From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
vRkabhRgusunimOhinyambarIShAdivRttE\- Shvayi tava hi mahattvaM sarvazarvAdijaitram| sthitamiha paramAtman niShkalArvAgabhinnam kimapi yadavabhAtaM taddhi rUpaM tavaiva||1|| |
mUrtitrayEzvarasadAzivapaJchakaM yat prAhuH parAtmavapurEva sadAzivO'smin| tatrEzvarastu sa vikuNThapadastvamEva tritvaM punarbhajasi satyapadE tribhAgE||2|| |
tatrApi sAttvikatanuM tava viShNumAhu- rdhAtA tu sattvaviraLO rajasaiva pUrNaH| satvOtkaTatvamapi chAsti tamOvikAra\- chEShTAdikaM cha tava zaGkaranAmni mUrtau||3|| |
taM cha trimUrtyatigataM purapUruShaM tvAm zarvAtmanApi khalu sarvamayatvahEtOH| zaMsantyupAsanAvidhau tadapi svatastu tvadrUpamityatidRDhaM bahu naH pramANam||4|| |
zrIzaGkarO'pi bhagavAnsakalEShu tAvat tvAmEva mAnayati yO na hi pakShapAtI| tvanniShThamEva sa hi nAmasahasrakAdi vyAkhyadbhavatstutiparazcha gatiM gatO'ntE||5|| |
mUrtitrayAtigamuvAcha cha mantrazAstra- syAdau kalAyasuShamaM sakalEzvaraM tvAm| dhyAnaM cha niShkaLamasau praNavE khalUktvA tvAmEva tatra sakalaM nijagAda nAnyam||6|| |
samastasArE cha purANasaGgrahE visaMzayaM tvanmahimaiva varNyatE| trimUrtiyuksatyapadatribhAgataH paraM padaM tE kathitaM na zUlinaH||7|| |
yadbrAhmakalpa iha bhAgavatadvitIya\- skandhOditaM vapuranAvRtamIza dhAtrE| tasyaiva nAma harizarvamukhaM jagAda zrImAdhavaH zivaparO'pi purANasArE||8|| |
yE svaprakRtyanuguNA girizaM bhajantE tEShAM phalaM hi dRDhayaiva tadIyabhaktyA| vyAsO hi tEna kRtavAnadhikArihEtOH skAndAdikEShu tava hAnivachO'rthavAdaiH||9|| |
bhUtArthakIrtiranuvAdaviruddhavAdau trEdhArthavAdagatayaH khalu rOchanArthAH| skAndAdikEShu bahavO'tra viruddhavAdA- stvattAmasatvaparibhUtyupazikShaNAdyAH||10|| |
yatkiJchidapyaviduShApi vibhO mayOktam tanmantrazAstravachanAdyabhidRShTamEva| vyAsOktisAramayabhAgavatOpagIta klEzAnvidhUya kuru bhaktibharaM parAtman||11|| |
||iti zrImannArAyaNIyE navatitama-dazakaM sampUrNam||