From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
Adau hairaNyagarbhIM tanumavikalajIvAtmikAmAsthitastvam jIvatvaM prApya mAyAguNagaNakhachitO vartasE vizvayOnE| tatrOdvRddhEna sattvEna tu gaNayugaLaM bhaktibhAvaM gatEna\- ChitvA sattvaM cha hitvA punaranupahitO vartitAhE tvamEva||1|| |
sattvOnmEShAtkadAchitkhalu viShayarasE dOShabOdhE'pi bhUman bhUyO'pyEShu pravRttiH satamasi rajasi prOddhatE durnivArA| chittaM tAvadguNAzcha grathitamiha mithastAni sarvANi rOddhum turyE tvayyEkabhaktiH zaraNamiti bhavAnhaMsarUpI nyagAdIt||2|| |
santi zrEyAMsi bhUyAMsyapi ruchibhidayA karmiNAM nirmitAni kShudrAnandAzcha sAntA bahuvidhagatayaH kRShNa tEbhyO bhavEyuH| tvaJchAchakhyAtha sakhyE nanu mahitatamAM zrEyasAM bhaktimEkAm tvadbhaktyAnandatulyaH khalu viShayajuShAM sammadaH kEna vA syAt||3|| |
tvadbhaktyA tuShTabuddhEH sukhamiha charatO vichyutAzasya chAzAH sarvAssyuH saukhyamayyaH salilakuharagasyEva tOyaikamayyaH| sO'yaM khalvindralOkaM kamalajabhavanaM yOgasiddhIzcha hRdyA nAkAGkShatyEtadAstAM svayamanupatitE mOkShasaukhyE'pyanIhaH||4|| |
tvadbhaktO bAdhyamAnO'pi cha viShayarasairindriyAzAntihEtO\- rbhaktyaivAkramyamANaiH punarapi khalu tairdurbalairnAbhijayyaH| saptArchirdIpitArchirdahati kila yathA bhUridAruprapaJcham tvadbhaktyOghE tathaiva pradahati duritaM durmadaH kvEndriyANAm||5|| |
chittArdrIbhAvavamuchchairvapuShi cha pulakaM harShabAShpaJcha hitvA chittaM zuddhyEtkathaM vA kimu bahutapasA vidyayA vItabhaktEH| tvadgAthAsvAdasiddhAJjanasatatamarImRjyamAnO'yamAtmA chakShurvattattvasUkShmaM bhajati na tu tathAbhyastayA tarkakOTyA||6|| |
dhyAnaM tE zIlayEyaM samatanusukhabaddhAsanO nAsikAgra\- nyastAkShaH pUrakAdyairjitapavanapathazchittapadmantvavAJcham| UrdhvAgraM bhAvayitvA ravividhuzikhinassaMvichintyOpariShTAt tatrasthaM bhAvayE tvAM sajalajaladharazyAmalaM kOmaLAGgam||7|| |
AnIlazlakShNakEzaM jvalitamakarasatkuNDalaM mandahAsa\- syandArdraM kaustubhazrIparigatavanamAlOruhArAbhirAmam| zrIvatsAGkaM subAhuM mRdulasadudaraM kAJchanachChAyachElam chArusnigdhOrumambhOruhalalitapadaM bhAvayEyaM bhavantam||8|| |
sarvAGgEShvaGgaraGgatkutukamatimuhurdhArayannIza chittam tatrApyEkatra yuJjE vadanasarasijE sundarE mandahAsE| tatrAlInantu chEtaH paramasukhachidadvaitarUpE vitanva\- nnanyannO chintayEyaM muhuriti samupArUDhayOgO bhavEyam||9|| |
itthaM tvaddhyAnayOgE sati punaraNimAdyaShTasaMsiddhayastA dUrazrutyAdayO'pi hyahamahamikayA sampatEyurmurArE| tvatsamprAptau vilambAvahamakhilamidaM nAdriyE kAmayE'ham tvAmEvAnandapUrNaM pavanapurapatE pAhi mAM sarvatApAt||10|| |
||iti zrImannArAyaNIyE paJcanavatitama-dazakaM sampUrNam||