From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
saptaviMza-dazakam -- kSIrAbhdimanthanE kUrmAvatAraH
durvAsAssuravanitAptadivyamAlyaM zakrAya svayamupadAya tatra bhUyaH| nAgEndrapratimRditE zazAya zakraM kA kSAntistvaditaradEvatAMzajAnAm||1|| |
zApEna prathitajarE'tha nirjarEndrE dEvESvapyasurajitESu niSprabhESu| zarvAdyAH kamalajamEtya sarvadEvA nirvANaprabhava samaM bhavantamApuH||2|| |
brahmAdyaiH stutamahimA ciraM tadAnIM prAduSHSanvarada puraH parENa dhAmnA| hE dEvA ditijakulairvidhAya sandhiM pIyUSaM parimathatEti paryazAstvam||3|| |
sandhAnaM kRtavati dAnavaiH suraudhE manthAnaM nayati madEna mandarAdrim| bhraSTE'sminbadaramivOdvahankhagEndrE sadyastvaM vinihitavAn payaHpayOdhau||4|| |
AdhAya drutamatha vAsukiM varatrAM pAthOdhau vinihitasarvabIjajAlE| prArabdhE mathanavidhau surAsuraistairvyAjAttvaM bhujagamukhE'karOH surArIn||5|| |
kSubdhAdrau kSubhitajalOdarE tadAnIM dugdhAbdhau gurutarabhAratO nimagnE| dEvESu vyathitatamESu tatpriyaiSI prANaiSIH kamaThatanuM kaThOrapRSThAm||6|| |
vajrAtisthiratarakarparENa viSNO vistArAtparigatalakSayOjanEna| ambhOdhEH kuharagatEna varSmaNA tvaM nirmagnaM kSitidharanAthamunninEtha||7|| |
unmagnE jhaTiti tadA dharAdharEndrE nirmEthurdRDhamiha sammadEna sarvE| Avizya dvitayagaNE'pi sarparAjE vaivazyaM parizamayannavIvRdhastAn||8|| |
uddAmabhramaNajavOnnamadgirIndranyastaikasthiratarahastapaGkajaM tvAm| abhrAntE vidhigirizAdayaH pramOdAdudbhrAntA nunuvurupAttapuSpavarSAH||9|| |
daityaudhE bhujagamukhAnilEna taptE tEnaiva tridazakulE'pi kiJcidArtE| kAruNyAttava kila dEva vArivAhAH prAvarSannamaragaNAnna daityasaGghAn||10|| |
ud{}bhrAmyadbahutiminakracakravALE tatrAbdhau ciramathitE'pi nirvikArE| EkastvaM karayugakRSTasarparAjaH saMrAjan pavanapurEza pAhi rOgAt||11|| |
||iti zrImannArAyaNIyE saptaviMza-dazakaM sampUrNam||