From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
dwiSaSTitama-dazakam -- gOvardhana-baliH
kadAcidgOpAlAn vihitamakhasambhAravibhavAn nirIkSya tvaM zaurE maghavamadamudhvaMsitumanAH| vijAnannapyEtAn vinayamRdu nandAdipazupA- napRcchaH kO vAyaM janaka bhavatAmudyama iti||1|| |
babhASE nandastvAM suta nanu vidhEyO maghavatO makhO varSE varSE sukhayati sa varSENa pRthivIm| nRNAM varSAyattaM nikhilamupajIvyaM mahitalE vizESAdasmAkaM tRNasalilajIvA hi pazavaH||2|| |
iti zrutvA vAcaM piturayi bhavAnAha sarasam dhigEtannO satyaM maghavajanitA vRSTiriti yat| adRSTaM jIvAnAM sRjati khalu vRSTiM samucitAm mahAraNyE vRkSAH kimiva balimindrAya dadatE||3|| |
idaM tAvatsatyaM yadiha pazavO naH kuladhanam tadAjIvyAyAsau baliracalabhartrE samucitaH| surEbhyO'pyutkRSTA nanu dharaNidEvAH kSititalE tatastE'pyArAdhyA iti jagaditha tvaM nijajanAm||4|| |
bhavadvAcaM zrutvA bahumatiyutAstE'pi pazupA dvijEndrAnarcantO balimadaduruccaiH kSitibhRtE| vyadhuH prAdakSiNyaM subhRzamanamannAdarayutA- stvamAdaH zailAtmA balimakhilamAbhIrapurataH||5|| |
avOcazcaivaM tAnkimiha vitathaM mE nigaditam girIndrO nanvESu svabalimupabhUG{}ktE svavapuSA| ayaM gOtrO gOtradviSi ca kupitE rakSitumalam samastAnityuktA jahRSurakhilA gOkulajuSaH||6|| |
pariprItAH yAtAH khalu bhavadupEtA vrajajuSO vrajaM yAvattAvannijamakhavibhaGgaM nizamayan| bhavantaM jAnannapyadhikarajasAkrAntahRdayO na sEhE dEvEndrastvaduparacitAtmOnnatirapi||7|| |
manuSyatvaM yAtO madhubhidapi dEvESvavinayam vidhattE cEnnaSTastridazasadasAM kO'pi mahimA| tatazca dhvaMsiSyE pazupahatakasya zriyamiti pravRttastvAM jEtuM sa kila maghavA durmadanidhiH||8|| |
tvadAvAsaM hantuM pralayajaladAnambarabhuvi prahiNvan bibhrANaH kulizamayamabhrEbhagamanaH| pratasthE'nyairantardahanamarudAdyairvihasitO bhavanmAyA naiva tribhuvanapatE mOhayati kam||9|| |
surEndraH kruddhazcEt dvijakaruNayA zailakRpayA- pyanAtaGkO'smAkaM niyata iti vizvAsya pazupAn| ahO kiM nAyAtO giribhiditi saJcintya nivasan marudgEhAdhIza praNuda muravairin mama gadAn||10|| |
||iti zrImannArAyaNIyE dwiSaSTitama-dazakaM sampUrNam||