From StotraSamhita

Jump to: navigation, search
zrImadbhagavadgItA
Gita.jpg
     nyAsaH
     dhyAnam
  1. arjunaviSAda yOgaH
  2. sAGkhya yOgaH
  3. karma yOgaH
  4. jJAnakarmasannyAsa yOgaH
  5. karmasannyAsa yOgaH
  6. AtmasaMyama yOgaH
  7. jJAnavijJAna yOgaH
  8. akSarabrahma yOgaH
  9. rAjavidyArAjaguhya yOgaH
  1. vibhUti yOgaH
  2. vizwarUpadarzana yOgaH
  3. bhakti yOgaH
  4. kSEtrakSEtrajJa-vibhAga yOgaH
  5. guNatraya-vibhAga yOgaH
  6. puruSOttama yOgaH
  7. daivAsurasampad-vibhAga yOgaH
  8. zraddhAtraya-vibhAga yOgaH
  9. mOkSa-sannyAsa yOgaH
     phalazrutiH
     gItA mAhAtmyam
     gItArthasaGgrahaH

||paJcamO'dhyAyaH - karmasannyAsa yOgaH||


arjuna uvAca

sannyAsaM karmaNAM kRSNa punaryOgaM ca zaMsasi|
yacchrEya EtayOrEkaM tanmE brUhi sunizcitam||1||


zrIbhagavAnuvAca

sannyAsaH karmayOgazca niHzrEyasakarAvubhau|
tayOstu karmasannyAsAtkarmayOgO viziSyatE||2||
jJEyaH sa nityasannyAsI yO na dvESTi na kAGkSati|
nirdvandvO hi mahAbAhO sukhaM bandhAt pramucyatE||3||
sAGkhyayOgau pRthagbAlAH pravadanti na paNDitAH|
EkamapyAsthitaH samyagubhayOrvindatE phalam||4||
yatsAGkhyaiH prApyatE sthAnaM tadyOgairapi gamyatE|
EkaM sAGkhyaM ca yOgaM ca yaH pazyati sa pazyati||5||
sannyAsastu mahAbAhO duHkhamAptumayOgataH|
yOgayuktO munirbrahma nacirENAdhigacchati||6||
yOgayuktO vizuddhAtmA vijitAtmA jitEndriyaH|
sarvabhUtAtmabhUtAtmA kurvannapi na lipyatE||7||
naiva kiJcitkarOmIti yuktO manyEta tattvavit|
pazyaJzRNvanspRzaJjighrannaznaGgacchansvapanzvasan||8||
pralapanvisRjangRhNannunmiSannimiSannapi|
indriyANIndriyArthESu vartanta iti dhArayan||9||
brahmaNyAdhAya karmANi saGgaM tyaktvA karOti yaH|
lipyatE na sa pApEna padmapatramivAmbhasA||10||
kAyEna manasA buddhyA kEvalairindriyairapi|
yOginaH karma kurvanti saGgaM tyaktvA''tmazuddhayE||11||
yuktaHkarmaphalaM tyaktvA zAntimApnOti naiSThikIm|
ayuktaH kAmakArENa phalE saktO nibadhyatE||12||
sarvakarmANi manasA sannyasya''stE sukhaM vazI|
navadvArE purE dEhI naiva kurvanna kArayan||13||
na kartRtvaM na karmANi lOkasya sRjati prabhuH|
na karmaphalasaMyOgaM svabhAvastu pravartatE||14||
na''dattE kasyacit pApaM na caiva sukRtaM vibhuH|
ajJAnEna''vRtaM jJAnaM tEna muhyanti jantavaH||15||
jJAnEna tu tadajJAnaM yESAM nAzitamAtmanaH|
tESAmAdityavajjJAnaM prakAzayati tatparam||16||
tadbuddhayastadAtmAnastanniSThAstatparAyaNAH|
gacchantyapunarAvRttiM jJAnanirdhUtakalmaSAH||17||
vidyAvinayasampannE brAhmaNE gavi hastini|
zuni caiva zvapAkE ca paNDitAH samadarzinaH||18||
ihaiva tairjitaH sargO yESAM sAmyE sthitaM manaH|
nirdOSaM hi samaM brahma tasmAd-brahmaNi tE sthitAH||19||
na prahRSyEt priyaM prApya nOdvijEt prApya cApriyam|
sthirabuddhirasammUDhO brahmavid-brahmaNi sthitaH||20||
bAhyasparzESvasaktAtmA vindatyAtmani yat sukham|
sa brahmayOgayuktAtmA sukhamakSayamaznutE||21||
yE hi saMsparzajA bhOgA duHkhayOnaya Eva tE|
AdyantavantaH kauntEya na tESu ramatE budhaH||22||
zaknOtIhaiva yaH sODhuM prAk zarIravimOkSaNAt|
kAmakrOdhOdbhavaM vEgaM sa yuktaH sa sukhI naraH||23||
yO'ntaHsukhO'ntarArAmastathA'ntarjyOtirEva yaH|
sa yOgI brahmanirvANaM brahmabhUtO'dhigacchati||24||
labhantE brahmanirvANamRSayaH kSINakalmaSAH|
chinnadvaidhA yatAtmAnaH sarvabhUtahitE ratAH||25||
kAmakrOdhaviyuktAnAM yatInAM yatacEtasAm|
abhitO brahmanirvANaM vartatE viditAtmanAm||26||
sparzAn kRtvA bahirbAhyAMzcakSuzcaivAntarE bhruvOH|
prANApAnau samau kRtvA nAsAbhyantaracAriNau||27||
yatEndriyamanObuddhirmunirmOkSaparAyaNaH|
vigatEcchAbhayakrOdhO yaH sadA mukta Eva saH||28||
bhOktAraM yajJatapasAM sarvalOkamahEzvaram|
suhRdaM sarvabhUtAnAM jJAtvA mAM zAntimRcchati||29||


||OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yOgazAstrE zrIkRSNArjunasaMvAdE karmasannyAsayOgO nAma paJcamO'dhyAyaH||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox