From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
caturazItitama-dazakam -- samantapaJcakayAtrA
kvachidatha tapanOparAgakAlE puri nidadhatkRtavarmakAmasUnU| yadukulamahiLAvRtaH sutIrthaM samupagatO'si samantapaJchakAkhyam||1|| |
bahutarajanatAhitAya tatra tvamapi punanvinimajjya tIrthatOyaM| dvijagaNaparimuktavittarAziH samamiLathAH kurupANDavAdimitraiH||2|| |
tava khalu dayitAjanaiH samEtA drupadasutA tvayi gADhabhaktibhArA| taduditabhavadAhRtiprakArairatimumudE samamanyabhAminIbhiH||3|| |
tadanu cha bhagavan nirIkShya gOpAnatikutukAdupagamya mAnayitvA| chirataravirahAturAGgarEkhAH pazupavadhUH sarasaM tvamanvayAsIH||4|| |
sapadi cha bhavadIkShaNOtsavEna pramuShitamAnahRdAM nitambinInAm| atirasaparimuktakaJchulIkE parichayahRdyatarE kuchE nyalaiShIH||5|| |
ripujanakalahaiH punaH punarmE samupagatairiyatI vilamban'AbhUt| iti kRtaparirambhaNE tvayi drAgativivazA khalu rAdhikA nililyE||6|| |
apagatavirahavyathAstadA tA rahasi vidhAya dadAtha tattvabOdham| paramasukhachidAtmakO'hamAtmEtyudayatu vaH sphuTamEva chEtasIti||7|| |
sukharasaparimizritO viyOgaH kimapi purAbhavaduddhavOpadEzaiH| samabhavadamutaH paraM tu tAsAM paramasukhaikyamayI bhavadvichintA||8|| |
munivaranivahaistavAtha pitrA duritazamAya zubhAni pRchChyamAnaiH| tvayi sati kimidaM zubhAntarairityuruhasitairapi yAjitastadAsau||9|| |
sumahati yajanE vitAyamAnE pramuditamitrajanE sahaiva gOpAH| yadujanamahitAstrimAsamAtraM bhavadanuShaGgarasaM purEva bhEjuH||10|| |
vyapagamasamayE samEtya rAdhAM dRDhamupagUhya nirIkShya vItakhEdAm| pramuditahRdayaH puraM prayAtaH pavanapurEzvara pAhi mAM gadEbhyaH||11|| |
||iti zrImannArAyaNIyE caturazItitama-dazakaM sampUrNam||