From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
SaDazItitama-dazakam -- bhAratayuddham
sAlvO bhaiShmIvivAhE yadubalavijitazchandrachUDAdvimAnam vindansaubhaM sa mAyI tvayi vasati kurUMstvatpurImabhyabhAGkShIt| pradyumnastaM nirundhannakhilayadubhaTairnyagrahIdugravIryam tasyAmAtyaM dyumantaM vyajani cha samarassaptaviMzatyahAntaH||1|| |
tAvattvaM rAmazAlI tvaritamupagataH khaNDitaprAyasainyam saubhEzaM taM nyarundhAH sa cha kila gadayA zArGgamabhraMzayattE| mAyAtAtaM vyahiMsIdapi tava puratastattvayApi kShaNArdham nAjJAyItyAhurEkE tadidamavamataM vyAsa Eva nyaShEdhIt||2|| |
kShiptvA saubhaM gadAchUrNitamudakanidhau maGkShu sAlvE'pi chakrE\- NOtkRttE dantavaktraH prasabhamabhipatannabhyamuJchadgadAM tE| kaumOdakyA hatO'sAvapi sukRtanidhizchaidyavatprApadaikyam sarvEShAmESha pUrvaM tvayi dhRtamanasAM mOkShaNArthO'vatAraH||3|| |
tvayyAyAtE'tha jAtE kila kurusadasi dyUtakE saMyatAyAH krandantyA yAjJasEnyAH sakaruNamakRthAzchElamAlAmanantAm| annAntaprAptazarvAMzajamunichakitadraupadI chintitO'tha prAptaz zAkAnnamaznan munigaNamakRthAstRptimantaM vanAntE||4|| |
yuddhOdyOgE'tha mantrE milati sati vRtaH phalgunEna tvamEkaH kauravyE dattasainyaH karipuramagamO dUtyakRtpANDavArtham| bhIShmadrONAdimAnyE tava khalu vachanE dhikkRtE kauravENa vyAvRNvanvizvarUpaM munisadasi purIM kShObhayitvAgatO'bhUH||5|| |
jiShNOstvaM kRShNa sUtaH khalu samaramukhE bandhughAtE dayAlum khinnaM taM vIkShya vIraM kimidamayi sakhE nitya EkO'yamAtmA| kO vadhyaH kO'tra hantA tadiha vadhabhiyaM prOjjhya mayyarpitAtmA dharmyaM yuddhaM charEti prakRtimanayathA darzayanvizvarUpam||6|| |
bhaktOttaMsE'tha bhIShmE tava dharaNibharakShEpakRtyaikasaktE nityaM nityaM vibhindatyayutasamadhikaM prAptasAdE cha pArthE| nizzastratvapratijJAM vijahadarivaraM dhArayankrOdhazAlI\- vAdhAvanprAJjaliM taM natazirasamathO vIkShya mOdAdapAgAH||7|| |
yuddhE drONasya hastisthiraraNabhagadattEritaM vaiShNavAstram vakShasyAdhatta chakrasthagitaravimahAH prArdayansindhurAjam| nAgAstrE karNamuktE kShitimavanamayankEvalaM kRttamaulim tatrE tatrApi pArthaM kimiva na hi bhavAn pANDavAnAmakArShIt||8|| |
yuddhAdau tIrthagAmI sa khalu haladharO naimizakShEtramRchCha\- nnapratyutthAyisUtakShayakRdatha sutaM tatpadE kalpayitvA| yajJaghnaM balvalaM parvaNi paridalayan snAtatIrthO raNAntE samprAptO bhImaduryOdhanaraNamazamaM vIkShya yAtaH purIntE||9|| |
saMsuptadraupadEyakShapaNahatadhiyaM drauNimEtya tvaduktyA tanmuktaM brAhmamastraM samahRta vijayO mauliratnaM cha jahrE| uchChittyai pANDavAnAM punarapi cha vizatyuttarAgarbhamastrE rakShannaGguShThamAtraH kila jaTharamagAzchakrapANirvibhO tvam||10|| |
dharmaughaM dharmasUnOrabhidadhadakhilaM ChandamRtyuH sa bhIShma- stvAM pazyanbhaktibhUmnaiva hi sapadi yayau niShkalabrahmabhUyam| saMyAjyAthAzvamEdhaistribhiratimahitairdharmajaM pUrNakAmam samprAptO dvArakAM tvaM pavanapurapatE pAhi mAM sarvarOgAt||11|| |
||iti zrImannArAyaNIyE SaDazItitama-dazakaM sampUrNam||