From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
EkaviMza-dazakam -- bhagavadupAsanaprakArAH
madhyOdbhavaO bhuva iLAvRtanAmni varSE gaurIpradhAnavanitAjanamAtrabhAji| zarvENa mantranutibhiH sumupAsyamAnam saGkarSaNAtmakamadhIzvara saMzrayE tvAm||1|| |
bhadrAzvanAmaka iLAvRtapUrvavarSE bhadrazravObhirRSibhiH pariNUyamAnam| kalpAntagUDhanigamOddharaNapravINam dhyAyAmi dEva hayazIrSatanuM bhavantam||2|| |
dhyAyAmi dakSiNagatE harivarSavarSE prAhlAdamukhyapuruSaiH pariSEvyamANam| uttuGgazAntadhavalAkRtimEkazuddha- jJAnapradaM narahariM bhagavan bhavantam||3|| |
varSE pratIci lalitAtmani kEtumAlE lIlAvizESalalitasmitazObhanAGgam| lakSmyA prajApatisutaizca niSEvyamANam tasyAH priyAya dhRtakAmatanuM bhajE tvAm||4|| |
ramyEhyudIci khalu ramyakanAmni varSE tadvarSanAthamanuvaryasaparyamANam| bhaktaikavatsalamamatsarahRtsu bhAntam matsyAkRtiM bhuvananAtha bhajE bhavantam||5|| |
varSaM hiraNmayasamAhvayamauttarAha- mAsInamadridhRtikarmaThakAmaThAGgam| saMsEvatE pitRgaNapravarO'ryamAyam taM tvAM bhajAmi bhagavan paracinmayAtman||6|| |
kiM cOttarESu kuruSu priyayA dharaNyA saMsEvitO mahitamantranutiprabhEdaiH| daMSTrAgraghRSTaghanapRSThagariSThavarSmA tvaM pAhi vijJanutayajJavarAhamUrtE||7|| |
yAmyAM dizaM bhajati kiMpuruSAkhyavarSE saMsEvitO hanumatA dRDhabhaktibhAjA| sItAbhirAmaparamAdbhutarUpazAlI rAmAtmakaH parilasanparipAhi viSNO||8|| |
zrInAradEna saha bhAratakhaNDamukhyais tvaM sAGkhyayOganutibhiH samupAsyamAnaH| AkalpakAlamiha sAdhujanAbhirakzI nArAyaNO narasakhaH paripAhi bhUman||9|| |
plAkSE'rkarUpamayi zAlmala indurUpam dvIyE bhajanti kuzanAmani vahnirUpam| krauJcE'mburUpamatha vAyumayaM ca zAkE tvAM brahmarUpamayi puSkaranAmni lOkAH||10|| |
sarvairdhruvIdibhiruDuprakarairgrahaizca pucchAdikESvavayavESvabhikalpyamAnaiH| tvaM ziMzumAravapuSA mahatAmupAsyaH sandhyAsu rundhi narakaM mama sindhuzAyain||11|| |
pAtALamUlabhuvi zESatanuM bhavantam lOkaikakuNDalavirAjisahasrazIrSam| nIlAmbaraM dhRtahalaM bhujagAGganAbhir- juSTaM bhajE hara gadAngurugEhanAtha||12|| |
||iti zrImannArAyaNIyE EkaviMza-dazakaM sampUrNam||