From StotraSamhita

Jump to: navigation, search
zrImadbhagavadgItA
Gita.jpg
     nyAsaH
     dhyAnam
  1. arjunaviSAda yOgaH
  2. sAGkhya yOgaH
  3. karma yOgaH
  4. jJAnakarmasannyAsa yOgaH
  5. karmasannyAsa yOgaH
  6. AtmasaMyama yOgaH
  7. jJAnavijJAna yOgaH
  8. akSarabrahma yOgaH
  9. rAjavidyArAjaguhya yOgaH
  1. vibhUti yOgaH
  2. vizwarUpadarzana yOgaH
  3. bhakti yOgaH
  4. kSEtrakSEtrajJa-vibhAga yOgaH
  5. guNatraya-vibhAga yOgaH
  6. puruSOttama yOgaH
  7. daivAsurasampad-vibhAga yOgaH
  8. zraddhAtraya-vibhAga yOgaH
  9. mOkSa-sannyAsa yOgaH
     phalazrutiH
     gItA mAhAtmyam
     gItArthasaGgrahaH

||caturdazO'dhyAyaH - guNatraya-vibhAga yOgaH||


zrIbhagavAnuvAca

paraM bhUyaH pravakSyAmi jJAnAnAM jJAnamuttamam|
yajjJAtvA munayaH sarvE parAM siddhimitO gatAH||1||
idaM jJAnamupAzritya mama sAdharmyamAgatAH|
sargE'pi nOpajAyantE pralayE na vyathanti ca||2||
mama yOnirmahad-brahma tasmingarbhaM dadhAmyaham|
sambhavaH sarvabhUtAnAM tatO bhavati bhArata||3||
sarvayOniSu kauntEya mUrtayaH sambhavanti yAH|
tAsAM brahma mahadyOnirahaM bIjapradaH pitA||4||
sattvaM rajastama iti guNAH prakRtisambhavAH|
nibadhnanti mahAbAhO dEhE dEhinamavyayam||5||
tatra sattvaM nirmalatvAt prakAzakamanAmayam|
sukhasaGgEna badhnAti jJAnasaGgEna cAnagha||6||
rajO rAgAtmakaM viddhi tRSNAsaGgasamudbhavam|
tannibadhnAti kauntEya karmasaGgEna dEhinam||7||
tamastvajJAnajaM viddhi mOhanaM sarvadEhinAm|
pramAdAlasyanidrAbhistannibadhnAti bhArata||8||
sattvaM sukhE saJjayati rajaH karmaNi bhArata|
jJAnamAvRtya tu tamaH pramAdE saJjayatyuta||9||
rajastamazcAbhibhUya sattvaM bhavati bhArata|
rajaH sattvaM tamazcaiva tamaH sattvaM rajastathA||10||
sarvadvArESu dEhE'smin prakAza upajAyatE|
jJAnaM yadA tadA vidyAdvivRddhaM sattvamityuta||11||
lObhaH pravRttirArambhaH karmaNAmazamaH spRhA|
rajasyEtAni jAyantE vivRddhE bharatarSabha||12||
aprakAzO'pravRttizca pramAdO mOha Eva ca|
tamasyEtAni jAyantE vivRddhE kurunandana||13||
yadA sattvE pravRddhE tu pralayaM yAti dEhabhRt|
tadOttamavidAM lOkAnamalAn pratipadyatE||14||
rajasi pralayaM gatvA karmasaGgiSu jAyatE|
tathA pralInastamasi mUDhayOniSu jAyatE||15||
karmaNaH sukRtasya''huH sAttvikaM nirmalaM phalam|
rajasastu phalaM duHkhamajJAnaM tamasaH phalam||16||
sattvAtsaJjAyatE jJAnaM rajasO lObha Eva ca|
pramAdamOhau tamasO bhavatO'jJAnamEva ca||17||
UrdhvaM gacchanti sattvasthA madhyE tiSThanti rAjasAH|
jaghanyaguNavRttisthA adhO gacchanti tAmasAH||18||
nAnyaM guNEbhyaH kartAraM yadA draSTA'nupazyati|
guNEbhyazca paraM vEtti madbhAvaM sO'dhigacchati||19||
guNAnEtAnatItya trIn dEhI dEhasamudbhavAn|
janmamRtyujarAduHkhairvimuktO'mRtamaznutE||20||


arjuna uvAca

kairliGgaistrIn guNAnEtAnatItO bhavati prabhO|
kimAcAraH kathaM caitAMstrIn guNAnativartatE||21||


zrIbhagavAnuvAca

prakAzaM ca pravRttiM ca mOhamEva ca pANDava|
ta dvESTi sampravRttAni na nivRttAni kAGkSati||22||
udAsInavadAsInO guNairyO na vicAlyatE|
guNA vartanta ityEva yO'vatiSThati nEGgatE||23||
samaduHkhasukhaH svasthaH samalOSTAzmakAJcanaH|
tulyapriyApriyO dhIrastulyanindAtmasaMstutiH||24||
mAnApamAnayOstulyastulyO mitrAripakSayOH|
sarvArambhaparityAgI guNAtItaH sa ucyatE||25||
mAM ca yO'vyabhicArENa bhaktiyOgEna sEvatE|
sa guNAn samatItyaitAn brahmabhUyAya kalpatE||26||
brahmaNO hi pratiSThA'hamamRtasyAvyayasya ca|
zAzvatasya ca dharmasya sukhasyaikAntikasya ca||27||


||OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yOgazAstrE zrIkRSNArjunasaMvAdE guNatrayavibhAgayOgO nAma caturdazO'dhyAyaH||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox