From StotraSamhita

Jump to: navigation, search
zrImannArAyaNIyam
Narayaniyam.jpg
dazakam
01 02 03 04 05 06 07 08 09 10
11 12 13 14 15 16 17 18 19 20
21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40
41 42 43 44 45 46 47 48 49 50
51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70
71 72 73 74 75 76 77 78 79 80
81 82 83 84 85 86 87 88 89 90
91 92 93 94 95 96 97 98 99 100

paJcaviMza-dazakam -- narasiMhAvatAraH

stambhE ghaTTayatO hiraNyakazipOH karNau samAcUrNaya-
nnAdhUrNajjagadaNdakuNDakuharO ghOrastavAbhUdravaH|
zrutvA yaM kila daityarAjahRdayE pUrvaM kadApyazrutam
kampaH kazcana sampapAtcalitO'pyambhOjabhUrviSTarAt||1||
daityE dikSu visRSTacakSuSi mahAsaMrAmbhiNI stambhataH
sambhUtaM na mRgAtmakaM na manujAkAraM vapustE vibhO|
kiM kiM bhISaNamEtadadbhutamiti vyud{}bhrAntacittE'surE
visphUrjaddhavalOgrarOmavikasadvarSmA samAjRmbhathAH||2||
taptasvarNasavarNaghUrNadatirUkSAkSaM saTAkEsara-
prOtkampapranikumbitAmbaramahO jIyAttavEdaM vapuH|
vyAttavyAptamahAdarIsakhamukhaM khaGgOgravadganmahA-
jihvAnirgamadRzyamAnasumahAdaMSTrAyugODDAmaram||3||
utsarpadvalibhaGgabhISuNahanuM hrasvasthavIyastara-
grIvaM pIvaradOzzatOdgatanakhakRRrAMzudUrOdbaNam|
vyOmOllaGghighanAghanOpamaghanapradhvAnanirdhAvita-
spardhAluprakaraM namAmi bhavatastannArasiMhaM vapuH||4||
nUnaM viSNurayaM nihanmyamumiti bhrAmyadgadAbhISaNam
daityEndraM samupAdravantamadhRthA dOrbhyAM pRthubhyAmamum|
vIrO nirgaLitO'tha khaDgaphalakau gRhNanvicitrazramAn
vyAvRNvanpunarApapAta bhuvanagrAsOdyataM tvAmahO||5||
bhrAmyantaM ditihAdhamaM punarapi prOdgRhya dOrbhyAM javAd
dvArE'thOruyugE nipAtya nakharAnvyutnkhAya vakSObhuvi|
nirbhindannadhigarbhanirbharagaLadraktAmbu baddhOtsavam
pAyaM pAyamudairayO bahujagatsaMhArisiMhAravAn||6||
tyaktvA taM hatamAzu raktalaharIsiktOnnamadvarSmaNi
pratyutpatya samastadaityapaTalIM cAkhAdyamAnE tvayi|
bhrAmyadbhUmi vikampitAmbudhikulaM vyAlOlazailOtkaram
prOtsarpatkhacaraM carAcaramahO duHsthAmavasthAM dadhau||7||
tAvanmAMsavapAkarALavapuSaM ghOrAntramAlAdharam
tvAM madhyEsabhamiddharOSamuSitaM durvAragurvAravam|
abhyEtuM na zazaka kO'pi bhuvanE dUrE sthitA bhIravaH
sarvE zarvaviriJcavAsavamukhAH pratyEkamastOSata||8||
bhUyO'pyakSatarOSadhAmni bhavati brahmAjJayA bAlakE
prahlAdE padayOrnamatyapabhayE kAruNyabhArAkulaH|
zAntastvaM karamasya mUrdhni samadhAH stOtrairathOdnAyata-
stasyAkAmadhiyO'pi tEnitha varaM lOkAya cAnugraham||9||
EvaM nATitaraudracESTita vibhO zrItApanIyAbhidha-
zrutyantasphuTagItasarvamahimannatyantazuddhAkRtE|
tattAdRG{}nikhilOttaraM punarahO kastvAM parO laGghayEt
prahlAdapriya hE marutpurapatE sarvAmayAtpAhi mAm||10||

||iti zrImannArAyaNIyE paJcaviMza-dazakaM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox