From StotraSamhita

Jump to: navigation, search
zrImadbhagavadgItA
Gita.jpg
     nyAsaH
     dhyAnam
  1. arjunaviSAda yOgaH
  2. sAGkhya yOgaH
  3. karma yOgaH
  4. jJAnakarmasannyAsa yOgaH
  5. karmasannyAsa yOgaH
  6. AtmasaMyama yOgaH
  7. jJAnavijJAna yOgaH
  8. akSarabrahma yOgaH
  9. rAjavidyArAjaguhya yOgaH
  1. vibhUti yOgaH
  2. vizwarUpadarzana yOgaH
  3. bhakti yOgaH
  4. kSEtrakSEtrajJa-vibhAga yOgaH
  5. guNatraya-vibhAga yOgaH
  6. puruSOttama yOgaH
  7. daivAsurasampad-vibhAga yOgaH
  8. zraddhAtraya-vibhAga yOgaH
  9. mOkSa-sannyAsa yOgaH
     phalazrutiH
     gItA mAhAtmyam
     gItArthasaGgrahaH

||tRtIyO'dhyAyaH - karma yOgaH||


arjuna uvAca

jyAyasI cEt karmaNastE matA buddhirjanArdana|
tat kiM karmaNi ghOrE mAM niyOjayasi kEzava||1||
vyAmizrENEva vAkyEna buddhiM mOhayasIva mE|
tadEkaM vada nizcitya yEna zrEyO'hamApnuyAm||2||


zrIbhagavAnuvAca

lOkE'smin dvividhA niSThA purA prOktA mayA'nagha|
jJAnayOgEna sAGkhyAnAM karmayOgEna yOginAm||3||
na karmaNAmanArambhAnnaiSkarmyaM puruSO'znutE|
na ca sannyasanAdEva siddhiM samadhigacchati||4||
na hi kazcit kSaNamapi jAtu tiSThatyakarmakRt|
kAryatE hyavazaH karma sarvaH prakRtijairguNaiH||5||
karmEndriyANi saMyamya ya AstE manasA smaran|
indriyArthAn vimUDhAtmA mithyAcAraH sa ucyatE||6||
yastvindriyANi manasA niyamya''rabhatE'rjuna|
karmEndriyaiH karmayOgamasaktaH sa viziSyatE||7||
niyataM kuru karma tvaM karma jyAyO hyakarmaNaH|
zarIrayAtrA'pi ca tE na prasiddhyEdakarmaNaH||8||
yajJArthAt karmaNO'nyatra lOkO'yaM karmabandhanaH|
tadarthaM karma kauntEya muktasaGgaH samAcara||9||
sahayajJAH prajAH sRSTvA purOvAca prajApatiH|
anEna prasaviSyadhvamESa vO'stviSTakAmadhuk||10||
dEvAn bhAvayatA'nEna tE dEvA bhAvayantu vaH|
parasparaM bhAvayantaH zrEyaH paramavApsyatha||11||
iSTAn bhOgAn hi vO dEvA dAsyantE yajJabhAvitAH|
tairdattAnapradAyaibhyO yO bhuGktE stEna Eva saH||12||
yajJaziSTAzinaH santO mucyantE sarvakilbiSaiH|
bhuJjatE tE tvaghaM pApA yE pacantyAtmakAraNAt||13||
annAdbhavanti bhUtAni parjanyAdannasambhavaH|
yajJAdbhavati parjanyO yajJaH karmasamudbhavaH||14||
karma brahmOdbhavaM viddhi brahmAkSarasamudbhavam|
tasmAt sarvagataM brahma nityaM yajJE pratiSThitam||15||
EvaM pravartitaM cakraM nAnuvartayatIha yaH|
aghAyurindriyArAmO mOghaM pArtha sa jIvati||16||
yastvAtmaratirEva syAdAtmatRptazca mAnavaH|
AtmanyEva ca santuSTastasya kAryaM na vidyatE||17||
naiva tasya kRtEnArthO nAkRtEnEha kazcana|
na cAsya sarvabhUtESu kazcidarthavyapAzrayaH||18||
tasmAdasaktaH satataM kAryaM karma samAcara|
asaktO hyAcaran karma paramApnOti pUruSaH||19||
karmaNaiva hi saMsiddhim AsthitA janakAdayaH|
lOkasaGgrahamEvApi sampazyan kartumarhasi||20||
yadyadAcarati zrESThastattadEvEtarO janaH|
sa yat pramANaM kurutE lOkastadanuvartatE||21||
na mE pArthAsti kartavyaM triSu lOkESu kiJcana|
nAnavAptamavAptavyaM varta Eva ca karmaNi||22||
yadi hyahaM na vartEyaM jAtu karmaNyatandritaH|
mama vartmAnuvartantE manuSyAH pArtha sarvazaH||23||
utsIdEyurimE lOkA na kuryAM karma cEdaham|
saGkarasya ca kartA syAmupahanyAmimAH prajAH||24||
saktAH karmaNyavidvAMsO yathA kurvanti bhArata|
kuryAdvidvAMstathA'saktazcikIrSurlOkasaGgraham||25||
na buddhibhEdaM janayEdajJAnAM karmasaGginAm|
jOSayEt sarvakarmANi vidvAn yuktaH samAcaran||26||
prakRtEH kriyamANAni guNaiH karmANi sarvazaH|
ahaGkAravimUDhAtmA kartA'hamiti manyatE||27||
tattvavit tu mahAbAhO guNakarmavibhAgayOH|
guNA guNESu vartanta iti matvA na sajjatE||28||
prakRtErguNasammUDhAH sajjantE guNakarmasu|
tAnakRtsnavidO mandAn kRtsnavinna vicAlayEt||29||
mayi sarvANi karmANi sannyasyAdhyAtmacEtasA|
nirAzIrnirmamO bhUtvA yudhyasva vigatajvaraH||30||
yE mE matamidaM nityam anutiSThanti mAnavAH|
zraddhAvantO'nasUyantO mucyantE tE'pi karmabhiH||31||
yE tvEtadabhyasUyantO nAnutiSThanti mE matam|
sarvajJAnavimUDhAMstAn viddhi naSTAnacEtasaH||32||
sadRzaM cESTatE svasyAH prakRtErjJAnavAnapi|
prakRtiM yAnti bhUtAni nigrahaH kiM kariSyati||33||
indriyasyEndriyasyArthE rAgadvESau vyavasthitau|
tayOrna vazamAgacchEt tau hyasya paripanthinau||34||
zrEyAn svadharmO viguNaH paradharmAt svanuSThitAt|
svadharmE nidhanaM zrEyaH paradharmO bhayAvahaH||35||


arjuna uvAca

atha kEna prayuktO'yaM pApaM carati pUruSaH|
anicchannapi vArSNEya balAdiva niyOjitaH||36||


zrIbhagavAnuvAca

kAma ESa krOdha ESa rajOguNasamudbhavaH|
mahAzanO mahApApmA viddhyEnamiha vairiNam||37||
dhUmEna''vriyatE vahniryathA'darzO malEna ca|
yathOlbEna''vRtO garbhastathA tEnEdamAvRtam||38||
AvRtaM jJAnamEtEna jJAninO nityavairiNA|
kAmarUpENa kauntEya duSpUrENAnalEna ca||39||
indriyANi manO buddhirasyAdhiSThAnamucyatE|
EtairvimOhayatyESa jJAnamAvRtya dEhinam||40||
tasmAt tvamindriyANyAdau niyamya bharatarSabha|
pApmAnaM prajahi hyEnaM jJAnavijJAnanAzanam||41||
indriyANi parANyAhurindriyEbhyaH paraM manaH|
manasastu parA buddhiryO buddhEH paratastu saH||42||
EvaM buddhEH paraM buddhvA saMstabhya''tmAnamAtmanA|
jahi zatruM mahAbAhO kAmarUpaM durAsadam||43||


||OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yOgazAstrE zrIkRSNArjunasaMvAdE karmayOgO nAma tRtIyO'dhyAyaH||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox