From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
tvaM hi brahmaiva sAkShAt paramurumahimannakSharANAmakAra\- stArO mantrEShu rAjJAM manurasi muniShu tvaM bhRgurnAradO'pi| prahlAdO dAnavAnAM pazuShu cha surabhiH pakShiNAM vainatEyO nAgAnAmasyanantaH surasaridapi cha srOtasAM vizvamUrtE||1|| |
brahmaNyAnAM balistvaM kratuShu cha japayajJO'sO vIrEShu pArthO bhaktAnAmuddhavastvaM balamasi balinAM dhAma tEjasvinAM tvam| nAstyantastvadvibhUtErvikasadatizayaM vastu sarvaM tvamEva tvaM jIvastvaM pradhAnaM yadiha bhavadRtE tanna kiJchitprapaJchE||2|| |
dharmaM varNAzramANAM zrutipathavihitaM tvatparatvEna bhaktyA kurvantO'ntarvirAgE vikasati zanakaissantyajantO labhantE| sattAsphUrtipriyatvAtmakamakhilapadArthEShu bhinnEShvabhinnam nirmUlaM vizvamUlaM paramamahamiti tvadvibOdhaM vizuddham||3|| |
jJAnaM karmApi bhaktistritayamiha bhavatprApakaM tatra tAva\- nnirviNNAnAmazEShE viShaya iha bhavEt jJAnayOgE'dhikAraH| saktAnAM karmayOgastvayi hi vinihitO yE tu nAtyantasaktA nApyatyantaM viraktAstvayi cha dhRtarasA bhaktiyOgO hyamIShAm||4|| |
jJAnaM tvadbhaktatAM vA laghu sukRtavazAnmartyalOkE labhantE tasmAttatraiva janma spRhayati bhagavan nAkagO nArakO vA| AviShTaM mAM tu daivAdbhavajalanidhipOtAyitE martyadEhE tvaM kRtvA karNadhAraM gurumanuguNavAtAyitastArayEthAH||5|| |
avyaktaM mArgayantaH zrutibhirapi nayaiH kEvalajJAnalubdhAH klizyantE'tIva siddhiM bahutarajanuShAmanta EvApnuvanti| dUrasthaH karmayOgO'pi cha paramaphalE nanvayaM bhaktiyOga\- stvAmUlAdEva hRdyastvaritamayi bhavatprApakO vardhatAM mE||6|| |
jJAnAyaivAtiyatnaM munirapavadatE brahmatattvaM tu zruNvan gADhaM tvatpAdabhaktiM zaraNamayati yastasya muktiH karAgrE| tvaddhyAnE'pIha tulyA punarasukaratA chittachAJchalyahEtO\- rabhyAsAdAzu zakyaM vazayituM tvatkRpAchArutAbhyAm||7|| |
nirviNNaH karmamArgE khalu viShamatamE tvatkathAdau cha gADham jAtazraddhO'pi kAmAnayi bhuvanapatE naiva zaknOmi hAtum| tadbhUyO nizchayEna tvayi nihitamanA dOShabuddhyA bhajaMstAn puShNIyAM bhaktimEva tvayi hRdayagatE maGkShu naGkShyanti saGgAH||8|| |
kazchitklEzArjitArthakShayavimalamatirnudyamAnO janaudhaiH prAgEvaM prAhi viprO na khalu mama janaH kAlakarmagrahA vA| chEtO mE duHkhahEtustadiha guNagaNaM bhAvayatsarvakArI\- tyuktvA zAntO gatastvAM mama cha kuru vibhO tAdRzIM chittazAntim||9|| |
aiLaH prAgurvazIM pratyativivazamanAH sEvamAnazchiraM tAm gADhaM nirvidya bhUyO yuvatisukhamidaM kShudramEvEti gAyan| tvadbhaktiM prApya pUrNaH sukhataramacharattadvaduddhUta saGgam bhaktOttaMsaM kriyA mAM pavanapurapatE hanta mE rundhirOgAn||10|| |
||iti zrImannArAyaNIyE SaNNavatitama-dazakaM sampUrNam||