From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
yasminnEtadvibhAtaM yata idamabhavadyEna chEdaM ya Eta\- dyO'smAduttIrNarUpaH khalu sakalamidaM bhAsitaM yasya bhAsA| yO vAchAM dUradUrE punarapi manasAM yasya dEvA munIndrA nO vidyustattvarUpaM kimu punaraparE kRShNa tasmai namastE||1|| |
janmAthO karma nAma sphuTamiha guNadOShAdikaM vA na yasmin lOkAnAmUtEya yaH svayamanubhajatE tAni mAyAnusArI| bibrachChaktIrarUpO'pi cha bahutararUpO'vabhAtyaddhutAtmA tasmai kaivalyadhAmnE pararasaparipUrNAya viShNO namastE||2|| |
nO tiryaJchanna martyaM na cha suramasuraM na striyaM nO pumAMsam na dravyaM karma jAtiM guNamapi sadasadvApi tE rUpamAhuH| ziShTaM yatsyAnniShEdhE sati nigamazatairlakShaNAvRttitastat kRchChrENAvEdyamAnaM paramasukhamayaM bhAti tasmai namastE||3|| |
mAyAyAM bimbitastvaM sRjasi mahadahaGkAratanmAtrabhEdai\- rbhUtagrAmEndriyAdyairapi sakalajagatsvapnasaGkalpakalpam| bhUyaH saMhRtya sarvaM kamaTha iva padAnyAtmanA kAlazaktyA gambhIrE jAyamAnE tamasi vitimirO bhAsi tasmai namastE||4|| |
zabdabrahmEti karmEtyaNuriti bhagavan kAla ityAlapanti tvAmEkaM vizvahEtuM sakalamayatayA sarvathA kalpyamAnam| vEdAntairyattu gItaM puruShaparachidAtmAbhidhaM tattu tattvam prEkShAmAtrENa mUlaprakRtivikRtikRt kRShNa tasmai namastE||5|| |
sattvEnAsattayA vA na cha khalu sadasattvEna nirvAchyarUpA dhattE yAsAvavidyA guNaphaNimativadvizvadRzyAvabhAsam| vidyAtvaM saiva yAtA zrutivachanalavairyatkRpAsyandalAbhE saMsArAraNyasadyastruTanaparazutAmEti tasmai namastE||6|| |
bhUShAsu svarNavadvA jagati ghaTazarAvAdikE mRttikAvat tattvE saJchintyamAnE sphurati tadadhunApyadvitIyaM vapustE| svapnadraShTuH prabOdhE timiralayavidhau jIrNarajjOzcha yadvad vidyAlAbhE tathaiva sphuTamapi vikasEt kRShNa tasmai namastE||7|| |
yadbhItyOdEti sUryO dahati cha dahanO vAti vAyustathAnyE yadbhItAH padmajAdyAH punaruchitabalInAharantE'nukAlam| yEnaivArOpitAH prAG{}nijapadamapi tE chyAvitArazcha pazchAt tasmai vizvaM niyantrE vayamapi bhavatE kRShNa kurmaH praNAmam||8|| |
trailOkyaM bhAvayantaM triguNamayamidaM tryakSharasyaikavAchyam trIzAnAmaikyarUpaM tribhirapi nigamairgIyamAnasvarUpam| tisrO'vasthA vidantaM triyugajanijuShaM trikramakrAntavizvam traikAlyE bhEdahInaM tribhirahamanizaM yOgabhEdairbhajE tvAm||9|| |
satyaM zuddhaM vibuddhaM jayati tava vapurnityamuktaM nirIham nirdvandvaM nirvikAraM nikhilaguNagaNavyaJjanAdhArabhUtam| nirmUlaM nirmalaM tanniravadhimahimOllAsi nirlInamanta\- rnissaGgAnAM munInAM nirupamaparamAnandasAndraprakAzam||10|| |
durvAraM dvAdazAraM trizataparimilatShaShTiparvAbhivItam saMbhrAmyatkrUravEgaM kShaNamanu jagadAChidya sandhAvamAnam| chakraM tE kAlarUpaM vyathayatu na tu mAM tvatpadaikAvalambam viShNO kAruNyasindhO pavanapurapatE pAhi sarvAmayaughAt||11|| |
||iti zrImannArAyaNIyE aSTanavatitama-dazakaM sampUrNam||