From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
saptama-dazakam -- hiraNyagarbhOtpattiH
EvaM dEva caturdazAtmakajagadrUpENa jAtaH puna- stasyOrdhvaM khalu satyalOkanilayE jAtO'si dhAtA svayam| yaM zaMsanti hiraNyagarbhamakhilatrailOkyajIvAtmakam yO'bhUt sphItarajOvikAravikasannAnAsisRkzArasaH||1|| |
sO'yaM vizvisargadattahRdayassampazyamAnassvayam bOdhaM khalvanavASya vizvaviSayaM cintAkulastasthivAn| tAvat tvaM jagatAMpatE tapatapEtyEvaM hi vaihAyasIm vANImEnamazizravaH zrutisukhAM kurvaMstapaHprEraNAm||2|| |
kO'sau mAmavadatpumAniti jalApUrNE jaganmaNDalE dikzUdvIkzya kimapyanIkzitavatA vAkyArthamutpazyatA| divyaM varSasahasramAttapasA tEna tvamArAdhita- stasmai darzitavAnasi svanilayaM vaikuNThamEkAdbhutam||3|| |
mAyA yatra kadApi nO vikurutE bhAtE jagadbhyO bahi- zzOkakrOdhavimOhasAdhvasamukhA bhAvAstu dUraM gatAH| sAndrAnandajharI ca yatra paramajyOtiHprakAzAtmakE tat tE dhAma vibhAvitaM vijayatE vaikuNTharUpaM vibhO||4|| |
yasminnAma caturbhujA harimaNizyAmAvadAtatviSO nAnAbhUSaNaratnadIpitadizO rAjadvimAnAlayAH| bhaktiprAptatathAvidhOnnatapadA dIvyanti divyA janA- stattE dhAma nirastasarvazamalaM vaikuNTharUpaM jayEt||5|| |
nAnAdivyavadhUjanairabhivRtA vidyullatAtulyayA vizvOnmAdanahRdyagAtralatayA vidyOtitAzAntarA| tvatpAdAMbujasaurabhaikakutukAllakzmIH svayaM lakzyatE yasmin vismayanIyadivyavibhavaM tattE padaM dEhi mE||6|| |
tatraivaM pratidarzitE nijapadE ratnAsanAdhyAsitam bhAsvatkOTilasatkirITakaTakAdyAkalpadIpAkRti| zrIvatsAGkitamAttakaustubhamaNicchAyAruNaM kAraNam vizvESAM tava rUpamaikzata vidhistattE vibhO bhAtu mE||7|| |
kALAMbhOdakaLAyakOmaLarucIcakrENa cakraM dizA- mAvRNvAnamudAramandahasitasyandaprasannAnanam| rAjatkambugadAripaGkajadharazrImadbhujAmaNDalam sraSTustuSTikaraM vapustava vibhO madrOgamudvAsayEt||8|| |
dRSTvA saMbhRtasaMbhramaH kamalabhUstvatpAdapAthOruhE harSAvEzavazaMvadO nipatitaH prItyA kRtArthIbhavan| jAnAsyEva manISitaM mama vibhO jJAnaM tadApAdaya dvaitAdvaitabhavatsvarUpaparamityAcaSTa taM tvAM bhajE||9|| |
AtAmrE caraNE vinamramatha taM hastEna hastE spRzan bOdhastE bhavitA na sargavidhibirbandhO'pi saJjAyatE| ityAbhASya giraM pratOSyanitarAM taccittagUDhaH svayam sRSTau taM samudairayassa bhagavannullAsayOllAghatAm||10|| |
||iti zrImannArAyaNIyE saptama-dazakaM sampUrNam||