From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
caturtha-dazakam -- aSTAGgayOgam
kalyatAm mama kuruSva tAvatIM kalyatE bhavadupAsanaM yayA| spaSTamaSTavidhayOgacaryayA puSTayA''zu tava tuSTimApnuyAm||1|| |
brahmacaryadruDhatAdibhiryamairAplavAdiniyamaizca pAvitAH| kurmahE druDhamamI sukhAsanaM paGkajAdyamapi vA bhavatparAH||2|| |
tAramantaranucintya santataM prANavAyumabhiyamya nirmalAH| indriyANi viSayAdathApahRtyA''smahE bhavadupAsanOnmukhAH||3|| |
asphuTE vapuSi tE prayatnatO dhArayEma dhiSaNAM muhurmuhuH| tEnabhaktirasamantarArdratAmudvahEma bhavadaG{}ghricintakAH||4|| |
vispuTAvayavabhEdasundaraM tvadvapussucirazIlanAvazAt| azramaM manasi cintayAmahE dhyAnayOganiratAstvadAzrayAH||5|| |
dhyAyatAM sakaLamUrtimIdruzImunmiSanmadhuratAhRtAtmanAm| sAndramOdarasarUpamAntaraM brahmarUpamayi tE'vabhAsatE||6|| |
tatsamAsvadanarUpiNIM sthitiM tvatsamAdhimayi vizvanAyaka| AzritAH punarataH paricyutAvArabhEmahi ca dhAraNAdhikam||7|| |
itthamabhyasananirbharOllasatvatparAtmasukhakalpitOtsavAH| muktabhaktakulamaulitAM gatAH saJcarEma zukanAradAdivat||8|| |
tvatsamAdhivijayE tu yaH punarmaGkzu mOkzarasikaH kramENa vA| yOgavazyamanilaM SaDAzrayairunnayatyaja suSumnayA zanaiH||9|| |
liGgadEhamapi saMtyajannathO lIyatE tvayi parE nirAgrahaH| UrdhvalOkakutukI tu mUrdhatassArdhamEva karaNairnirIyatE||10|| |
agnivAsaravaLarkzapakzagairuttarAyaNajuSA ca daivataiH| prApitO ravipadaM bhavatparO mOdavAn dhruvapadAntamIyatE||11|| |
AsthitO'tha maharAlayE yadA zESavaktradahanOSmaNA''rdyatE| IyatE bhavadupAzrayastadA vEdhasaH padamataH puraiva vA||12|| |
tatra vA tava padE'thavA vasan prAkRtapraLaya Eti muktatAM| svEcchayA khalu purA'pi mucyatE saMvibhidya jagadaNDamOjasA||13|| |
tasya ca kzitipayOmahOniladyOmahatprakRtisaptakAvRtIH| tattadAtmakatayA vizan sukhI yAti tE padamanAvRtam vibhO||14|| |
arcirAdigatimIdruzIM vrajan vicyutiM na bhajatE jagatpatE| saccidAtmaka bhavadguNOdayAnuccarantamanilEza pAhi mAm||15|| |
||iti zrImannArAyaNIyE caturtha-dazakaM sampUrNam||