From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
trayastriMza-dazakam -- ambarISacaritam
vaivasvatAkhyamanuputranabhAgajAta- nAbhAganAmakanarEndrasutO'mbarISuH| saptArNavAvRtamahIdayitO'pi rEmE tvatsaGgiSu tvayi ca magnamanAssadaiva||1|| |
tvatprItayEsakalamEva vitanvatO'sya bhaktyaiva dEva nacirAdabhRthAH prasAdam| yEnAsya yAcanamRtE'pyabhirakSaNArtham cakraM bhavAnpravitatAra sahasradhAram||2|| |
sa dvAdazIvratamathO bhavadarcanArtham varSaM dadhau madhuvanE yamunOpakaNThE| patnyA samaM sumanasA mahatIM vitanvan pUjAM dvijESu visRjanpazuSaSTikOTim||3|| |
tatrAtha pAraNadinE bhavadarcanAntE durvAsasA'sya muninA bhavanaM prapEdE| bhOktuM vRtazca sa nRpENa parArtizIlO mandaM jagAma yamunAM niyamAnvidhAsyan||4|| |
rAjJAtha pAraNamuhGrtasamAptikhEdA- dvAraiva pAraNamakAri bhavatparENa| prAptO munistadatha divyadRzA vijAnan kSipyan kRdhOddhRtajaTO vitatAna kRtyAm||5|| |
kRtyAM ca tAmasidharAM bhuvanaM dahantI- magrE'bhivIkSya nRpatirna padAccakampE| tvadbhaktabAdhamabhivIkSya sudarzanaM tE kRtyAnalaM zalabhayanmunimanvadhAvIt||6|| |
dhAvannazESabhuvanESu bhiyA sa pazyan vizvatra cakramapi tE gatavAnviriJcam| kaH kAlacakramatilaGghayatItyapAstaH zarvaM yayau sa ca bhavantamavandataiva||7|| |
bhUyO bhavannilayamEtya muniM namantam prOcE bhavAnahamRSE nanu bhaktadAsaH| jJAnaM tapazca vinayAnvitamEva mAnyam yAhyambarISapadamEva bhajEti bhUman||8|| |
tAvatsamEtya muninA sa gRhItapAdO rAjA'pasRtya bhavadastramasAvanauSIt| cakrE gatE muniradAdakhilAziSO'smai tvadbhaktimAgasi kRtE'pi kRpAM ca zaMsan||9|| |
rAjA pratIkSya munimEkasamAmanAzvAn sambhOjya sAdhu tamRSiM visRjanprasannam| bhuktvA svayaM tvayi tatO'pi dRDhaM ratO'bhUt sAyujyamApa ca sa mAM pavanEza pAyAH||10|| |
||iti zrImannArAyaNIyE trayastriMza-dazakaM sampUrNam||