyaRSivAkyamRtaM vidhAtum| khaDgaM pragRhya yadavOcadasadvidhitsus tvAmIzvarO madaparO'vatu kaM harAmi||29|| |
EkastvamEva jagadEtamamuSya yattvam AdyantayOH pRthagavasyasi madhyatazca| sRSTvA guNavyatikaraM nijamAyayEdaM nAnEva tairavasitastadanupraviSTaH||30|| |
tvamvA idaM sadasadIza bhavAMstatO'nyO mAyA yadAtmaparabuddhiriyaM hyapArthA| yadyasya janma nidhanaM sthitirIkSaNaM ca tadvaitadEva vasukAlavadaSTitarvOH||31|| |
nyasyEdamAtmani jagadvilayAmbumadhyE zESEtmanA nijasukhAnubhavO nirIhaH| yOgEna mIlitadRgAtmanipItanidras turyE sthitO na tu tamO na guNAMzca yuGkSE||32|| |
tasyaiva tE vapuridaM nijakAlazaktyA saJcOditaprakRtidharmaNa AtmagUDham| ambhasyanantazayanAdviramatsamAdhEr nAbhErabhUtsvakaNikAvaTavanmahAbjam||33|| |
tatsambhavaH kaviratO'nyadapazyamAnas tvAM bIjamAtmani tataM sa bahirvicintya| nAvindadabdazatamapsu nimajjamAnO jAtE'GkurE kathamuhOpalabhEta bIjam||34|| |
sa tvAtmayOnirativismita AzritO'bjaM kAlEna tIvratapasA parizuddhabhAvaH| tvAmAtmanIza bhuvi gandhamivAtisUkSmaM bhUtEndriyAzayamayE vitataM dadarza||35|| |
EvaM sahasravadanAGghriziraHkarOru nAsAdyakarNanayanAbharaNAyudhADhyam| mAyAmayaM sadupalakSitasannivEzaM dRSTvA mahApuruSamApa mudaM viriJcaH||36|| |
tasmai bhavAnhayazirastanuvaM hi bibhrad vEdadruhAvatibalau madhukaiTabhAkhyau| hatvAnayacchrutigaNAMzca rajastamazca sattvaM tava priyatamAM tanumAmananti||37|| |
itthaM nRtiryagRSidEvajhaSAvatArair lOkAnvibhAvayasi haMsi jagatpratIpAn| dharmaM mahApuruSa pAsi yugAnuvRttaM channaH kalau yadabhavastriyugO'tha sa tvam||38|| |
naitanmanastava kathAsu vikuNThanAtha samprIyatE duritaduSTamasAdhu tIvram| kAmAturaM harSazOkabhayaiSaNArtaM tasminkathaM tava gatiM vimRzAmi dInaH||39|| |
jihvaikatO'cyuta vikarSati mAvitRptA ziznO'nyatastvagudaraM zravaNaM kutazcit| ghrANO'nyatazcapaladRkkva ca karmazaktir bahvyaH sapatnya iva gEhapatiM lunanti||40|| |
EvaM svakarmapatitaM bhavavaitaraNyAm anyOnyajanmamaraNAzanabhItabhItam| pazyanjanaM svaparavigrahavairamaitraM hantEti pAracara pIpRhi mUDhamadya||41|| |
kO nvatra tE'khilagurO bhagavanprayAsa uttAraNE'sya bhavasambhavalOpahEtOH| mUDhESu vai mahadanugraha ArtabandhO kiM tEna tE priyajanAnanusEvatAM naH||42|| |
naivOdvijE para duratyayavaitaraNyAs tvadvIryagAyanamahAmRtamagnacittaH| zOcE tatO vimukhacEtasa indriyArtha mAyAsukhAya bharamudvahatO vimUDhAn||43|| |
prAyENa dEva munayaH svavimuktikAmA maunaM caranti vijanE na parArthaniSThAH| naitAnvihAya kRpaNAnvimumukSa EkO nAnyaM tvadasya zaraNaM bhramatO'nupazyE||44|| |
yanmaithunAdigRhamEdhisukhaM hi tucchaM kaNDUyanEna karayOriva duHkhaduHkham| tRpyanti nEha kRpaNA bahuduHkhabhAjaH kaNDUtivanmanasijaM viSahEta dhIraH||45|| |
maunavratazrutatapO'dhyayanasvadharma vyAkhyArahOjapasamAdhaya ApavargyAH| prAyaH paraM puruSa tE tvajitEndriyANAM vArtA bhavantyuta na vAtra tu dAmbhikAnAm||46|| |
rUpE imE sadasatI tava vEdasRSTE bIjAGkurAviva na cAnyadarUpakasya| yuktAH samakSamubhayatra vicakSantE tvAM yOgEna vahnimiva dAruSu nAnyataH syAt||47|| |
tvaM vAyuragniravanirviyadambu mAtrAH prANEndriyANi hRdayaM cidanugrahazca| sarvaM tvamEva saguNO viguNazca bhUman nAnyattvadastyapi manOvacasA niruktam||48|| |
naitE guNA na guNinO mahadAdayO yE sarvE manaH prabhRtayaH sahadEvamartyAH| Adyantavanta urugAya vidanti hi tvAm EvaM vimRzya sudhiyO viramanti zabdAt||49|| |
tattE'rhattama namaH stutikarmapUjAH karma smRtizcaraNayOH zravaNaM kathAyAm| saMsEvayA tvayi vinEti SaDaGgayA kiM bhaktiM janaH paramahaMsagatau labhEta||50|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM saptamaskandhE navamE'dhyAyE zrI prahlAdakRta nRsiMhastutiH sampUrNaH||