From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
paJcama-dazakam -- virAT puruSOtpattiH
vyaktAvyaktamidaM na kiJcidabhavatprAkprAkRtaprakzayE mAyAyAm guNasAmyaruddhavikRutau tvayyAgatAyAM layam| nO mRtyuzca tadAmRtaM ca samabhUnnAhnO na rAtrEH sthiti- statraikastvamaziSyathAH kila parAnandaprakAzAtmanA||1|| |
kAlaH karmaguNAzca jIvanivahA vizvaM ca kAryaM vibhOH cillIlAratimEyuSi tvayi tadA nirlInatAmAyayuH| tESAM naiva vadantyasatvamayi bhO zaktyAtmanA tiSTatAm nO cEt kiM gaganaprasUnasadRuzAM bhUyO bhavEtsaMbhavaH||2|| |
EvaM ca dviparArdhakAlavigatAvIkzAM sisRkzAtmikAm vibhrANE tvayi cukzubhE tribhuvanIbhAvAya mAyA svayam| mAyAtaH khalu kAlazaktirakhilAdRSTAM svabhAvO'pi ca prAdurbhUya guNAnvikAsya vidadhustasyAsyAssahAyakriyAm||3|| |
mAyAsannihitO'praviSTavapuSA sAkzIti gItO bhavAn bhEdaistAM pratibiMbatO vivizivAn jIvO'pi naivAparaH| kAlAdipratibOdhitA'tha bhavatA saJcOditA ca svayam mAyA sa khalu buddhitatvamasRjadyO'sau mahAnucyatE||4|| |
tatrAsau triguNAtmakO'pi ca mahAn satvapradhAnaH svayam jIvE'smin khalu nirvikalpamahamityudbOdhaniSpAdakaH| cakrE'smin savikalpabOdhakamahantatvaM mahAn khalvasau sampuSTaM triguNaistamO'tibahulaM viSNO bhavatprEraNAt||5|| |
sO'haM ca triguNakramAt trividhatAmAsAdya vaikArikO bhUyastaijasatAmasAviti bhavannAdyEna satvAtmanA| dEvAnindriyamAninO'kRta dizAvAtArkapAzyazvinO vahnIndrAcyutamitrakAn vidhuvidhizrIrudrazArIrakAn||6|| |
bhUmanmAnasabhuddhyahaGkRtimiLaccittAkhyavRtyanvitam taccAntaHkaraNaM vibhO tava balAt satvAMza EvAsRjat| jAtastaijasatO dazEndriyagaNastattAmasAMzAtpuna- stanmAtraM nabhasO marutpurapatE zabdO'jani tvadbalAt||7|| |
zabdAd{}vyOma tataH sasarjitha vibhO sparzaM tatO mArutam tasmAdrUpamatO mahO'tha ca rasaM tOyaM ca gandhaM mahIm| Evam mAdhava pUrvapUrvakalanAdAdyAdyadharmAnvitam bhUtagrAmamimaM tvamEva bhagavan prAkAzayastAmasAt||8|| |
EtE bhUtagaNAstathEndriyagaNA dEvAzca jAtA pRthaG- nO zEkurbhuvanANDanirmitividhau dEvairamIbhistadA| tvaM nAnAvidhasUktibhirnutaguNastatvAnyamUnyAvizaM- zcESTAzaktimudIrya tAni ghaTayan hairaNyamaNDaM vyadhAH||9|| |
aNDaM tatkhalu pUrvasRSTasalilE'tiSThat sahasraM samAH nirbhindannakRthAzcaturdazajagadrUpaM virADAhvayam| sAhasraiH karapAdamUrdhanivahairnizzESajIvAtmakO nirbhAtO'si marutpurAdhipa sa mAM trAyasva sarvAmayAt||10|| |
||iti zrImannArAyaNIyE paJcama-dazakaM sampUrNam||