From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
ramAjAnE jAnE yadiha tava bhaktEShu vibhavO na sampadyaH sadyastadiha madakRttvAdazaminAm| prazAntiM kRtvaiva pradizasi tataH kAmamakhilam prazAntEShu kShipraM na khalu bhavadIyE chyutikathA||1|| |
sadyaHprasAdaruShitAnvidhizaGkarAdIn kachidvibhO nijaguNAnuguNaM bhajantaH| bhraShTA bhavanti bata kaShTamadIrghadRShTyA spaShTaM vRkAsara udAharaNaM kilAsmin||2|| |
zakunijaH sa hi nAradamEkadA tvaritatOShamapRchChadadhIzvaram| sa cha didEza girIzamupAsituM na tu bhavantamabandhumasAdhuShu||3|| |
tapastaptv ghOraM sa khalu kupitaH saptamadinE zirazChittvA sadyaH puraharamupasthApya purataH| atikShudraM raudraM zirasi karadAnEna nidhanam jagannAthAdvavrE bhavati vimukhAnAM kva zubhadhIH||4|| |
mOktAraM bandhamuktO hariNapatiriva prAdravatsO'tha rudram daityAdbhItyA sma dEvO dizi dizi valatE pRShThatO dattadRShTiH| tUShNIkE sarvalOkE tava padamadhirOkShyantamudvIkShya zarvam dUrAdEvAgratastvaM paTuvaTuvapuShA tasthiShE dAnavAya||5|| |
bhadraM tE zAkunEya bhramasi kimadhunA tvaM pizAchasya vAchA sandEhazchEnmaduktau tava kimu na karOShyaGgulImaGga maulau| itthaM tvadvAkyamUDhaH zirasi kRtakaraH sO'patachChinnapAtam bhraMzO hyEvaM parOpAsiturapi cha gatiH zUlinO'pi tvamEva||6|| |
bhRguM kila sarasvatInikaTavAsinastApasA\- strimurtiShu samAdizannadhikasattvatAM vEditum| ayaM punaranAdarAduditaruddharOShE vidhau harE'pi cha jihiMsiShau girijayA dhRtE tvAmagAt||7|| |
suptaM ramAGkabhuvi paGkajalOchanaM tvAm viprE vinighnati padEna mudOtthitastvam| sarvaM kShamasva munivarya bhavEtsadA mE tvatpAdachihnamiha bhUShaNamityavAdIH||8|| |
nizchitya tE cha sudRDhaM tvayi baddhabhAvAH sArasvatA munivarA dadhirE vimOkSham| tvAmEvamachyuta punazchyutidOShahInam sattvOchchayaikatanumEva vayaM bhajAmaH||9|| |
jagatsRShTyAdau tvAM nigamanivahairvandibhiriva stutaM viShNO sachchitparamarasanirdvaitavapuSham| parAtmAnaM bhUman pazupavinatAbhAgyanivaham parItapazrAntyai pavanapuravAsin paribhajE||10|| |
||iti zrImannArAyaNIyE EkOnanavatitama-dazakaM sampUrNam||