From StotraSamhita

Jump to: navigation, search
zrImadbhagavadgItA
Gita.jpg
     nyAsaH
     dhyAnam
  1. arjunaviSAda yOgaH
  2. sAGkhya yOgaH
  3. karma yOgaH
  4. jJAnakarmasannyAsa yOgaH
  5. karmasannyAsa yOgaH
  6. AtmasaMyama yOgaH
  7. jJAnavijJAna yOgaH
  8. akSarabrahma yOgaH
  9. rAjavidyArAjaguhya yOgaH
  1. vibhUti yOgaH
  2. vizwarUpadarzana yOgaH
  3. bhakti yOgaH
  4. kSEtrakSEtrajJa-vibhAga yOgaH
  5. guNatraya-vibhAga yOgaH
  6. puruSOttama yOgaH
  7. daivAsurasampad-vibhAga yOgaH
  8. zraddhAtraya-vibhAga yOgaH
  9. mOkSa-sannyAsa yOgaH
     phalazrutiH
     gItA mAhAtmyam
     gItArthasaGgrahaH

||dvAdazO'dhyAyaH - bhakti yOgaH||


arjuna uvAca

EvaM satatayuktA yE bhaktAstvAM paryupAsatE|
yE cApyakSaramavyaktaM tESAM kE yOgavittamAH||1||


zrIbhagavAnuvAca

mayyAvEzya manO yE mAM nityayuktA upAsatE|
zraddhayA parayOpEtAH tE mE yuktatamA matAH||2||
yE tvakSaramanirdEzyam avyaktaM paryupAsatE|
sarvatragamacintyaM ca kUTastham acalaM dhruvam||3||
sanniyamyEndriyagrAmaM sarvatra samabuddhayaH|
tE prApnuvanti mAmEva sarvabhUtahitE ratAH||4||
klEzO'dhikatarastESAm avyaktAsaktacEtasAm|
avyaktA hi gatirduHkhaM dEhavadbhiravApyatE||5||
yE tu sarvANi karmANi mayi sannyasya matparaH|
ananyEnaiva yOgEna mAM dhyAyanta upAsatE||6||
tESAmahaM samuddhartA mRtyusaMsArasAgarAt|
bhavAmi na cirAt pArtha mayyAvEzitacEtasAm||7||
mayyEva mana Adhatsva mayi buddhiM nivEzaya|
nivasiSyasi mayyEva ata UrdhvaM na saMzayaH||8||
atha cittaM samAdhAtuM na zaknOSi mayi sthiram|
abhyAsayOgEna tatO mAmicchA''ptuM dhanaJjaya||9||
abhyAsE'pyasamarthO'si matkarmaparamO bhava|
madarthamapi karmANi kurvan siddhimavApsyasi||10||
athaitadapyazaktO'si kartuM madyOgamAzritaH|
sarvakarmaphalatyAgaM tataH kuru yatAtmavAn||11||
zrEyO hi jJAnamabhyAsAjjJAnAddhyAnaM viziSyatE|
dhyAnAt karmaphalatyAgastyAgAcchAntiranantaram||12||
advESTA sarvabhUtAnAM maitraH karuNa Eva ca|
nirmamO nirahaGkAraH samaduHkhasukhaH kSamI||13||
santuSTaH satataM yOgI yatAtmA dRDhanizcayaH|
mayyarpitamanObuddhiryO madbhaktaH sa mE priyaH||14||
yasmAnnOdvijatE lOkO lOkAnnOdvijatE ca yaH|
harSAmarSabhayOdvEgairmuktO yaH sa ca mE priyaH||15||
anapEkSaH zucirdakSa udAsInO gatavyathaH|
sarvArambhaparityAgI yO madbhaktaH sa mE priyaH||16||
yO na hRSyati na dvESTi na zOcati na kAGkSati|
zubhAzubhaparityAgI bhaktimAn yaH sa mE priyaH||17||
samaH zatrau ca mitrE ca tathA mAnApamAnayOH|
zItOSNasukhaduHkhESu samaH saGgavivarjitaH||18||
tulyanindAstutirmaunI santuSTO yEna kEnacit|
anikEtaH sthiramatirbhaktimAn mE priyO naraH||19||
yE tu dharmyAmRtamidaM yathOktaM paryupAsatE|
zraddadhAnA matparamA bhaktAstE'tIva mE priyAH||20||


||OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yOgazAstrE zrIkRSNArjunasaMvAdE bhaktiyOgO nAma dvAdazO'dhyAyaH||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox