From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
aSTacatvAriMza-dazakam -- nalakUbaraMaNigrIvayOH zApamOkSaH
mudA suraudhaistvamudArasammadairudIrya dAmOdara ityabhiSTutaH| mRdUdaraH svairamulUkhalE lagannadUratO dvau kakubhAvudaikSathAH||1|| |
kubErasUnurnaLakUbarAbhidhaH parO maNigrIva iti prathAM gataH| mahEzasEvAdhigatazriyOnmadau ciraM kila tvadvimukhAvakhElatAm||2|| |
surApagAyAM kila tau madOtkaTau surApagAyadbahuyauvatAvRtau| vivAsasau kELiparau sa nAradO bhavatpadaikapravaNO niraikSata||3|| |
bhiyA priyAlOkamupAttavAsasaM purO nirIkSyApi madAndhacEtasau| imau bhavadbhaktyupazAntisiddhayE munirjagau zAntimRtE kutassukham||4|| |
yuvAmavAptau kakubhAtmatAM ciraM hariM nirIkSyAtha padaM svamApnutam| itIritau tau bhavadIkSaNaspRhAM gatau vrajAntE kakubhau babhUvatuH||5|| |
atandramindradRyugaM tathAvidhaM samEyuSA mantharagAminA tvayA| tirAyitOlUkhalarOdhanirdhutau cirAya jIrNau paripAtitau tarU||6|| |
abhAji zAkhidvitayaM yadA tvayA tadaiva tadgarbhatalAnnirEyuSA| mahAtviSA yakSayugEna tatkSaNAdabhAji gOvinda bhavAnapi stavaiH||7|| |
ihAnyabhaktO'pi samESyati kramAdbhavantamEtau khalu rudrasEvakau| muniprasAdAdbhavadaG{}ghrimAgatau gatau vRNAnau khalu bhaktimuttamAm||8|| |
tatastarUddAraNadAruNAravaprakampisampAtini gOpamaNDalE| vilajjitatvajjananImukhEkSiNA vyamOkSi nandanE bhavAnvimOkSadaH||9|| |
mahIruhOrmadhyagatO batArbhakO harEH prabhAvAdaparikSatO'dhunA| iti bravANairgamitO gRhaM bhavAnmarutpurAdhIzvara pAhi mAM gadAt||10|| |
||iti zrImannArAyaNIyE aSTacatvAriMza-dazakaM sampUrNam||