From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
dwisaptatitama-dazakam -- akrUrAgamanam
kaMsO'tha nAradagirA vrajavAsinaM tvAmAkarNya dIrNahRdayaH sa hi gAndinEyam| AhUya kArmukamakhacchalatO bhavantamAnEtumEnamahinOdahinAthazAyin||1|| |
akrUra ESa bhavadaGghriparazcirAya tvaddarzanAkSamamanAH kSitipAlabhItyA| tasyAjJayaiva punarIkSitumudyatastvAm- AnandabhAramatibhUritaraM babhAra||2|| |
sO'yaM rathEna sukRtI bhavatO nivAsam gacchanmanOrathagaNAMstvayi dhAryamANAn| AsvAdayanmuhurapAyabhayEna daivam saMprArthayanpathi na kiJcidapi vyajAnAt||3|| |
drakSyAmi dEvazatagItagatiM pumAMsam sprakSyAmi kiMsvidapinAma pariSvajEyam| kiM vakSyatE sa khalu mAM kvanu vIkSitaH syA- ditthaM ninAya sa bhavanmayamEva mArgam||4|| |
bhUyaH kramAdabhivizanbhavadaGghripUtam bRndAvanaM haraviriJcasurAbhivandyam| Anandamagna iva lagna iva pramOhE kiM kiM dazAntaramavApa na paGkajAkSa||5|| |
pazyannavandata bhavadvihRtisthalAni pAMsuSvavESTata bhavaccaraNAGkitESu| kiM brUmahE bahujanA hi tadApi jAtA EvaM tu bhaktitaralA viraLAH parAtman||6|| |
sAyaM sa gOpabhavanAni bhavaccaritra- gItAmRtaprasRtakarNarasAyanAni| pazyanpramOdasaridEva kilOhyamAnO gacchanbhavadbhavana sannidhimanvayAsIt||7|| |
tAvaddadarza pazudOhavilOkalOlam bhaktOttamAgatimiva pratipAlayantam| bhUman bhavantamayamagrajavantamanta- rbrahmAnubhUtirasasindhumivOdvamantam||8|| |
sAyantanAplavavizESaviviktagAtrau dvau pItanIlarucirAmbaralObhanIyau| nAtiprapaJcadhRtabhUSaNacAruvESau mandasmitArdravadanau sa yuvAM dadarza||9|| |
dUrAdrathAtsamavaruhya namantamEnamutthApya bhaktakulamaulimathOpagUhan| harSAnmitAkSaragirA kuzalAnuyOgI pANiM pragrhya sabalO'tha gRhaM ninEtha||10|| |
nandEna sAkamamitAdaramarcayitvA taM yAdavaM taduditAM nizamayya vArtAm| gOpESu bhUpatinidEzakathAM nivEdya nAnAkathAbhiriha tEna nizAmanaiSIH||11|| |
candrAgRhE kimuta candrabhagAgRhE nu rAdhAgRhE nu bhavanE kimu maitravindE| dhUrttO vilambata iti pramadAbhiruccai- rAzaGkitO nizi marutpuranAtha pAyAH||12|| |
||iti zrImannArAyaNIyE dwisaptatitama-dazakaM sampUrNam||