From StotraSamhita

Jump to: navigation, search
zrImadbhagavadgItA
Gita.jpg
     nyAsaH
     dhyAnam
  1. arjunaviSAda yOgaH
  2. sAGkhya yOgaH
  3. karma yOgaH
  4. jJAnakarmasannyAsa yOgaH
  5. karmasannyAsa yOgaH
  6. AtmasaMyama yOgaH
  7. jJAnavijJAna yOgaH
  8. akSarabrahma yOgaH
  9. rAjavidyArAjaguhya yOgaH
  1. vibhUti yOgaH
  2. vizwarUpadarzana yOgaH
  3. bhakti yOgaH
  4. kSEtrakSEtrajJa-vibhAga yOgaH
  5. guNatraya-vibhAga yOgaH
  6. puruSOttama yOgaH
  7. daivAsurasampad-vibhAga yOgaH
  8. zraddhAtraya-vibhAga yOgaH
  9. mOkSa-sannyAsa yOgaH
     phalazrutiH
     gItA mAhAtmyam
     gItArthasaGgrahaH

||EkAdazO'dhyAyaH - vizwarUpadarzana yOgaH||


arjuna uvAca

madanugrahAya paramaM guhyamadhyAtmasaMjJitam|
yattvayOktaM vacastEna mOhO'yaM vigatO mama||1||
bhavApyayau hi bhUtAnAM zrutau vistarazO mayA|
tvattaH kamalapatrAkSa mAhAtmyamapi cAvyayam||2||
EvamEtadyathA''ttha tvamAtmAnaM paramEzvara|
draSTumicchAmi tE rUpamaizvaraM puruSOttama||3||
manyasE yadi tacchakyaM mayA draSTumiti prabhO|
yOgEzvara tatO mE tvaM darzaya''tmAnamavyayam||4||


zrIbhagavAnuvAca

pazya mE pArtha rUpANi zatazO'tha sahasrazaH|
nAnAvidhAni divyAni nAnAvarNAkRtIni ca||5||
pazya''dityAn vasUn rudrAnazvinau marutastathA|
bahUnyadRSTapUrvANi pazya''zcaryANi bhArata||6||
ihaikasthaM jagatkRtsnaM pazya''dya sacarAcaram|
mama dEhE guDAkEza yaccAnyad-draSTumicchasi||7||
na tu mAM zakyasE draSTumanEnaiva svacakSuSA|
divyaM dadAmi tE cakSuH pazya mE yOgamaizvaram||8||


saJjaya uvAca

EvamuktvA tatO rAjan mahAyOgEzvarO hariH|
darzayAmAsa pArthAya paramaM rUpamaizvaram||9||
anEkavaktranayanamanEkAdbhutadarzanam|
anEkadivyAbharaNaM divyAnEkOdyatAyudham||10||
divyamAlyAmbaradharaM divyagandhAnulEpanam|
sarvAzcaryamayaM dEvamanantaM vizvatOmukham||11||
divi sUryasahasrasya bhavEdyugapadutthitA|
yadi bhAH sadRzI sA syAdbhAsastasya mahAtmanaH||12||
tatraikasthaM jagatkRtsnaM pravibhaktamanEkadhA|
apazyaddEvadEvasya zarIrE pANDavastadA||13||
tataH sa vismayAviSTO hRSTarOmA dhanaJjayaH|
praNamya zirasA dEvaM kRtAJjalirabhASata||14||


arjuna uvAca

pazyAmi dEvAMstava dEva dEhE
sarvAMstathA bhUtavizESasaGghAn|
brahmANamIzaM kamalAsanastham
RSIMzca sarvAnuragAMzca divyAn||15||
anEkabAhUdaravaktranEtram
pazyAmi tvAM sarvatO'nantarUpam|
nAntaM na madhyaM na punastava''dim
pazyAmi vizvEzvara vizvarUpa||16||
kirITinaM gadinaM cakriNaM ca
tEjOrAziM sarvatO dIptimantam|
pazyAmi tvAM durnirIkSyaM samantAd-
dIptAnalArkadyutimapramEyam||17||
tvamakSaraM paramaM vEditavyam
tvamasya vizvasya paraM nidhAnam|
tvamavyayaH zAzvatadharmagOptA
sanAtanastvaM puruSO matO mE||18||
anAdimadhyAntamanantavIryam
anantabAhuM zazisUryanEtram|
pazyAmi tvAM dIptahutAzavaktram
svatEjasA vizvamidaM tapantam||19||
dyAvApRthivyOridamantaraM hi
vyAptaM tvayaikEna dizazca sarvAH|
dRSTvA'dbhutaM rUpamugraM tavEdam
lOkatrayaM pravyathitaM mahAtman||20||
amI hi tvAM surasaGghA vizanti
kEcidbhItAH prAJjalayO gRNanti|
svastItyuktvA maharSisiddhasaGghAH
stuvanti tvAM stutibhiH puSkalAbhiH||21||
rudrAdityA vasavO yE ca sAdhyAH
vizvEzvinau marutazcOSmapAzca|
gandharvayakSAsurasiddhasaGghAH
vIkSantE tvAM vismitAzcaiva sarvE||22||
rUpaM mahattE bahuvaktranEtram
mahAbAhO bahubAhUrupAdam|
bahUdaraM bahudaMSTrAkarAlam
dRSTvA lOkAH pravyathitAstathA'ham||23||
nabhaHspRzaM dIptamanEkavarNam
vyAttAnanaM dIptavizAlanEtram|
dRSTvA hi tvAM pravyathitAntarAtmA
dhRtiM na vindAmi zamaM ca viSNO||24||
daMSTrAkarAlAni ca tE mukhAni
dRSTvaiva kAlAnalasannibhAni|
dizO na jAnE na labhE ca zarma
prasIda dEvEza jagannivAsa||25||
amI ca tvAM dhRtarASTrasya putrAH
sarvE sahaivAvanipAlasaGghaiH|
bhISmO drONaH sUtaputrastathA'sau
sahAsmadIyairapi yOdhamukhyaiH||26||
vaktrANi tE tvaramANA vizanti
daMSTrAkarAlAni bhayAnakAni|
kEcidvilagnA dazanAntarESu
sandRzyantE cUrNitairuttamAGgaiH||27||
yathA nadInAM bahavO'mbuvEgAH
samudramEvAbhimukhA dravanti|
tathA tavAmI naralOkavIrA
vizanti vaktrANyabhivijvalanti||28||
yathA pradIptaM jvalanaM pataGgAH
vizanti nAzAya samRddhavEgAH|
tathaiva nAzAya vizanti lOkAH
tavApi vaktrANi samRddhavEgAH||29||
lElihyasE grasamAnaH samantAt
lOkAn samagrAn vadanairjvaladbhiH|
tEjObhirApUrya jagat samagram
bhAsastavOgrAH pratapanti viSNO||30||
AkhyAhi mE kO bhavAnugrarUpO-
namO'stu tE dEvavara prasIda|
vijJAtumicchAmi bhavantamAdyam
na hi prajAnAmi tava pravRttim||31||


zrIbhagavAnuvAca

kAlO'smi lOkakSayakRt pravRddhO
lOkAn samAhartumiha pravRttaH|
RtE'pi tvAM na bhaviSyanti sarvE
yE'vasthitAH pratyanIkESu yOdhAH||32||
tasmAt tvamuttiSTha yazO labhasva
jitvA zatrUn bhuGkSva rAjyaM samRddham|
mayaivaitE nihatAH pUrvamEva
nimittamAtraM bhava savyasAcin||33||
drONaM ca bhISmaM ca jayadrathaM ca
karNaM tathA'nyAnapi yOdhavIrAn|
mayA hatAMstvaM jahi mA vyathiSThA
yudhyasva jEtAsi raNE sapatnAn||34||


saJjaya uvAca

EtacchrutvA vacanaM kEzavasya
kRtAJjalirvEpamAnaH kirITI|
namaskRtvA bhUya Eva''ha kRSNam
sagadgadaM bhItabhItaH praNamya||35||


arjuna uvAca

sthAnE hRSIkEza tava prakIrtyA
jagat prahRSyatyanurajyatE ca|
rakSAMsi bhItAni dizO dravanti
sarvE namasyanti ca siddhasaGghAH||36||
kasmAcca tE na namEran mahAtman
garIyasE brahmaNO'pyAdikartrE|
ananta dEvEza jagannivAsa
tvamakSaraM sadasattatparaM yat||37||
tvamAdidEvaH puruSaH purANaH
tvamasya vizvasya paraM nidhAnam|
vEttA'si vEdyaM ca paraM ca dhAma
tvayA tataM vizvamanantarUpa||38||
vAyuryamO'gnirvaruNaH zazAGkaH
prajApatistvaM prapitAmahazca|
namO namastE'stu sahasrakRtvaH
punazca bhUyO'pi namO namastE||39||
namaH purastAdatha pRSThatastE
namO'stu tE sarvata Eva sarva|
anantavIryAmitavikramastvam
sarvaM samApnOSi tatO'si sarvaH||40||
sakhEti matvA prasabhaM yaduktam
hE kRSNa hE yAdava hE sakhEti|
ajAnatA mahimAnaM tavEdam
mayA pramAdAtpraNayEna vA'pi||41||
yaccAvahAsArthamasatkRtO'si
vihArazayyAsanabhOjanESu|
EkO'thavA'pyacyuta tat samakSam
tat kSAmayE tvAmahamapramEyam||42||
pitA'si lOkasya carAcarasya
tvamasya pUjyazca gururgarIyAn|
na tvatsamO'styabhyadhikaH kutO'nyO
lOkatrayE'pyapratimaprabhAva||43||
tasmAt praNamya praNidhAya kAyam
prasAdayE tvAmahamIzamIDyam|
pitEva putrasya sakhEva sakhyuH
priyaH priyAyArhasi dEva sODhum||44||
adRSTapUrvaM hRSitO'smi dRSTvA
bhayEna ca pravyathitaM manO mE|
tadEva mE darzaya dEva rUpam
prasIda dEvEza jagannivAsa||45||
kirITinaM gadinaM cakrahastam
icchAmi tvAM draSTumahaM tathaiva|
tEnaiva rUpENa caturbhujEna
sahasrabAhO bhava vizvamUrtE||46||


zrIbhagavAnuvAca

mayA prasannEna tavArjunEdam
rUpaM paraM darzitamAtmayOgAt|
tEjOmayaM vizvamanantamAdyam
yanmE tvadanyEna na dRSTapUrvam||47||
na vEdayajJAdhyayanairna dAnaiH
na ca kriyAbhirna tapObhirugraiH|
EvaM rUpaH zakya ahaM nRlOkE
draSTuM tvadanyEna kurupravIra||48||
mA tE vyathA mA ca vimUDhabhAvO
dRSTvA rUpaM ghOramIdRGmamEdam|
vyapEtabhIH prItamanAH punastvam
tadEva mE rUpamidaM prapazya||49||


saJjaya uvAca

ityarjunaM vAsudEvastathOktvA
svakaM rUpaM darzayAmAsa bhUyaH|
AzvAsayAmAsa ca bhItamEnam
bhUtvA punaH saumyavapurmahAtmA||50||


arjuna uvAca

dRSTvEdaM mAnuSaM rUpaM tava saumyaM janArdana|
idAnImasmi saMvRttaH sacEtAH prakRtiM gataH||51||


zrIbhagavAnuvAca

sudurdarzamidaM rUpaM dRSTavAnasi yanmama|
dEvA apyasya rUpasya nityaM darzanakAGkSiNaH||52||
nAhaM vEdairna tapasA na dAnEna na cEjyayA|
zakya EvaMvidhO draSTuM dRSTavAnasi mAM yathA||53||
bhaktyA tvananyayA zakyam ahamEvaMvidhO'rjuna|
jJAtuM draSTuM ca tattvEna pravESTuM ca parantapa||54||
matkarmakRnmatparamO madbhaktaH saGgavarjitaH|
nirvairaH sarvabhUtESu yaH sa mAmEti pANDava||55||


||OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yOgazAstrE zrIkRSNArjunasaMvAdE vizvarUpadarzanayOgO nAma EkAdazO'dhyAyaH||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox