From StotraSamhita

Jump to: navigation, search
zrImadbhagavadgItA
Gita.jpg
     nyAsaH
     dhyAnam
  1. arjunaviSAda yOgaH
  2. sAGkhya yOgaH
  3. karma yOgaH
  4. jJAnakarmasannyAsa yOgaH
  5. karmasannyAsa yOgaH
  6. AtmasaMyama yOgaH
  7. jJAnavijJAna yOgaH
  8. akSarabrahma yOgaH
  9. rAjavidyArAjaguhya yOgaH
  1. vibhUti yOgaH
  2. vizwarUpadarzana yOgaH
  3. bhakti yOgaH
  4. kSEtrakSEtrajJa-vibhAga yOgaH
  5. guNatraya-vibhAga yOgaH
  6. puruSOttama yOgaH
  7. daivAsurasampad-vibhAga yOgaH
  8. zraddhAtraya-vibhAga yOgaH
  9. mOkSa-sannyAsa yOgaH
     phalazrutiH
     gItA mAhAtmyam
     gItArthasaGgrahaH

||aSTAdazO'dhyAyaH - mOkSa-sannyAsa yOgaH||


arjuna uvAca

sannyAsasya mahAbAhO tattvamicchAmi vEditum|
tyAgasya ca hRSIkEza pRthakkEziniSUdana||1||


zrIbhagavAnuvAca

kAmyAnAM karmaNAM nyAsaM sannyAsaM kavayO viduH|
sarvakarmaphalatyAgaM prAhustyAgaM vicakSaNAH||2||
tyAjyaM dOSavadityEkE karma prAhurmanISiNaH|
yajJadAnatapaHkarma na tyAjyamiti cAparE||3||
nizcayaM zRNu mE tatra tyAgE bharatasattama|
tyAgO hi puruSavyAghra trividhaH samprakIrtitaH||4||
yajJadAnatapaHkarma na tyAjyaM kAryamEva tat|
yajJO dAnaM tapazcaiva pAvanAni manISiNAm||5||
EtAnyapi tu karmANi saGgaM tyaktvA phalAni ca|
kartavyAnIti mE pArtha nizcitaM matamuttamam||6||
niyatasya tu sannyAsaH karmaNO nOpapadyatE|
mOhAttasya parityAgastAmasaH parikIrtitaH||7||
duHkhamityEva yatkarma kAyaklEzabhayAt tyajEt|
sa kRtvA rAjasaM tyAgaM naiva tyAgaphalaM labhEt||8||
kAryamityEva yatkarma niyataM kriyatE'rjuna|
saGgaM tyaktvA phalaM caiva sa tyAgaH sAttvikO mataH||9||
na dvESTyakuzalaM karma kuzalE nAnuSajjatE|
tyAgI sattvasamAviSTO mEdhAvI chinnasaMzayaH||10||
na hi dEhabhRtA zakyaM tyaktuM karmANyazESataH|
yastu karmaphalatyAgI sa tyAgItyabhidhIyatE||11||
aniSTamiSTaM mizraM ca trividhaM karmaNaH phalam|
bhavatyatyAginAM prEtya na tu sannyAsinAM kvacit||12||
paJcaitAni mahAbAhO kAraNAni nibOdha mE|
sAGkhyE kRtAntE prOktAni siddhayE sarvakarmaNAm||13||
adhiSThAnaM tathA kartA karaNaM ca pRthagvidham|
vividhAzca pRthakcESTA daivaM caivAtra paJcamam||14||
zarIravAGmanObhiryat karma prArabhatE naraH|
nyAyyaM vA viparItaM vA paJcaitE tasya hEtavaH||15||
tatraivaM sati kartAramAtmAnaM kEvalaM tu yaH|
pazyatyakRtabuddhitvAnna sa pazyati durmatiH||16||
yasya nAhaM kRtO bhAvO buddhiryasya na lipyatE|
hatvA'pi sa imA^llOkAnna hanti na nibadhyatE||17||
jJAnaM jJEyaM parijJAtA trividhA karmacOdanA|
karaNaM karma kartEti trividhaH karmasaGgrahaH||18||
jJAnaM karma ca kartA ca tridhaiva guNabhEdataH|
prOcyatE guNasaGkhyAnE yathAvacchRNu tAnyapi||19||
sarvabhUtESu yEnaikaM bhAvamavyayamIkSatE|
avibhaktaM vibhaktESu tajjJAnaM viddhi sAttvikam||20||
pRthaktvEna tu yajjJAnaM nAnAbhAvAn pRthagvidhAn|
vEtti sarvESu bhUtESu tajjJAnaM viddhi rAjasam||21||
yattu kRtsnavadEkasmin kAryE saktamahaitukam|
atattvArthavadalpaM ca tattAmasamudAhRtam||22||
niyataM saGgarahitamarAgadvESataH kRtam|
aphalaprEpsunA karma yattatsAttvikamucyatE||23||
yattu kAmEpsunA karma sAhaGkArENa vA punaH|
kriyatE bahulAyAsaM tadrAjasamudAhRtam||24||
anubandhaM kSayaM hiMsAmanapEkSya ca pauruSam|
mOhAdArabhyatE karma yattattAmasamucyatE||25||
muktasaGgO'nahaMvAdI dhRtyutsAhasamanvitaH|
siddhyasiddhyOrnirvikAraH kartA sAttvika ucyatE||26||
rAgI karmaphalaprEpsurlubdhO hiMsAtmakO'zuciH|
harSazOkAnvitaH kartA rAjasaH parikIrtitaH||27||
ayuktaH prAkRtaH stabdhaH zaThO naiSkRtikO'lasaH|
viSAdI dIrghasUtrI ca kartA tAmasa ucyatE||28||
buddhErbhEdaM dhRtEzcaiva guNatastrividhaM zRNu|
prOcyamAnamazESENa pRthaktvEna dhanaJjaya||29||
pravRttiM ca nivRttiM ca kAryAkAryE bhayAbhayE|
bandhaM mOkSaM ca yA vEtti buddhiH sA pArtha sAttvikI||30||
yayA dharmamadharmaM ca kAryaM cAkAryamEva ca|
ayathAvat prajAnAti buddhiH sA pArtha rAjasI||31||
adharmaM dharmamiti yA manyatE tamasA'vRtA|
sarvArthAn viparItAMzca buddhiH sA pArtha tAmasI||32||
dhRtyA yayA dhArayatE manaHprANEndriyakriyAH|
yOgEnAvyabhicAriNyA dhRtiH sA pArtha sAttvikI||33||
yayA tu dharmakAmArthAn dhRtyA dhArayatE'rjuna|
prasaGgEna phalAkAGkSI dhRtiH sA pArtha rAjasI||34||
yayA svapnaM bhayaM zOkaM viSAdaM madamEva ca|
na vimuJcati durmEdhA dhRtiH sA pArtha tAmasI||35||
sukhaM tvidAnIM trividhaM zRNu mE bharatarSabha|
abhyAsAdramatE yatra duHkhAntaM ca nigacchati||36||
yattadagrE viSamiva pariNAmE'mRtOpamam|
tatsukhaM sAttvikaM prOktam AtmabuddhiprasAdajam||37||
viSayEndriyasaMyOgAd-yattadagrE'mRtOpamam|
pariNAmE viSamiva tatsukhaM rAjasaM smRtam||38||
yadagrE cAnubandhE ca sukhaM mOhanamAtmanaH|
nidrAlasyapramAdOtthaM tattAmasamudAhRtam||39||
na tadasti pRthivyAM vA divi dEvESu vA punaH|
sattvaM prakRtijairmuktaM yadEbhiH syAt tribhirguNaiH||40||
brAhmaNakSatriyavizAM zUdrANAM ca parantapa|
karmANi pravibhaktAni svabhAvaprabhavairguNaiH||41||
zamO damastapaH zaucaM kSAntirArjavamEva ca|
jJAnaM vijJAnamAstikyaM brahmakarma svabhAvajam||42||
zauryaM tEjO dhRtirdAkSyaM yuddhE cApyapalAyanam|
dAnamIzvarabhAvazca kSAtraM karma svabhAvajam||43||
kRSigaurakSyavANijyaM vaizyakarma svabhAvajam|
paricaryAtmakaM karma zUdrasyApi svabhAvajam||44||
svE svE karmaNyabhirataH saMsiddhiM labhatE naraH|
svakarmanirataH siddhiM yathA vindati tacchRNu||45||
yataH pravRttirbhUtAnAM yEna sarvamidaM tatam|
svakarmaNA tamabhyarcya siddhiM vindati mAnavaH||46||
zrEyAn svadharmO viguNaH paradharmAtsvanuSThitAt|
svabhAvaniyataM karma kurvanna''pnOti kilbiSam||47||
sahajaM karma kauntEya sadOSamapi na tyajEt|
sarvArambhA hi dOSENa dhUmEnAgniriva''vRtAH||48||
asaktabuddhiH sarvatra jitAtmA vigataspRhaH|
naiSkarmyasiddhiM paramAM sannyAsEnAdhigacchati||49||
siddhiM prAptO yathA brahma tathA''pnOti nibOdha mE|
samAsEnaiva kauntEya niSThA jJAnasya yA parA||50||
buddhyA vizuddhayA yuktO dhRtyA''tmAnaM niyamya ca|
zabdAdIn viSayAMstyaktvA rAgadvESau vyudasya ca||51||
viviktasEvI laghvAzI yatavAkkAyamAnasaH|
dhyAnayOgaparO nityaM vairAgyaM samupAzritaH||52||
ahaGkAraM balaM darpaM kAmaM krOdhaM parigraham|
vimucya nirmamaH zAntO brahmabhUyAya kalpatE||53||
brahmabhUtaH prasannAtmA na zOcati na kAGkSati|
samaH sarvESu bhUtESu madbhaktiM labhatE parAm||54||
bhaktyA mAmabhijAnAti yAvAn yazcAsmi tattvataH|
tatO mAM tattvatO jJAtvA vizatE tadanantaram||55||
sarvakarmANyapi sadA kurvANO madvyapAzrayaH|
matprasAdAdavApnOti zAzvataM padamavyayam||56||
cEtasA sarvakarmANi mayi sannyasya matparaH|
buddhiyOgamupAzritya maccittaH satataM bhava||57||
maccittaH sarvadurgANi matprasAdAt tariSyasi|
atha cEttvamahaGkArAnna zrOSyasi vinaGkSyasi||58||
yadahaGkAramAzritya na yOtsya iti manyasE|
mithyaiSa vyavasAyastE prakRtistvAM niyOkSyati||59||
svabhAvajEna kauntEya nibaddhaH svEna karmaNA|
kartuM nEcchasi yanmOhAt kariSyasyavazO'pi tat||60||
IzvaraH sarvabhUtAnAM hRddEzE'rjuna tiSThati|
bhrAmayan sarvabhUtAni yantrArUDhAni mAyayA||61||
tamEva zaraNaM gaccha sarvabhAvEna bhArata|
tatprasAdAtparAM zAntiM sthAnaM prApsyasi zAzvatam||62||
iti tE jJAnamAkhyAtaM guhyAdguhyataraM mayA|
vimRzyaitadazESENa yathEcchasi tathA kuru||63||
sarvaguhyatamaM bhUyaH zRNu mE paramaM vacaH|
iSTO'si mE dRDhamiti tatO vakSyAmi tE hitam||64||
manmanA bhava madbhaktO madyAjI mAM namaskuru|
mAmEvaiSyasi satyaM tE pratijAnE priyO'si mE||65||
sarvadharmAn parityajya mAmEkaM zaraNaM vraja|
ahaM tvA sarvapApEbhyO mOkSayiSyAmi mA zucaH||66||
idaM tE nAtapaskAya nAbhaktAya kadAcana|
na cAzuzrUSavE vAcyaM na ca mAM yO'bhyasUyati||67||
ya idaM paramaM guhyaM madbhaktESvabhidhAsyati|
bhaktiM mayi parAM kRtvA mAmEvaiSyatyasaMzayaH||68||
na ca tasmAnmanuSyESu kazcinmE priyakRttamaH|
bhavitA na ca mE tasmAdanyaH priyatarO bhuvi||69||
adhyESyatE ca ya imaM dharmyaM saMvAdamAvayOH|
jJAnayajJEna tEnAhamiSTaH syAmiti mE matiH||70||
zraddhAvAnanasUyazca zRNuyAdapi yO naraH|
sO'pi muktaH zubhA^llOkAn prApnuyAt puNyakarmaNAm||71||
kaccidEtacchrutaM pArtha tvayaikAgrENa cEtasA|
kaccidajJAnasammOhaH pranaSTastE dhanaJjaya||72||


arjuna uvAca

naSTO mOhaH smRtirlabdhA tvatprasAdAnmayA'cyuta|
sthitO'smi gatasandEhaH kariSyE vacanaM tava||73||


saJjaya uvAca

ityahaM vAsudEvasya pArthasya ca mahAtmanaH|
saMvAdamimamazrauSamadbhutaM rOmaharSaNam||74||
vyAsaprasAdAcchrutavAn EtadguhyamahaM param|
yOgaM yOgEzvarAt kRSNAt sAkSAt kathayataH svayam||75||
rAjan saMsmRtya saMsmRtya saMvAdamimamadbhutam|
kEzavArjunayOH puNyaM hRSyAmi ca muhurmuhuH||76||
tacca saMsmRtya saMsmRtya rUpamatyadbhutaM harEH|
vismayO mE mahAn rAjan hRSyAmi ca punaH punaH||77||
yatra yOgEzvaraH kRSNO yatra pArthO dhanurdharaH|
tatra zrIrvijayO bhUtirdhruvA nItirmatirmama||78||


||OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yOgazAstrE zrIkRSNArjunasaMvAdE mOkSasannyAsayOgO nAma aSTAdazO'dhyAyaH||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox