From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
dwAviMza-dazakam -- ajAmiLamOkSaH
ajAmiLO nAma mahIsuraH purA caranvibhO dharma pathAn gRhAzramI| gurOrgirA kAnanamEtya dRSTavAnsughRSTazIlAM kulaTAM madAkulAm||1|| |
svataH prazAntO'pi tadAhRtAzayaH svadharmamutsRjya tayA samAraman| adharmakArI dazamI bhavanpunardadhau bhavannAmayutE sutE ratim||2|| |
sa mRtyukAlE yamarAjakiGkarAn bhayaGkarAMstrInabhilakSayanbhiyA| purA manAk{}tvatsmRtivAsanAbalAjjuhAva nArAyaNanAmakaM sutam||3|| |
durAzayasyApi tadAtvanirgatatvadIyanAmAkSaramAtravaibhavAt| purO'bhipEturbhavadIyapArSadAzcaturbhujAH pItapaTA manOramAH||4|| |
amuM ca saMpAzya vikarSatO bhatAn vimuJcatEtyArurudhurbalAdamI| nivAritAstE ca bhavajjanaistadA tadIyapApaM nikhilaM nyavEdayan||5|| |
bhavantu pApAni kathaM tu niSkRtE kRtE'pi bhO daNDanamasti paNditAH| na niSkRtiH kiIM viditA bhavAdRzAmiti prabhO tvatpuruSA babhASirE||6|| |
zrutismRtibhyAM vihitA vratAdayaH punanti pApaM na lunanti vAsanAm| anantasEvA tu nikRntati dvayImiti prabhO tvatpuruSA babhASirE||7|| |
anEna bhO janmasahasrakOTibhiH kRtESu pApESvapi niSkRtiH kRtA| tadagrahInnAma bhayAkulO harEriti prabhO tvatpuruSA babhASirE||8|| |
nRNAmabuddhyApi mukundakIrtanaM dahatyaghaughAnmahimAsya tAdRzaH| yathAgnirEdhAMsi yathauSadhaM gadAniti prabhO tvatpuruSA babhASirE||9|| |
itIritairyAmyabhaTairapAsRtE bhavadbhaTAnAM ca gaNE tirOhitE| bhavatsmRtiM kaJcana kAlamAcaranbhavatpadaM prApi bhavadbhaTairasau||10|| |
svakiGgarAvEdanazaGkitO yamastvadaGghribhaktESu na gamyatAmiti| svakIyabhRtyAnazizikSaduccakaiH sa dEva vAtAlaya pAhi mAm||11|| |
||iti zrImannArAyaNIyE dwAviMza-dazakaM sampUrNam||