From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
paJcAzattama-dazakam -- vatsAsura-bakAsurayOH vadhaH
taralamadhukRdvRndE bRndAvanE'tha manOharE pazupazizubhissAkaM vatsAnupAlanalOlupaH| haladharasakhO dEva zrIman vicEritha dhArayan gavalamuraLIvEtraM nEtrAbhirAmatanudyutiH||1|| |
vihitajagatIrakSaM lakSmIkarAmbujalALitam dadati caraNadvandvaM bRndAvanE tvayi pAvanE| kimiva na babhau sampatsampUritaM taruvallarI- saliladharaNIgOtrakSEtrAdikaM kamalApatE||2|| |
vilasadulapE kAntArAntE samIraNazItaLE vipulayamunAtIrE gOvardhanAcalamUrdhasu| laLitamuraLInAdassaJcArayankhalu vAtsakam kvacana divasE daityaM vatsAkRtiM tvamudaikSathAH||3|| |
rabhasavilasatpucchaM vicchAyatO'sya vilOkayan kimapi valitaskandhaM randhrapratIkSamudIkSitam| tamatha caraNE bibhradvibhrAmayanmuhuruccakaiH kuhacana mahAvRkSE cikSEpitha kSatajIvitam||4|| |
nipatati mahAdaityE jAtyA durAtmani tatkSaNam nipatanajavakSuNNakSONIruhakSatakAnanE| divi paramiLad{}vRndA bRndArakAH kusumOtkaraiH zirasi bhavatO harSAdvarSanti nAma tadA harE||5|| |
surabhilatamA mUrdhanyUrdhvaM kutaH kusumAvalI nipatati tavEtyuktO bAlaiH sahElamudairayaH| jhaTiti danujakSEpENOrdhvaM gatastarumaNDalAt kusumanikarassO'yaM nUnaM samEti zanairiti||6|| |
kvacana divasE bhUyO bhUyastarEparuSAtapE tapanatanayApAthaH pAtuM gatA bhavadAdayaH| calitagarutaM prEkSAmAsurbakaM khalu vismRtam kSitidharagarucchEdE kailAsazailamivAparam||7|| |
pibati salilaM gOpavrAtE bhavanatamabhidrutaH sa kila nigilannagniprakhyaM punardrutamudvaman| dalayitumagAttrOTyAH kOTyA tadA yu bhavAnvibhO khalajanabhidAcuJcuzcaJcU pragRhya dadAra tam||8|| |
sapadi sahajAM sandraSTuM vA mRtAM khalu pUtanA- manujamaghamapyagrE gatvA pratIkSitumEva vA| zamananilayaM yAtE tasminbakE sumanOgaNE kirati sumanObRndaM bRndAvanAdgRhamaiyathAH||9|| |
laLitamuraLInAdaM dUrAnnizamya vadhUjanai- stvaritamupagamyArAdArUDhamOdamudIkSitaH| janitajananInandAnandassamIraNamandira- prathitavasatE zaurE dUrIkuruSva mamAmayAn||10|| |
||iti zrImannArAyaNIyE paJcAzattama-dazakaM sampUrNam||