From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
dwipaJcAzattama-dazakam -- brahMagarvazamanam
anyAvatAranikarESvanirIkSitaM tE bhUmAtirEkamabhivIkSya tadAghamOkSE| brahmA parIkSitumanAH sa parOkSabhAvam ninyE'tha vatsakagaNAnpravitatya mAyAm||1|| |
vatsAnavIkSya vivazE pazupOtkarE tA- nAnEtukAma iva dhAtRmatAnuvartI| tvaM sAmibhuktakabaLO gatavAMstadAnIm bhuktAMstirOdhita sarOjabhavaH kumArAn||2|| |
vatsAyitastadanu gOpagaNAyitastvam zikyAdibhANDamuraLIgavalAdirUpaH| prAgvadvihRtya vipinESu cirAya sAyam tvaM mAyayAtha bahudhA vrajamAyayAtha||3|| |
tvAmEva zikyAgavalAdimayaM dadhAnO bhUyastvamEva pazuvatsakabAlarUpaH| gOrUpiNIbhirapi gOpavadhUmayIbhi- rAsAditO'si jananIbhiratipraharSAt||4|| |
jIvaM hi kiJcidabhimAnavazAtsvakIyam matvA tanUja iti rAgabharaM vahantyaH| AtmAnamEva tu bhavantamavApya sUnum prItiM yayurna kiyatIM vanitAzca gAvaH||5|| |
EvaM pratikSaNavijRmbhitaharSabhAra- nizzESagOpagaNalAlitabhUrimUrtim| tvAmagrajO'pi bubudhE kila vatsarAntE brahmAtmanOrapi mahAnyuvayOrvizESaH||6|| |
varSAvadhau navapurAtanavatsapAlAn dRSTvA vivEkamasRNE druhiNE vimUDhE| prAdIdRzaH pratinavAnmakuTAngadAdi- bhUSAMzcaturbhujayujaH sajalAmbudAbhAn||7|| |
pratyEkamEva kamalAparilAlitAGgAn bhOgIndrabhOgazayanAnnayanAbhirAmAn| lIlAnimIlitadRzaH sanakAdiyOgi- vyAsEvitAnkamalabhUrbhavatO dadarza||8|| |
nArAyaNAkRtimasaGkhyatamAnnirIkSya sarvatra sEvakamapi svamavEkSya dhAtA| mAyAnimagnahRdayO vimumOha yAva- dEkO babhUvitha tadA kabaLArdhapANiH||9|| |
nazyanmadE tadanu vizvapatiM muhustvAm natvA ca nUtavati dhAtari dhAma yAtE| pOtaiH samaM pramuditaiH pravizannikEtam vAtAlayAdhipa vibhO paripAhi rOgAt||10|| |
||iti zrImannArAyaNIyE dwipaJcAzattama-dazakaM sampUrNam||