From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
EkatriMza-dazakam -- balidarpOcchEdaH
prItyA daityastava tanumahaHprEkSaNItsarvathA'pi tvAmArAdhyannajita racayannaJjaliM saJjagAda| mattaH kiM tE samabhilaSitaM viprasUnO vada tvam vittaM bhaktaM bhavanamavanIM vApi sarvaM pradAsyE||1|| |
tAmakSINAM baligiramupAkarNya kAruNyapUrNO'- pyasyOtsEkaM zamayitumanA daityavaMzaM prazaMsan| bhUmiM pAdatrayaparimitAM prArthayAmAsitha tvam sarvaM dEhIti tu nigaditE kasya hAsyaM na vA syAt||2|| |
vizvEzaM mAM tripadamiha kiM yAcasE bAlizastvam sarvAM bhUmiM vRNu kimamunEtyAlapattvAM sa dRpyan| yasmAddarpAttripadaparipUrtyakSamaH kSEpavAdAn bandhaM cAsAvagamadatadarhO'pi gADhOpazAntyai||3|| |
pAdatrayyA yadi na muditO viSTapairnApi tuSyE- dityuktE'sminvarada bhavatE dAtukAmE'tha tOyam| daityAcAryastava khalu parIkSArthinaH prEraNAttam mA mA dEyaM harirayamiti vyaktamEvAbabhASE||4|| |
yAcatyEvaM yadi sa bhagavAnpUrNakAmO'smi sO'ham dAsyAmyEva sthiramiti vadan kAvyazaptO'pi daityaH| vindhyAvalyA nijadayitayA dattapAdyAya tubhyam citraM citraM sakalamapi sa prArpayattOyapUrvam||5|| |
nissandEhaM ditikulapatau tvayyazESArpaNaM tad vyAtanvAnE mumucurRSayaH sAmarAH puSpavarSam| divyaM rUpaM tava ca tadidaM pazyatAM vizvabhAjA- muccairuccairavRdhadavadhIkRtya vizvANDabhANDam||6|| |
tvatpAdAgraM nijapadagataM puNDarIkOdbhavO'sau kuNDItOyairasicadapunAdyajjalaM vizvalOkAn| harSOtkarSAt subahu khEcarairutsavE'smin bhErIM nighnan-bhuvanamacarajjAmbavAn bhaktizAlI||7|| |
tAvaddaityAstvanumatimRtE bharturArabdhayuddhA dEvOpEtairbhavadanucaraiH saGgatA bhaGgamApan| kAlAtmAyaM vasati puratO yadvazAtprAgjitAH smaH kiM vO yuddhairiti baligirA tE'tha pAtAlamApuH||8|| |
pAzairbaddhaM patagapatinA daityamuccairavAdI- stArttIyIkaM diza mama padaM kiM na vizvEzvarO'si| pAdaM mUrdhni praNaya bhagavannityakampaM vadantam prahlAdastaM svayamupagatO mAnayannastavIttvAm||9|| |
darpOcchittyai vihitamakhilaM daitya siddhO'si puNyai- rlOkastE'stu tridivavijayI vAsavatvaM ca pazcAt| matsAyujyaM bhaja ca punarityanvagRhNA baliM tam vipraissantAnitamakhavaraH pAhi vAtAlayEza||10|| |
||iti zrImannArAyaNIyE EkatriMza-dazakaM sampUrNam||